समाचारं

शाण्डोङ्गस्य बहवः विश्वविद्यालयाः नवीनशिक्षकाणां विषये बृहत् आँकडान् प्रकाशितवन्तः "मम जिहान" कोऽस्ति यः शिक्षकान् घबराहटं करोति।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२० तमे वर्षे “जी हान्” इति गीतं लोकप्रियम् अभवत्;
२०२३ तमे वर्षे “जिहानस्य माता” लोकप्रियतां प्राप्तवती;
अस्मिन् वर्षे “जिहान” अद्यापि नवीनशिक्षकाणां मध्ये हिट् अस्ति ।
तथ्याङ्कानि दर्शयन्ति यत् "९०-उत्तर-दशकाः" "१०-उत्तर-वर्षेभ्यः" नामानि ददति, "जिहान" च द्वितीयक-दरस्य सर्वाधिक-दर-युक्तेषु नामषु अन्यतमम् अस्ति । रोचकं तत् अस्ति यत् अस्मिन् वर्षे महाविद्यालयस्य नवीनशिक्षकाणां बृहत् आँकडासु "जिहान" इति नामकं कानिचन सन्ति ।
अगस्तमासस्य २ दिनाङ्कात् आरभ्य महाविद्यालयाः विश्वविद्यालयाः च २०२४ तमस्य वर्षस्य कक्षायां स्नातकस्य नवीनशिक्षकाणां विषये क्रमशः बृहत् आँकडान् प्रकाशितवन्तः। अवगम्यते यत् वुहान विश्वविद्यालयेन २०२४ तमे वर्षे कुलम् ७,३२५ नवीनशिक्षकाणां प्रवेशः कृतः, २०० तः अधिकानां छात्राणां नाम "जी" "हान्" च अस्ति दक्षिणपूर्वविश्वविद्यालयेन अस्मिन् वर्षे कुलम् ४,३५१ नूतनाः छात्राः प्रवेशिताः, तेषु २२ जनानां नाम्नि "zǐhan" इति आसीत् । शङ्घाई जियाओ टोङ्ग विश्वविद्यालयेन अस्मिन् वर्षे ४,८३८ स्नातकनवशिक्षकाः प्रवेशं कृतवन्तः, तेषां नामनि "जिहान" इति बहवः सन्ति, यथा झाङ्ग जिहान, झाओ जिहान, झोउ जिहान इत्यादयः पूर्वचीनविज्ञानप्रौद्योगिकीविश्वविद्यालयेन अस्मिन् वर्षे कुलम् ४,२६२ स्नातकनवशिक्षकाणां प्रवेशः कृतः, येषु ७ "जिहान" इति नामाङ्किताः ।
किं भवन्तः मन्यन्ते यत् केवलं दक्षिणविश्वविद्यालयेषु "जिहान" इति नाम्ना नवीनाः छात्राः सन्ति? अस्माकं शाण्डोङ्ग-नगरे अपि अस्ति ।
सार्वजनिकदत्तांशैः ज्ञायते यत् जिनानविश्वविद्यालये २०२४ तमे वर्षे नवीनशिक्षकाणां मध्ये न्यूनातिन्यूनं ३० "जिहान" इति नामाङ्किताः सन्ति । शाडोङ्ग-प्रौद्योगिकीविश्वविद्यालये २०२४ तमे वर्षे नवीनशिक्षकाणां मध्ये "जिहान" इति नाम्ना २३ जनाः सन्ति । किङ्ग्डाओ विश्वविद्यालये २०२४ तमस्य वर्षस्य कक्षायां ७,०२८ स्नातकनवशिक्षकाणां मध्ये १० "जिहान", ७ "हाओरान्", ६ "जिउजी" च सन्ति । शाण्डोङ्ग प्रथमचिकित्साविश्वविद्यालये ५,१२० स्नातकनवशिक्षकाणां मध्ये "झाङ्गजिहान" इति नामकाः ५ अपि सन्ति । इदं प्रतीयते यत् "जिहान" इति नाम अतीव लोकप्रियम् अस्ति।
अवश्यं "जिहान" इत्यस्य अतिरिक्तं २०२४ तमे वर्षे स्नातकस्य नवीनशिक्षकाणां मध्ये "बोवेन्", "हाओयु", "हाओरान्", "यिनुओ" इति नामाङ्काः बहवः नवीनाः छात्राः अपि सन्ति ।
चीनस्य ओशनविश्वविद्यालये तथा किङ्ग्डाओ विज्ञानप्रौद्योगिकीविश्वविद्यालये चीनस्य ओशनविश्वविद्यालयेन अस्मिन् वर्षे ४,५९० स्नातकानाम् स्वागतं कृतम्, येषु "ओशन" इति ८ नवीनशिक्षकाणां स्वागतं कृतम्;
हैनन् विश्वविद्यालयस्य नवीनशिक्षकाणां नामेषु वाङ्ग, ली, झाङ्ग, लियू, चेन् च शीर्षपञ्च उपनामानि सन्ति । "हाओरान्" इति १३ नवीनाः छात्राः, "यिन्उओ" इति ९ नवीनाः छात्राः सन्ति । ज्ञातव्यं यत् "ओशन" इति ८ नवीनाः छात्राः चीनदेशस्य ओशनविश्वविद्यालये अध्ययनार्थम् आगतवन्तः ।
किङ्ग्डाओ विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य नवीनशिक्षकाणां मध्ये लियू शुओ इति ६, ली जियाहुई, वाङ्ग हाओ, वाङ्ग हाओयु, वाङ्ग शुओ, झाङ्ग शुओ इति ५, ली जिहान, वाङ्ग हे, वाङ्ग वेन्बो, वाङ्ग युए इति नाम ४ च सन्ति , झाङ्ग हाओरान्, झाङ्ग जी च।
नेटिजन टिप्पणी : १.
स्रोतः : लुवाङ्ग व्यापक किलु इवनिंग न्यूज, पेनिन्सुला ऑल मीडिया, नेटिजन टिप्पणी
सम्पादक : प्रशंसक जिनक्सिन
प्रतिवेदन/प्रतिक्रिया