समाचारं

सः "आफ्रिका-सम्राट्" इति उच्यते: सः सुन्दरैः महिलाभिः परितः विलासपूर्णं जीवनं यापयति, परन्तु आधिकारिकमाध्यमैः प्रशंसितः किमर्थम्?

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अत्र एकः चीनदेशीयः युवकः अस्ति यः आफ्रिकादेशे "पृथिव्याः सम्राट्" अभवत् ।

सः १२०० वर्गमीटर् व्यासस्य समुद्रदृश्यस्य विलायां निवसति, बहिः गच्छन् विलासिनीकारं चालयति वा निजीविमानं वा गच्छति ।

किं अधिकं आश्चर्यं यत् अयं वयस्कः अनेकैः युवाभिः सौन्दर्यैः परितः अस्ति, तस्य सहायकाः अपि बृहत्-बट्-युक्ताः हॉटी-जनाः सन्ति, तेषु च बहवः अन्तर्राष्ट्रीय-सुपर-मोडेल्-जनाः सन्ति

बहिःस्थानां कृते अस्य व्यक्तिस्य जीवनं किञ्चित् धनस्य अपव्ययः इव दृश्यते ।

तथापि न केवलं कश्चन तस्य आलोचनां न कृतवान्, अपितु आधिकारिकमाध्यमाः अपि तस्य प्रशंसाम् अकरोत्!

किमर्थमिदम् ? अस्य युवकस्य किं विशिष्टं आकर्षणम् ?

पाठे उक्तं यत् सर्वासु सामग्रीषु विश्वसनीयाः सूचनास्रोताः सन्ति, विवरणं च लेखस्य अन्ते प्रदत्तम् अस्ति ।

केषुचित् विवरणेषु कलात्मकप्रक्रिया अस्ति, कृपया प्रदर्शने ध्यानं दत्तव्यम्।

शैक्षणिक पृष्ठभूमि

अयं चीनदेशीयः युवकः वाङ्ग याओ इति उच्यते ।

प्रतिरात्रं वाङ्ग याओ सर्वदा गृहे स्वस्य मेजस्य समीपे कठिनतया अध्ययनं कुर्वन् दृश्यते तस्य मातापितरौ प्रायः तस्य पार्श्वे एव भवन्ति, धैर्यपूर्वकं तस्य प्रश्नानाम् उत्तरं ददति ।

वाङ्ग याओ अतीव प्रतिभाशाली अस्ति, विशेषतः भाषासु ।

१३ वर्षे सः समुदाये आङ्ग्लशिक्षकरूपेण कार्यं आरब्धवान्, सुप्रसिद्धः "लघुशिक्षकः" च अभवत् ।

सप्ताहान्ते अपराह्णे प्रायः तं द्विचक्रिकायाः ​​सवारीं कृत्वा वीथिषु विद्यालयस्य पुटं वहन् छात्राणां गृहं प्रति त्वरितरूपेण गच्छन् द्रष्टुं शक्यते । एतत् अंशकालिकं कार्यं न केवलं तस्य क्षमतायाः प्रयोगं करोति स्म, अपितु स्वातन्त्र्यस्य स्वादं अपि ददाति स्म ।

उच्चविद्यालये वाङ्ग याओ इत्यस्य ग्रेड्स् सर्वदा उत्तमानाम् अन्तर्गताः आसन् । सः पाठ्यपुस्तकज्ञानेन सन्तुष्टः नासीत्, बहुधा सर्वविधज्ञानं ज्ञातुं पुस्तकालये एव समयं यापयति स्म ।

परिश्रमस्य फलं प्राप्तम्, महाविद्यालयप्रवेशपरीक्षायां उत्तमं परिणामं प्राप्य सः बीजिंग-विश्वविद्यालये अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्रे प्रवेशं प्राप्तवान्, बृहत्तरस्य मञ्चस्य दिशि प्रथमं सोपानं कृतवान्

महाविद्यालये चतुर्वर्षेषु वाङ्ग याओ ज्ञानस्य समुद्रे इव अनुभूतवान्, यथाशक्ति पोषकाणि अवशोषयन् । सः न केवलं अस्य व्यावसायिकपाठ्यक्रमस्य अध्ययनं प्रति ध्यानं ददाति, अपितु अन्येषां विषयक्षेत्राणां सक्रियरूपेण अन्वेषणं करोति ।

पुस्तकालयस्य शान्तकोणे वा सजीवव्याख्याने वा जनाः सर्वदा तं अथकं कार्यं कुर्वन् शिक्षणाय समर्पितं च द्रष्टुं शक्नुवन्ति।

यदा सः स्नातकपदवीं प्राप्तवान् तदा सः द्विगुणप्रशिक्षणे उत्तमपरिणामेन महाविद्यालयस्य कार्यक्षेत्रस्य समाप्तिम् अकरोत् ।

ज्ञानपिपासा वाङ्ग याओ अध्ययनं निरन्तरं कर्तुं समुद्रस्य पारं गतः । जॉन्स् हॉप्किन्स् विश्वविद्यालये सः बहुराष्ट्रीयव्यापारप्रबन्धनस्य व्यावसायिक अध्ययने निमग्नः अभवत् ।

विदेशीयसांस्कृतिकवातावरणं तस्य क्षितिजं विस्तृतं कृत्वा तस्य इच्छां क्षीणं कृतवान् । कतिपयवर्षेभ्यः परिश्रमस्य अनन्तरं अन्ततः सः अभिलाषितं स्नातकोत्तरपदवीप्रमाणपत्रं प्राप्तवान् ।

