समाचारं

ईजेड्-६ इत्यस्य नेतृत्वे चेङ्गडु ऑटो शो इत्यस्मिन् चङ्गन् माज्दा इत्यस्य पूर्णश्रेणीयाः मॉडल् इत्यस्य अनावरणं कृतम्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के चङ्गन् माज्दा इत्यनेन स्वस्य प्रमुखं नूतनं ऊर्जामाडलं mazda ez-6 (संक्षेपेण ez-6) इति चेङ्गडु-वाहनप्रदर्शने आनयत्, यत्र सर्वे मॉडलाः अस्मिन् कार्यक्रमे भागं गृहीतवन्तः

एप्रिलमासे वैश्विकप्रीमियरस्य अनन्तरं ईजेड्-६, शुद्धविद्युत्मञ्चयुक्तस्य संयुक्तोद्यमब्राण्डस्य प्रथमस्य बी-वर्गस्य नवीनऊर्जासेडान् इत्यस्य रूपेण, स्वस्य अभिनवप्रौद्योगिक्या अग्रे-दृष्टि-डिजाइनेन च शीघ्रमेव व्यापकं विपण्य-अवधानं प्राप्तवान् जुलैमासे ईजेड्-६ नानजिङ्ग्-कारखाने उत्पादनपङ्क्तौ सफलतया लुठितवान्, येन शुद्धविद्युत्-मञ्चानां नूतनयुगे संयुक्त-उद्यमस्य नूतन-ऊर्जायाः आधिकारिकप्रवेशः अभवत्

ईजेड-6 माजदा-संस्थायाः अद्वितीय-डिजाइन-सौन्दर्यशास्त्रेण, उत्तम-नियन्त्रणेन, सुरक्षा-प्रदर्शनेन च सह विद्युत्करण-बुद्धि-क्षेत्रे चङ्गन्-आटोमोबाइलस्य विश्व-अग्रणी-शक्तिं गभीररूपेण एकीकृत्य अभूतपूर्वं "तृतीय-उच्च-मूल्य-विकल्पं" विपण्यां आनयति

एतस्य मूल्यमापदण्डस्य सत्यापनार्थं चंगन माज्दा इत्यनेन उपयोक्तृअनुभव-उन्मुख-सार्वजनिकपरीक्षणक्रियाकलापानाम् एकां श्रृङ्खला प्रारब्धः कार्यकारी उपमहाप्रबन्धकः वू xuxi इत्यनेन ऑटो शो इत्यस्मिन् चरमवातावरणेषु ez-6 इत्यस्य उत्कृष्टं प्रदर्शनं साझां कृतम्: किं उच्चप्रदर्शनम् अस्ति वा of dianjiang, chongqing turpan इत्यस्मिन् चालननियन्त्रणपरीक्षायां चरमतापमानान्तरचुनौत्ये च ez-6 इत्यनेन असाधारणनियन्त्रणस्थिरतां उत्तमतापनियन्त्रणक्षमता च प्रदर्शिता, येन उद्योगे नूतनं मानदण्डं स्थापितं

विशेषतया यत् उल्लेखनीयं तत् बैटरी-जीवनस्य बुद्धिमत्तायाः च दृष्ट्या ez-6 इत्यस्य उत्कृष्टं प्रदर्शनम् । अस्य विस्तारित-परिधि-माडलाः शुद्ध-विद्युत्-माडलाः च भिन्न-भिन्न-स्थितौ अति-दीर्घ-बैटरी-जीवनं उच्च-ऊर्जा-उपभोगं च प्राप्नुवन्ति, येन उपयोक्तृभ्यः बैटरी-जीवनस्य चिन्ता पूर्णतया समाधानं भवति तस्मिन् एव काले क्वालकॉम स्नैपड्रैगन ८१५५ चिप् इत्यस्य आधारेण उन्नतकार-मशीन-प्रणाली बुद्धिमान् परस्परसंयोजनस्य सुचारु-अनुभवं सुनिश्चितं करोति, बुद्धिमान् पार्किङ्ग-वाहन-सहायता-प्रणालीनां व्यापक-उन्नयनेन च प्रत्येकं यात्रां अधिका सुरक्षिता सुविधा च भवति

सुरक्षायाः दृष्ट्या ईजेड्-६ न केवलं माज्दा-ब्राण्ड्-सुरक्षाजीनानां उत्तराधिकारं प्राप्नोति, अपितु उच्च-शक्तियुक्त-शरीर-संरचनायाः, उच्च-मानक-बैटरी-सुरक्षा-सत्यापनस्य, क्लाउड्-इंटेलिजेण्ट्-नियन्त्रण-प्रणाल्याः च माध्यमेन सर्वेषु पक्षेषु उपयोक्तृसुरक्षायाः रक्षणं करोति, येन संयुक्त-उद्यमस्य कृते नूतनं मानकं निर्धारयति नवीन ऊर्जा सुरक्षा।

तदतिरिक्तं, चंगन माज्दा उपयोक्तृभागीदारीक्रियाकलापानाम् एकां श्रृङ्खलां अपि उपयुज्यते, यथा अनुसन्धानक्षमता भ्रमणं, यत् उपयोक्तृभ्यः अनुसन्धानविकासात् उत्पादनपर्यन्तं ez-6 इत्यस्य प्रत्येकस्य पक्षस्य गहनसमझं प्राप्तुं शक्नोति, तथा च मध्ये भावनात्मकसम्बन्धं वर्धयति ब्राण्ड् तथा उपयोक्तारः। कार्यकारी उपमहाप्रबन्धकः वू xuxi इत्यनेन बोधितं यत् changan mazda उपयोक्तृभ्यः संयुक्त उद्यमस्य नवीन ऊर्जाप्रतिमानं परिभाषितुं अधिकाधिकारं दातुं प्रतिबद्धः अस्ति, तथा च एतत् संयुक्त उद्यमस्य नवीन ऊर्जाबाजारस्य विकासं उच्चमूल्यक्षेत्रेषु प्रवर्धयितुं अवसररूपेण गृहीत्वा। भविष्यस्य प्रतीक्षां कुर्वन् चङ्गन माज्दा स्वस्य बुद्धिमान् विद्युत्करणरूपान्तरणं निरन्तरं त्वरयिष्यति तथा च प्रथमक्रमाङ्कस्य संयुक्तोद्यमस्य नवीनऊर्जाब्राण्ड् भवितुं भव्यलक्ष्यं प्रति गमिष्यति।