समाचारं

सिचुआन्-नगरस्य दिग्गजः डोङ्ग चाओ अद्यतनस्य पेरिस्-पैरालिम्पिक-शूटिंग्-प्रतियोगितायां भागं गृह्णीयात्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस-पैरालिम्पिक-क्रीडायाः आरम्भात् तृतीयः दिवसः अस्ति, तथा च विविध-कार्यक्रमानाम् स्पर्धा पूर्णतया प्रचलति बहुप्रतीक्षिता r1-पुरुषाणां 10-मीटर्-एयर-राइफल-स्टैण्ड-अप-sh1-क्वालिफाइंग-प्रतियोगिता अद्य रात्रौ (31 अगस्त-दिनाङ्के) भविष्यति ) बीजिंग समय। ३९ वर्षीयः दिग्गजः सिचुआन्-क्रीडकः च डोङ्ग चाओ पुनः युद्धे गत्वा देशस्य कृते युद्धं करिष्यति ।
सिचुआन्-नगरस्य ज़िगोङ्ग-नगरस्य निवासी डोङ्ग-चाओ-इत्ययं राष्ट्रिय-विकलाङ्ग-शूटिंग्-दलस्य प्राचीनतम-सदस्यानां मध्ये एकः अस्ति, सः चतुर्षु पैरालिम्पिक-क्रीडासु भागं गृहीतवान्, त्रीणि स्वर्णपदकानि, एकं कांस्यपदकं च प्राप्तवान् सः अस्मिन् वर्षे पुनः स्पर्धां करिष्यति सः पुनः त्रयः स्पर्धासु स्वर्णपदकस्य आव्हानं करिष्यति : पुरुषाणां वायुराइफलस्य ६०-गोलस्य ऊर्ध्वाधरशूटिंग्, पुरुषाणां महिलानां च मिश्रितलघु-कैलिबर-राइफल-६०-गोल-प्रवण-शूटिंग्, पुरुषाणां लघु-कैलिबर-राइफल-त्रिषु च पदानि ।
पञ्चमस्य पैरालिम्पिकयात्रायाः विषये वदन् डोङ्ग चाओ अवदत् यत्, "अहं मन्ये शूटिंग्-क्रीडायां सर्वाधिकं आव्हानं मम कृते एव आगच्छति। सम्मानः अतीतस्य विषयः अस्ति। अहम् आशासे यत् एषा स्पर्धा क्षेत्रे शान्तः, शान्तः, निस्वार्थः च भवितुम् अर्हति तथा च स्वसीमां विच्छिद्य” इति ।
डोङ्ग चाओ इत्यनेन पेरिस-पैरालिम्पिक-क्रीडायाः बहु सज्जता कृता अस्ति तथा च आयुः सह मिलित्वा तस्य स्कन्धेषु, कण्ठेषु, काटि-मेरुदण्डेषु च भिन्न-भिन्न-प्रमाणेन चोटः अभवत् shooting training इत्यस्य अतिरिक्तं पुनर्वासचिकित्सायाः अपि आवश्यकता भवति । सः अवदत् यत्, "अधुना अहम् वृद्धः अस्मि, परन्तु अद्यापि स्पर्धायाः एतत् अवसरं पोषयामि। कियत् अपि कष्टानि सन्ति चेदपि अहं तान् अतिक्रम्य यथाशक्ति प्रयत्नः कर्तुं शक्नोमि, किमपि खेदं न त्यक्त्वा।
प्रतिवेदन/प्रतिक्रिया