समाचारं

कैनिआओ हाङ्गकाङ्ग-नगरे आयात-ई-वाणिज्य-एक्सप्रेस्-इत्येतत् शीघ्रतमा अग्रिमदिने वितरणेन सह प्रारम्भं करोति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - विदेशजालम्
प्रवासी संजाल, अगस्त २९हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्य जालपुटे अगस्तमासस्य २९ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं कैनिआओ इत्यनेन ग्रेटर बे एरिया आयात ई-कॉमर्स एक्स्प्रेस् रेखां प्रारब्धम्, यस्य उद्देश्यं हाङ्गकाङ्गतः जियाङ्गसु, झेजियांग, शङ्घाई च यावत् रसदवेगं महत्त्वपूर्णतया सुधारयितुम् अस्ति
समाचारानुसारं "हाङ्गकाङ्ग-झुहाई फ्लायिंग्" इति नामकस्य अस्य नूतनस्य मॉडलस्य माध्यमेन व्यापारिणः हाङ्गकाङ्गद्वारा जियांग्सु, झेजियांग, शङ्घाई च मालवाहनं कर्तुं शक्नुवन्ति रसदसमयः पारम्परिकपरिवहनात् एकदिनात् अधिकः द्रुततरः भवति, परदिने वितरणं च भवति केषुचित् क्षेत्रेषु सम्भवम्। "हाङ्गकाङ्ग-झुहाई फ्लाई" मॉडल् विद्यमान-रसद-विधिषु एकः सफलता अस्ति कथ्यते यत् कैनिआओ हाङ्गकाङ्ग-झुहाई-विमानस्थानकैः सह निकटसहकारेण एतस्याः सेवायाः अनुकूलनं निरन्तरं कुर्वन् अस्ति, भविष्ये मुख्यभूमिचीनस्य निर्यातव्यापारे एतत् प्रयोक्तुं लक्ष्यं कृत्वा।
यथा यथा विदेशेषु विपण्येषु प्रतिस्पर्धा अधिकाधिकं तीव्रं भवति तथा तथा अलीबाबा कैनिआओ लॉजिस्टिक्स् इत्यस्य सीमापारसेवाक्षमतां सुदृढां कुर्वन् अस्ति । अद्यैव कैनिआओ अमेरिकी-अनलाईन-विक्रेता iherb इत्यनेन सह नूतनं गोदाम-साझेदारीम् अघोषितवान्, यत् प्रतिदिनं १५,००० यावत् आदेशान् संसाधितुं समर्थम् अस्ति । तदतिरिक्तं, cainiao अमेरिकी उपभोक्तृभ्यः नूतनं संकुल अग्रेषणसेवा प्रदाति यत् चीनीय-ई-वाणिज्य-जालस्थलेभ्यः बहु-आदेशान् एकीकृत्य संकुलं कर्तुं शक्नोति ततः समुद्रेण वा वायुमार्गेण वा विदेशेषु प्रेषयितुं शक्नोति, यत् न केवलं परिवहनव्ययस्य न्यूनीकरणं करोति , वितरणसमयं अपि लघु करोति। (झोङ्ग वेइइमिआओ) ९.
overseas network इत्यस्य प्रतिलिपिधर्मयुक्तानि कार्याणि प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यन्ते।
प्रतिवेदन/प्रतिक्रिया