समाचारं

सिटी : एप्पल् इत्यनेन एनविडिया इत्यस्य स्थाने शीर्षस्थः एआइ स्टॉक् इति किमर्थं स्थापितः ?

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिटीग्रुप् इत्यस्य मतं यत् एआइ उद्योगः आधारभूतसंरचनायाः चरणात् उपकरणपदं प्रति गमिष्यति, एप्पल् इत्यस्य "एप्पल् इंटेलिजेन्स्" इत्यनेन एआइ उपकरणानां युगे प्रकाशः भविष्यति इति अपेक्षा अस्ति एप्पल्-कम्पन्योः नूतन-उत्पाद-प्रक्षेपणस्य अपि एआइ-इत्यस्य मुख्यविषयः भविष्यति । आईडीसी इत्यस्य भविष्यवाणी अस्ति यत् २०२८ तमे वर्षे ७०% अधिकेषु स्मार्टफोनेषु जननात्मक एआइ क्षमता भविष्यति । .

हार्ड ए.आइ

लेखक |.दीर्घ युए

सम्पादक |

iphone 16 इत्यस्य प्रारम्भः भवितुं प्रवृत्तः अस्ति, सिटीग्रुप् इत्यस्य मतं यत् एप्पल् इत्यनेन एनवीडिया इत्यस्य स्थाने "शीर्ष एआइ स्टॉक्" इति स्थापनं भविष्यति ।

अगस्तमासस्य २९ दिनाङ्के सिटी विश्लेषकाः एप्पल् इत्यस्य स्टॉक् २०२५ तमे वर्षे “ai preferred stock” इति सूचीकृतवन्तः, एनविडिया तथा नेटवर्क् उपकरणनिर्मातृकम्पनीं arista इत्येतौ अतिक्रान्तवन्तः ।

सिटी इत्यस्य मतं यत् ए.आइ. सिटीग्रुप् प्रथमद्वयं चरणं "मूलसंरचनाचरणम्" इति वर्गीकृत्य संस्था मन्यते यत् एआइ-उद्योगः आधारभूतसंरचनापदे प्रविष्टः अस्ति, अन्तिमपदे - उपकरणयुगे च प्रवेशं कर्तुं प्रवृत्तः अस्ति

यद्यपि एनविडिया एआइ आधारभूतसंरचनायाः चरणे वर्तयति तथापि एआइ प्रौद्योगिक्याः उपकरणकार्येषु परिवर्तनस्य समयः आगतः इव दृश्यते । सिटीग्रुप् इत्यस्य मतं यत् "एप्पल् इंटेलिजेन्स्" इत्यस्य प्रक्षेपणेन एप्पल् एआइ-यन्त्राणां युगे प्रकाशयिष्यति ।

01

iphone 16 शीघ्रमेव प्रक्षेपणं भविष्यति

एआइ उज्ज्वलस्थानं भविष्यति इति सिटी अपेक्षते

सम्प्रति एप्पल् नूतनं iphone 16 इति प्रक्षेपणं कर्तुं प्रवृत्तः अस्ति, यस्य आधिकारिकरूपेण अनावरणं "it's glowtime" इति उत्पादसम्मेलने ९ सितम्बर् दिनाङ्के भविष्यति।

सिटी विश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् iphone 16 इत्यस्य हार्डवेयर उन्नयनं ai कार्याणां कथं उत्तमं समर्थनं कर्तुं शक्नोति इति सम्मेलनस्य मुख्यविषयः भविष्यति। विश्लेषकाः शोधप्रतिवेदने लिखितवन्तः यत् -

एप्पल् इत्यस्य नूतनं उत्पादं सितम्बरमासे प्रायः हार्डवेयर-उन्नयनं प्रति केन्द्रितं भवति, परन्तु अस्माकं विश्वासः अस्ति यत् कम्पनी इदं दर्शयितुं केन्द्रीक्रियते यत् iphone 16 श्रृङ्खलायाः हार्डवेयर-अद्यतनं कथं एप्पल् इंटेलिजेन्स्-विशेषतायाः उत्तमं समर्थनं करिष्यति, यत् अस्मिन् शरदऋतौ आधिकारिकतया प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति

एप्पल् इंटेलिजेन्स् एआइ बृहत् भाषाप्रतिमानं एप्पल् उपकरणानां श्रृङ्खलायां यथा iphone, ipad, mac इत्यादिषु एकीकृत्य, यत् उपयोक्तृभ्यः दस्तावेजलेखने, सामग्रीं प्रूफरीड् कर्तुं, चित्राणि जनयितुं च सहायं कर्तुं शक्नोति उद्योगस्य अन्तःस्थस्य मार्क गुर्मन् इत्यस्य मते एप्पल् इत्यनेन एप्पल् इन्टेलिजेन्स् इत्यस्य विषये खुदराभण्डारकर्मचारिणां प्रशिक्षणं आरब्धम् अस्ति तथा च आईफोन् १६ श्रृङ्खलायाः प्रमुखप्रचारबिन्दुरूपेण तस्य उपयोगः कर्तुं योजना अस्ति।

