समाचारं

जियांग्सुनगरस्य एकस्य विश्वविद्यालयस्य सार्वजनिकलेखस्य आलोचना अभवत् यत् "यिन् तथा याङ्ग् विचित्ररूपेण" उत्तरं दत्तवान्, अधिकारी अवदत्: एतत् एआइ द्वारा स्वचालितं उत्तरम् आसीत्।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्तस्य सायंकाले केचन नेटिजनाः पोस्ट् कृतवन्तः यत् नान्टोङ्ग विश्वविद्यालयस्य वित्तकार्यालयस्य आधिकारिकेन वीचैट् सार्वजनिकलेखेन यत् सामग्रीं उत्तरं दत्तं तत् "विनम्यपूर्णं" "विचित्रम्" च इति नेटिजनः स्वस्य वीचैट् सार्वजनिकखाते भुक्तिसमयसीमायाः विषये पृष्टवान्, परन्तु उत्तरे समयस्य स्पष्टतया सूचना न दत्ता, तस्य स्थाने सः तस्य उपरि आरोपं कृतवान् यत् सः सक्रियरूपेण शुल्कं न दत्तवान् तथा च "बलात्" विद्यालयात् समयसीमां याचितवान्, येन पक्षद्वयं लज्जितम् अभवत् सः अपि अवदत् यत् एतादृशानां विषयाणां विषये यः व्यक्तिः पृष्टवान् सः छात्राणां “स्पष्टविचाराः” सन्ति इति।

नान्टोङ्ग विश्वविद्यालयस्य वित्तकार्यालयस्य wechat आधिकारिकलेखात् उत्तरसामग्रीणां स्क्रीनशॉट्/सोशलमीडिया स्क्रीनशॉट्

अस्मिन् विषये अगस्तमासस्य ३० दिनाङ्के नान्टोङ्ग विश्वविद्यालयस्य वित्तविभागस्य एकः कर्मचारी अवदत् यत् एतत् उत्तरं एआइ इत्यस्य बीटा संस्करणस्य स्वचालितं उत्तरम् अस्ति तथा च कृत्रिमं नास्ति, न च एतत् कस्यापि शिक्षकस्य छात्रस्य वा लक्ष्यं कृतम्। ३० दिनाङ्के प्रातःकाले कर्मचारिभिः समस्यां ज्ञात्वा सामग्रीं निष्कासितम् आसीत् । यतः अस्य विशेषतायाः उपयोक्तारः अत्यल्पाः सन्ति, अतः समस्या विलम्बेन आविष्कृता, तदर्थं ते क्षमाम् अनुभवन्ति ।

nantong विश्वविद्यालयस्य वित्तकार्यालयस्य wechat आधिकारिक खाते/आधिकारिक wechat खाते संशोधित उत्तरसामग्रीणां स्क्रीनशॉट्

केचन नेटिजनाः अपि टिप्पणीं कृतवन्तः यत् सार्वजनिकलेखस्य उत्तराणां स्वरः “सदैव समानः” “अप्रशिक्षितः एआइ इव” च अस्ति ।

नान्टोङ्ग विश्वविद्यालयस्य आधिकारिकजालस्थले अनुसारं नान्टोङ्ग विश्वविद्यालयस्य स्थापना १९१२ तमे वर्षे अभवत् ।अस्य उत्पत्तिः आधुनिककालस्य प्रसिद्धः उद्योगपतिः शिक्षाविदः च श्री झाङ्ग जियान् इत्यनेन स्थापितेन निजीनान्टोङ्ग चिकित्सामहाविद्यालयात् नान्टोङ्ग् वस्त्रमहाविद्यालयात् च अभवत् २००४ तमे वर्षे पूर्वस्य नान्टोङ्ग-चिकित्सा-महाविद्यालयः, नान्टोङ्ग-प्रौद्योगिकी-संस्थायाः, नान्टोङ्ग-सामान्य-महाविद्यालयस्य च विलयेन नूतनं नान्टोङ्ग-विश्वविद्यालयं निर्मितम् । विद्यालयः जियांग्सू-प्रान्तस्य जनसर्वकारेण परिवहनमन्त्रालयेन च संयुक्तरूपेण निर्मितः व्यापकः विश्वविद्यालयः अस्ति । विद्यालयस्य व्यापकशक्तिः "२०२४ चीनविश्वविद्यालयमूल्याङ्कने" १०० तमे स्थाने अस्ति, प्राकृतिकसूचकाङ्कः मुख्यभूमिविश्वविद्यालयेषु ७१ तमे स्थाने, मुख्यभूमिविश्वविद्यालयेषु ईएसआई ११३ तमे स्थाने च अस्ति

———————————————————
स्रोतः जिउपाई न्यूज
प्रतिवेदन/प्रतिक्रिया