समाचारं

ब्राजीलस्य सर्वोच्चन्यायालयेन मञ्चः x पूर्णतया निलम्बितः आसीत्! अवैधप्रयोक्तृभ्यः प्रतिदिनं ८९०० डॉलरपर्यन्तं दण्डः भवति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1 ब्राजीलस्य सर्वोच्चन्यायालयेन एलोन् मस्कस्य सामाजिकमाध्यममञ्चे प्रतिबन्धस्य आदेशः दत्तः प्रतिनिधिः 3 न्यायालयस्य निर्णये एतदपि उक्तं यत् यः कोऽपि अवैधरूपेण x-प्रवेशं करोति सः प्रतिदिनं 8,900 अमेरिकी-डॉलर्-दण्डस्य सामनां करिष्यति।

फाइनेंशियल एसोसिएटेड प्रेस, 31 अगस्त (सम्पादक झोउ ज़ीयी)ब्राजीलदेशस्य सर्वोच्चन्यायालयेन एलोन् मस्कस्य सामाजिकमाध्यममञ्चस्य x इत्यस्य देशे परिचालने प्रतिबन्धस्य आदेशः दत्तः यतः अरबपतिः ब्राजीलदेशे मञ्चस्य कानूनीप्रतिनिधिं नियुक्तुं न अस्वीकृतवान्।

देशस्य सर्वोच्चन्यायालयस्य न्यायाधीशः अलेक्जेण्डर् डी मोरेस् इत्यनेन सह मस्कस्य मासान् यावत् विवादः अभवत् ।

न्यायाधीशः मोरेस् सम्प्रति सामाजिकमाध्यममञ्चेषु नकलीवार्तानां, द्वेषभाषणानां च दमनस्य अग्रणीः अस्ति, यत् ब्राजीलस्य लोकतन्त्रस्य क्षतिं जनयति इति सः वदति।विगतमासेषु सः मस्कं "नकलीवार्ता" अन्वेषणस्य विषयः इति लेबलं कृतवान्, अस्मिन् सप्ताहे पूर्वं एक्स इत्यस्य आदेशं दत्तवान् यत् सः २४ घण्टानां अन्तः ब्राजील्देशे कानूनीप्रतिनिधिं नियुक्तं करोतु अथवा प्रतिबन्धस्य धमकीम् अनुभवतु।

मस्कः, यः स्वतन्त्रवाक्यानां विषये निरपेक्षवादी इति वर्णयति, सः २०२२ तमे वर्षे x इत्यस्य अधिग्रहणात् परं कम्पनीयाः सामग्रीसंचालनमूलसंरचनानां, कर्मचारिणां च अधिकांशं विनिवेशितवान् कम्पनी मुख्यतया x उपयोक्तृभ्यः अवलम्बते यत् "समुदायटिप्पणी" इत्यस्य माध्यमेन गलतसूचनायाः सामग्रीं पुलिसयति । एषा community notes इत्यस्य कार्यक्षमता अस्ति, यत्र उपयोक्तारः यदा ते भ्रामकाः इति पश्यन्ति तदा पोस्ट् मध्ये लेबल् योजयितुं शक्नुवन्ति ।

वस्तुतः तयोः विग्रहः अपि राजनैतिककारकैः मिश्रितः अस्ति । मस्कः सार्वजनिकरूपेण "ब्राजीलियन ट्रम्प" इत्यस्य, सुदूरदक्षिणपक्षीयस्य पूर्वराष्ट्रपतिस्य जैर् बोल्सोनारो इत्यस्य च समर्थनं प्रकटितवान् अस्ति । २०२२ तमे वर्षे बोलसोनारो इत्यस्य निर्वाचने लूला इत्यनेन सह हारस्य अनन्तरं सः सामाजिकमाध्यमेषु निर्वाचनपरिणामेषु प्रश्नं कुर्वन् आसीत् । “कैपिटल हिल् दङ्गा।”