न केवलं iphone 16, citi इत्यस्य मतं यत् आगामिवर्षस्य iphone 17 इत्यस्य उन्नयनरूपेण ai कार्येषु अधिकं ध्यानं भविष्यति। एजेन्सी इत्यस्य अनुमानं यत् २०२४ तमे वर्षे २०२५ तमे वर्षे च iphone १६/iphone १७ इत्यस्य प्रेषणं क्रमशः ८५ मिलियनं ९२ मिलियनं च यूनिट् भविष्यति, यत्र कुल प्रेषणं क्रमशः २२८ मिलियनं २४१ मिलियनं च यूनिट् भविष्यति

सिटी विश्लेषकाः लिखितवन्तः यत् -

एआइ-फोन्-इत्यस्य जन-उपभोक्तृ-विपण्ये सामान्यं भवितुं पूर्वं उपभोक्तृभ्यः एतानि सर्वाणि नवीन-विशेषतानि परीक्षितुं किञ्चित् समयः स्यात्, यथार्थतया च द्रष्टुं शक्यते यत् एतेन तेषां दैनन्दिनजीवने कथं सुधारः भविष्यति |. वयं मन्यामहे यत् एप्पल् उच्चस्तरीयस्मार्टफोनविपण्ये नेतृत्वं कृत्वा सॉफ्टवेयरहार्डवेयरयोः निर्विघ्नसमायोजनस्य कारणेन एतत् लक्ष्यं प्राप्तुं सर्वोत्तमस्थाने अस्ति।

सिटी विश्लेषकाः अवदन् यत् २०१६ तः एप्पल्-समूहः जून-मासस्य अर्जनस्य ऋतुतः सितम्बरमासस्य नूतन-उत्पाद-प्रक्षेपणपर्यन्तं औसतेन ५%-६% यावत् मार्केट्-तः अधिकं प्रदर्शनं कृतवान् एजेन्सी एप्पल् स्टॉक् इत्यस्य लक्ष्यमूल्यं २५५ डॉलर इति क्रयरेटिङ्ग् अस्ति ।

02

एआइ मोबाईलफोन मार्केट् इत्यस्य विशालः सम्भावना अस्ति

idc पूर्वानुमानम् : २०२८ तमे वर्षे ७०% अधिकाः स्मार्टफोनाः विक्रीयन्ते

जननात्मक एआइ क्षमता भविष्यति

सिटी इत्यस्य दृष्ट्या एआइ-मोबाइल-फोन-विपण्यस्य महती सम्भावना अस्ति । अस्य विश्लेषकाः एकस्मिन् शोधप्रतिवेदने आईडीसी-आँकडानां उद्धृत्य अवदन् यत् आगामिषु पञ्चषु ​​वर्षेषु एआइ-मोबाइल-फोनानां औसतवार्षिकं चक्रवृद्धि-दरः ७८.४% यावत् भविष्यति, यत् मार्केट-सरासरीतः दूरम् अधिकम् अस्ति

अस्मिन् वर्षे जुलैमासे आईडीसी इत्यनेन जनरेटिव एआइ स्मार्टफोनशिपमेण्ट् इत्यस्य पूर्वानुमानं वर्धितम्, यत् २०२४ तमे वर्षे २३४ मिलियन यूनिट् यावत् भविष्यति इति भविष्यवाणी कृता, यत् फरवरीमासे पूर्वानुमानितस्य १७ कोटि यूनिट् इत्यस्य अपेक्षया अधिकम् अस्ति एतेन कुलस्मार्टफोन-प्रेषणस्य प्रायः २०% भागः भविष्यति, यत् २०२३ तमे वर्षे ५१ मिलियन-यूनिट्-इत्यस्मात् बहु अधिकम् अस्ति, ४% मार्केट्-शेयरं च भवति ।

idc इदमपि भविष्यवाणीं करोति यत् जनरेटिव एआइ-फोनानां चक्रवृद्धि-वार्षिक-वृद्धि-दरः (cagr) 2023 तः 2028 पर्यन्तं 78.4% यावत् भविष्यति, यदा तु सम्पूर्णस्य स्मार्टफोन-बाजारस्य औसतवार्षिक-वृद्धि-दरः केवलं 2.3% अस्ति, यस्य अर्थः अस्ति यत् 2028 पर्यन्तं , 70 तः अधिका % स्मार्टफोनेषु जननात्मक एआइ क्षमता भविष्यति।

idc द्वारा परिभाषितः अग्रिम-पीढीयाः ai स्मार्टफोनः एकं सिस्टम्-ऑन-चिप् (soc) इति निर्दिशति यत् स्थानीयजननात्मक-ai मॉडल् कुशलतया चालयितुं शक्नोति तथा च न्यूनातिन्यूनं 30 खरब-सञ्चालन-प्रति सेकण्ड् (tops) युक्तेन न्यूरल-प्रोसेसिंग् यूनिट् (npu) इत्यनेन सुसज्जितः अस्ति .

सिटी इत्यनेन उक्तं यत् सम्प्रति एप्पल् इत्यस्य a17 pro (iphone 15 pro इत्यस्य कृते), तथैव mediatek इत्यस्य dimensity 9300, qualcomm इत्यस्य snapdragon 8 gen 3 च सर्वे एतत् मानकं पूरयन्ति