समाचारं

गिरफ्तारी वैधानिकम् अस्ति! के वेन्झे इत्यस्य अभियोगस्य अनुरोधः न्यायालयेन अङ्गीकृतः, तस्य निरन्तरजागृत्यर्थं बीजिंग-अभियोजककार्यालयं प्रेषितः भविष्यति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-जनपक्षस्य अध्यक्षः के वेन्झे अभियोजकैः गृहीतः, तस्य वकिलः च ताइपे-जिल्लान्यायालये अभियोगार्थं याचिकाम् अयच्छत् । झोङ्गशी न्यूज नेटवर्क् इत्यस्य ३१ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ताइपे-जिल्लान्यायालयेन ३१ दिनाङ्के अभियोगन्यायालयं कृत्वा निर्णयः कृतः यत् याचिका अङ्गीकृता, के वेन्झे इत्ययं ताइपे-जिल्ला-अभियोजककार्यालयं प्रति प्रत्यागतवती इति

प्रतिवेदनानुसारं के वेन्झे इत्यनेन अभियोगन्यायालयस्य अन्ते उक्तं यत् कालः प्रातः प्रायः ७ वादने अन्वेषणं आरब्धम्, "अखण्डता आयोगे" प्रश्नोत्तरं प्रातः १ वादने आरब्धम् प्रातः २ वादनपर्यन्तं यावत् चलति स्म, तथा च सः अप्रासंगिकप्रश्नान् अपि पृष्टवान्, अभियोजकः ग्राहकस्य व्यक्तिगतस्थितिं समयं च गलत् इति न विचारयति स्म .

न्यायालयेन निर्णयः कृतः यत् अस्मिन् प्रकरणे के वेन्झे इत्ययं स्वयमेव आहूतः अथवा उपस्थितः अभवत्, अभियोजकः च जिङ्हुआ-नगरस्य प्रकरणे प्रश्नोत्तरस्य तथ्यस्य वा अभिप्रायस्य वा विषये दावेदारं प्रश्नं कृतवान् एव अभियोजकः प्रश्नोत्तरस्य अनन्तरं तर्कं दत्तवान् यत् क के वेन्झे इत्यस्य निरोधस्य कारणं आवश्यकता च प्रासंगिककायदानानां अनुच्छेदः २२८, अनुच्छेदः ४ इत्यस्य प्रावधानाः अस्य सङ्गताः सन्ति, अतः अस्य प्रकरणस्य गृहीतत्वं सुनिश्चितं भवेत्।

निर्णये उक्तं यत् के वेन्झे इत्यस्य प्रश्नोत्तरस्य अनुरोधः निराधारः अस्ति, अतः तत् खारिजं कृत्वा मूल एजेन्सी, ताइपे जिला अभियोजककार्यालयं प्रति प्रत्यागन्तुम्।

ताइपे-जिल्ला अभियोजककार्यालयेन भ्रष्टाचारविरुद्धस्वतन्त्रायोगेन च ३० अगस्तदिनाङ्के जिंगहुआ-नगरस्य प्रकरणस्य विषये कुओमिन्ताङ्ग-पार्टी-अध्यक्षस्य अन्यचतुर्णां जनानां च साक्षात्कारः कृतः को वेन्झे-इत्यस्य ३१ दिनाङ्के प्रातःकाले पुनः पूछताछार्थं ताइपे-जिल्ला-अभियोजककार्यालये स्थानान्तरणम् अभवत् the charge of profiteering.

के वेन्झे इत्यस्य वकीलः अवदत् यत् अतीव विलम्बः जातः इति कारणतः के वेन्झे एतादृशं क्लान्तं प्रश्नोत्तरं स्वीकुर्वितुं न शक्नोति अतः सः रात्रौ प्रश्नोत्तरं अङ्गीकुर्वितुं वकालतम् अकरोत् । अभियोजकस्य विश्वासः आसीत् यत् के वेन्झे इत्यस्य गन्तुम् अनुमतिः न भवति, अतः सः तं न्यायालये गृहीतवान् तदनन्तरं वकीलः ताइपे-जिल्लान्यायालये अभियोगार्थं दाखिलं करिष्यति, न्यायाधीशः च पुष्टिं करिष्यति यत् गिरफ्तारी कानूनी अस्ति वा इति।

ताइवानस्य सानली न्यूज नेटवर्क् इत्यनेन ज्ञापितं यत् अन्वेषणन्यायालये प्रवेशानन्तरं के वेन्झे अभियोजकं प्रति व्यक्तवान् यत् सः श्रान्तः अस्ति तथा च अभियोजकं विश्रामं कर्तुं वदति स्म मूलतः अभियोजकः केवलं त्रिघण्टाविश्रामस्य अनुमतिं दत्तवान् वेन्झे इत्यनेन एतत् पर्याप्तं नास्ति इति चिन्तितम्, अभियोजकः अन्यथा अवदत् अतः वकिलस्य मतं यत् के वेन्झे गम्भीरशङ्कायाः ​​कारणेन न गृहीतः, अपितु अभियोजकः सम्पूर्णं अन्वेषणं निरन्तरं कर्तुम् इच्छति स्म, गिरफ्तारी च दोषपूर्णः आसीत्, अतः सः आवेदनं करिष्यति प्रश्नः ।

ताइपे-नगरस्य मेयररूपेण स्वस्य कार्यकाले को वेन्झे इत्यनेन जिंग्हुआ-नगरस्य तलक्षेत्रस्य अनुपातः (यत् एकस्य निश्चितस्य आधारस्य अन्तः भूमौ उपरि सर्वप्रकारस्य भवनानां कुलनिर्माणक्षेत्रस्य आधारक्षेत्रस्य च अनुपातं निर्दिशति) ८४० इत्येव शिथिलं कृतवान् %, विवादं जनयन् । को वेन्झे इत्यनेन कानूनस्य उल्लङ्घनं कृतम् अस्ति वा, लाभस्य अपराधे च सम्बद्धः अस्ति वा इति ज्ञातुं ताइवान-सर्वकारस्य भ्रष्टाचारविरोधी-एककः ३० अगस्त-दिनाङ्के प्रातःकाले ताइपे-नगरे के वेन्झे-इत्यस्य निवासस्थानं गत्वा अन्वेषणं कृतवान् प्रायः ४.५ घण्टानां अन्वेषणानन्तरं के वेन्झे ३० दिनाङ्के प्रायः ११:५३ वादने स्वनिवासद्वारात् बहिः गतः सः संयुक्तसाक्षात्कारे अवदत् यत् अहं बहु उदारः अस्मि । ततः के वेन्झे स्वकारं आरुह्य icac कारस्य अनुसरणं कृत्वा icac इत्यस्मै प्रश्नोत्तराय गतः ।