समाचारं

२०२४ चेङ्गडु ऑटो शो: नवीनं ४०८ लुलु मॉडल् बहुविधकारक्रयणनीतयः अनावरणं/प्रचारितवान्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे चेङ्गडु-आटो-प्रदर्शनस्य समये डोङ्गफेङ्ग-प्यूजो-इत्यस्य नूतनस्य ४०८ लुलु-माडलस्य अनावरणं अनेकैः निश्छल-कार-क्रयण-नीतिभिः सह कृतम्, यत्र सितम्बर-मासे कार-क्रयणार्थं अनन्य-प्रकाश-सिंह-चिह्नयुक्तः "लुग्लु-प्रकाश-उपहारः", तथा च "लुलुम-कैश"-इत्यनेन सह २०,००० युआन् इत्यस्य सीमितसमये प्रत्यक्षं नकदं छूटं वर्तते। तस्मिन् एव काले ५ सितम्बर् दिनाङ्के शेन्लाङ्ग मोटर्स् इत्यनेन चेङ्गडु-आटो शो इत्यस्मिन् "२०२४ जेडी कार-रक्षण-तारक-तकनीशियन-प्रतियोगिता" इति चॅम्पियन-कार-वितरण-समारोहः, "नवीन-४०८ लुलु-माडल-कार-विघटन-लाइव्-प्रसारणं" च भविष्यति

नूतनं ४०८ लुलु मॉडल् आधिकारिकतया १८ मार्च दिनाङ्के प्रक्षेपणं भविष्यति, यस्य मूल्यं १०९,७०० युआन् तः आरभ्यते । नवीनं कारं न केवलं परिवारशैल्याः रूपविन्यासभाषां स्वीकुर्वति यत् अत्यन्तं ज्ञातुं शक्यते तथा च दृग्गतरूपेण प्रभावशालिनी भवति, अपितु विद्युत् चालकस्य आसनं तथा च blue-i 3.0 बुद्धिमान् संजालसंयोजनप्रणाली इत्यादिभिः 60 मुख्यधाराविन्यासैः सह मानकरूपेण आगच्छति शक्तिस्य दृष्ट्या अयं कारः चतुर्थपीढीयाः ३६०thp सर्व-एल्युमिनियम-युग्म-स्क्रॉल-टर्बोचार्जड्-इञ्जिनेण सुसज्जितः अस्ति, यस्य मेलनं aisin 6at तृतीय-पीढीयाः स्वचालित-मैनुअल्-संचरणेन सह अस्ति, यस्य अधिकतमशक्तिः १२७ किलोवाट् अस्ति

रूपस्य दृष्ट्या नूतनं ४०८ लुलु मॉडल् "lion soul aesthetics" इति परिवारशैल्याः डिजाइनशैलीं स्वीकुर्वति, समग्ररूपेण च प्रबलः दृश्यप्रभावः भवति अग्रे मुखस्य उपरि तारा-चलित-बिन्दु-मात्रिक-जालम् अन्तः ढाल-बिन्दु-मात्रिक-विन्यासं स्वीकुर्वति, केन्द्रे नूतनं तीक्ष्णं कवच-आकारं सिंह-चिह्नं भवति, यत् उभयतः सिंह-नेत्र-एलईडी-हेडलाइट्-सहितं युग्मितं भवति, तीक्ष्ण-दंष्ट्रा-एलईडी-दिवसस्य च नूतनरूपं निर्मातुं प्रकाशाः धावन्ति। तस्मिन् एव काले एतत् कारं सेजान् व्हाइट्, मोनेट् ग्रे, डेगास् ब्ल्याक् इति त्रयः वर्णाः अपि उपलभ्यन्ते ।

नूतनकारस्य पार्श्वाकारः तुल्यकालिकरूपेण स्निग्धः अस्ति । कारस्य पृष्ठभागे सिंहनखस्य एलईडी-पुच्छप्रकाशानां रूपरेखा कारस्य पार्श्वरेखाभिः सह एकीकृता अस्ति, यत् वामदक्षिणपार्श्वयोः माध्यमेन धावति आन्तरिकप्रकाशपट्टिकाः त्रीणि प्रज्वलितसमये अत्यन्तं ज्ञातुं शक्यन्ते शरीरस्य आकारस्य दृष्ट्या नूतनस्य ४०८ लुलु मॉडलस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४७५०/१८२०/१४८८मि.मी., चक्रस्य आधारः २७३०मि.मी.

कारस्य अन्तः आगत्य नूतनं 408 लुलु मॉडल् i-cockpit इत्यनेन सुसज्जितम् अस्ति, यत् न केवलं 12-इञ्च् lcd संयुक्तं इन्स्ट्रुमेण्ट्-पैनल, 10-इञ्च् स्मार्ट-उच्च-परिभाषा-टच-स्क्रीन्, चर्म-लघु-बहु-कार्यात्मक-रेसिंग् च सुसज्जितम् अस्ति -शैलीयाः सुगतिचक्रं, परन्तु blue-i 3.0 इत्यनेन सह मानकरूपेण अपि आगच्छति बुद्धिमान् संजालसंयोजनप्रणाली वैश्विकस्वरजागरणं, बुद्धिमान् अन्तरक्रियाम्, बुद्धिमान् स्वरपरिचयः अन्यकार्यं च समर्थयति तदतिरिक्तं कारस्य केन्द्रकन्सोल् स्तरितडिजाइनसंकल्पनाम् अङ्गीकुर्वति तथा च पियानोशैल्याः केन्द्रनियन्त्रणबटनानाम् उत्तमव्यावहारिकतायाः सह संयोजनं करोति ।

नवीनं 408 लुलु मॉडलं स्मार्ट-द्वय-क्षेत्र-स्वचालित-वातानुकूलन, कीलेस-प्रवेशः तथा च आई-स्टार्ट्, अप्रत्यक्ष-टायर-दाब-निरीक्षणं, उच्च-परिभाषा-रिवर्सिंग् इमेजिंग् इत्यादिभिः आराम-विन्यासैः सह मानकरूपेण अपि आगच्छति, तथैव अति-उच्च-शक्ति-युक्तः अन्तरिक्ष-कैप्सूल- style body, emergency call + emergency rescue, 6 airbags and other safety configurations, तथा च नवीनं 408 lulu latu संस्करणं lafite संस्करणं च 360° पैनोरमिक उच्च-परिभाषा रिवर्सिंग इमेज + पारदर्शी चेसिस् इत्यादिभिः विन्यासैः अपि सुसज्जितम् अस्ति

शक्तिस्य दृष्ट्या नूतनं 408 लुलु मॉडल् चतुर्थपीढीयाः 360thp सर्व-एल्युमिनियम-युग्म-स्क्रॉल-टर्बोचार्जड्-इञ्जिन् + aisin 6at तृतीय-पीढीयाः स्वचालित-मैनुअल्-संचरणेन सुसज्जितम् अस्ति, यस्य अधिकतमशक्तिः 127 किलोवाट्, अधिकतमं टोर्क् 255 nm अस्ति , तथा wltc व्यापक ईंधन खपत। तस्मिन् एव काले नूतनं कारं शताब्दपुराणं cldr मास्टर-स्तरीयं ट्यूनिङ्ग-चेसिस् अपि स्वीकरोति, तथा च चत्वारि चालनविधयः प्रदाति: मानकः, क्रीडा, हिमः, मैनुअल् च

(फोटो/पाठः झाङ्ग जिओयी द्वारा)