२०२३ तमस्य वर्षस्य जूनमासे ब्राजीलस्य सर्वोच्चनिर्वाचनन्यायालयेन निर्णयः कृतः यत् २०२२ तमे वर्षे निर्वाचने बोल्सोनारो इत्यनेन स्वशक्तिः दुरुपयोगः कृतः, सार्वजनिकमाध्यमानां अनुचितरूपेण उपयोगः कृतः ततः परं ब्राजीलसर्वकारेण सामाजिकमाध्यमेषु गलतसूचनायाः, द्वेषभाषणस्य च प्रसारस्य प्रबन्धनं सुदृढं कृतम् अवश्यं शासनं मुख्यतया सुदूरदक्षिणपक्षीयसमर्थकान् लक्ष्यं करोति ।

x ban

मोरेस् नवीनतमनिर्णये लिखितवान् यत् "एक्स् २०२४ तमे वर्षे स्थानीयनिर्वाचनकाले सहितं ब्राजीलस्य सामाजिकजालपुटेषु विषाक्तवातावरणं प्रवर्धयति स्म" तथा च कम्पनीयाः उपरि आरोपः कृतः यत् सः न्यायालयस्य आदेशानां बहुवारं जानी-बुझकर च अनादरं करोति

मोरेस् इत्यनेन अपि उक्तं यत् “उग्रवादीनां समूहाः, डिजिटल मिलिशियाः च एतस्य मञ्चस्य उपयोगेन नाजी, जातिवादी, फासिस्ट्, द्वेषपूर्णं, लोकतन्त्रविरोधी च वक्तव्यं बृहत्प्रमाणेन प्रसारयन्ति” इति

ब्राजीलस्य दूरसञ्चारनियामकस्य कृते प्रतिबन्धस्य कार्यान्वयनार्थं २४ घण्टाः सन्ति इति निर्णये अपि उल्लेखितम्।एप्पल्-गुगल-योः अवरुद्ध्यर्थं पञ्चदिनानि सन्ति

न्यायादेशे अनुशासनात्मकाः उपायाः अपि निर्धारिताः यत् यः कोऽपि x-इत्यस्य अभिगमनाय vpn-इत्यस्य उपयोगं करोति सः प्रतिदिनं ५०,००० रियल् ($८,९००) दण्डस्य सामनां करिष्यति इति । शुक्रवासरे (३० अगस्त) सायं यावत् ब्राजील्देशे x सामाजिकमाध्यममञ्चः अद्यापि उपलब्धः आसीत्, यतः मोरेस् इत्यस्य निर्णयस्य प्रभावाय किञ्चित् समयः स्यात् ।

मस्कस्य प्रतिहत्या

निर्णयस्य घोषणायाः निमेषेभ्यः अनन्तरं मस्कः स्वस्य मञ्चे मोरेस् इत्यस्य उपरि आक्षेपं कृतवान् यत्, "स्वतन्त्रभाषणं लोकतन्त्रस्य आधारशिला अस्ति, ब्राजील्देशे एकः अनिर्वाचितः छद्मन्यायाधीशः राजनैतिकप्रयोजनार्थं तस्य नाशं करोति" इति

अस्मिन् मासे प्रारम्भे मस्कः ब्राजील्देशे एक्स् इत्यस्य कार्यालयानि बन्दं कृतवान् यत् न्यायालयस्य आदेशस्य विरोधं कृतवान् यत् तस्य कतिपयानि खातानि दूरीकर्तुं आवश्यकानि सन्ति येषां विषये सः उक्तवान् यत् ते गलतसूचनाः प्रसारयन्ति।

तस्य प्रतिक्रियारूपेण न्यायालयेन बुधवासरे (२८ अगस्त) स्थानीयसमये सायं कम्पनीं सूचितं यत् देशे कानूनीप्रतिनिधिं निर्दिष्टुं कम्पनीं २४ घण्टाः दत्ता, अन्यथा न्यायाधीशः देशे प्लेटफॉर्म एक्सविरुद्धं उल्लङ्घन-आदेशं निर्गन्तुं शक्नोति .

x’s official global government affairs account द्वारा गुरुवासरे (29 अगस्त) विलम्बेन प्रकाशितेन लेखेन उक्तं यत्, कम्पनी “पारदर्शितां वर्धयितुं न्यायाधीशस्य moraes इत्यस्य सर्वाणि अवैधमागधानि सर्वाणि प्रासंगिकानि न्यायालयदस्तावेजानि च प्रकाशयितुं योजनां कृतवती अस्ति।

ब्राजील् ऐतिहासिकरूपेण x सहितस्य अनेकेषां बृहत्सामाजिकसंजालसेवानां प्रमुखं विपण्यं वर्तते । बहिः अनुमानानुसारं ब्राजील्-देशे x इत्यस्य कोटि-कोटि-सक्रिय-उपयोक्तारः सन्ति ।ब्राजील्-देशः चिरकालात् अमेरिका-जापान-देशयोः बहिः x-इत्यस्य बृहत्तमेषु विपण्येषु अन्यतमः अस्ति ।