अफ्रीकी उद्यमिता मार्ग

महाविद्यालयात् स्नातकपदवीं प्राप्त्वा सः स्वस्य उत्कृष्टक्षमतया एकस्मिन् केन्द्रीय-उद्यमे कार्ये प्रविष्टवान् । प्रतिदिनं उच्चैः भवनानां मध्ये गच्छन् वाङ्ग याओ इत्यस्य जीवनं सम्यक् मार्गे अस्ति इति अनुभवति । तथापि दैवं सर्वदा जनान् आश्चर्यचकितं कर्तुं रोचते।

२००९ तमे वर्षे कम्पनी वाङ्ग याओ इत्यस्य व्यापारस्य प्रभारं ग्रहीतुं तंजानियादेशं प्रेषितवती । यस्मिन् क्षणे सः आफ्रिकामहाद्वीपे पादं स्थापयति स्म, तस्मिन् क्षणे सः अवसरस्य आह्वानं श्रुतवान् इव ।

प्रज्वलितसूर्यप्रकाशस्य अधः वाङ्ग याओ एकं आफ्रिकादेशं दृष्टवान् यत् तस्य कल्पितात् सर्वथा भिन्नम् आसीत् : व्यस्तमार्गाः, उत्साहीजनाः, उल्लासपूर्णा अर्थव्यवस्था च सः भूमिस्य सामर्थ्येन मोहितः अभवत् ।

वर्षद्वयानन्तरं २८ वर्षीयः वाङ्ग याओ इत्यनेन एकः निर्णयः कृतः यत् अनेके जनाः आश्चर्यचकिताः अभवन् यत् सः स्वस्य स्थिरं कार्यं त्यक्त्वा व्यापारं आरभ्य एकः एव आफ्रिकादेशे एव तिष्ठति स्म ।

बन्धुमित्रयोः संशयस्य सम्मुखीभूय सः दृढतया अवदत् यत् अत्र अनन्ताः सम्भावनाः सन्ति, अहं स्वहस्तेन स्वप्नं साकारं कर्तुम् इच्छामि

परन्तु प्रथमवारं व्यापारस्य आरम्भः सर्वदा सुचारुः नौकायानं न भवति । यदा प्रथमवारं केन्यादेशम् आगतः तदा वाङ्ग याओ अतीव अवगतः आसीत् यत् प्रफुल्लितस्थानीयपुष्प-उद्योगे विशालव्यापार-अवकाशाः सन्ति ।

गुलाबस्य आयाते बहु धनं निवेशितम् । परन्तु शिपिङ्गविलम्बस्य, अनुचितभण्डारणस्य च कारणात् प्रथमं प्रेषणं त्यक्तम् । अस्याः असफलतायाः कारणात् वाङ्ग याओ इत्यस्य २,००,००० युआन् व्ययः अभवत्, परन्तु सः निरुत्साहितः न अभवत् ।

स्वपाठं ज्ञात्वा वाङ्ग याओ द्वितीयहस्तवस्त्रोद्योगे ध्यानं कृतवान् । सः आविष्कृतवान् यत् आफ्रिकादेशवासिनां उच्चगुणवत्तायुक्तानां, किफायतीनां च वस्त्राणां महती माङ्गलिका वर्तते ।

अतः सः चीनदेशात् सेकेण्डहैण्ड् वस्त्राणि आयात्य स्थानीयतया विक्रेतुं आरब्धवान् । प्रयासः अप्रत्याशितरूपेण सफलः अभवत्, तस्य व्ययः शीघ्रमेव पुनः प्राप्तः, लाभः अपि आरब्धः ।

माधुर्यं आस्वादितवान् वाङ्ग याओ तत्रैव न स्थगितवान् । सः आफ्रिका-विपण्यस्य विविध-आवश्यकतानां विषये गहनतया अवगतः आसीत्, क्रमेण सौन्दर्य-पर्यटन-चिकित्सा-आदिक्षेत्रेषु स्वव्यापारस्य विस्तारं कृतवान्

तस्य कम्पनी आफ्रिकादेशस्य विभिन्नेषु देशेषु उत्पन्ना अस्ति, तस्याः परिमाणं च निरन्तरं विस्तारं प्राप्नोति ।

२०२० तमे वर्षे यदा विश्वे नूतनः कोरोना-विषाणुः प्रसृतः तदा वाङ्ग-याओ-व्यापार-परिदृश्यं न मुक्तं जातम्, तस्मात् तस्य भयंकरः आघातः अभवत् । परन्तु संकटेषु प्रायः परिवर्तनस्य अवसराः भवन्ति । सः लघु-वीडियो-मञ्चानां उदयं दृष्ट्वा एतत् उदयमानं क्षेत्रं प्रयतितुं निश्चितवान् ।

वाङ्ग याओ आफ्रिकादेशे यत् दृष्टं श्रुतं च तस्य रिकार्ड् कर्तुं आरब्धवान् एतेषां भिडियानां माध्यमेन वाङ्ग याओ आफ्रिकादेशस्य विषये बहवः जनानां रूढिवादं सफलतया परिवर्तयति स्म ।

जनाः अवगन्तुं आरभन्ते यत् आफ्रिकादेशः न केवलं दरिद्रः पश्चात्तापी च अस्ति, अपितु जीवनशक्तिः, असीमितसंभावनाभिः च परिपूर्णः अस्ति ।

वाङ्ग याओ इत्यस्य प्रयत्नस्य फलं शीघ्रमेव अभवत् । तस्य खाते अनुयायिनां संख्या तीव्रगत्या वर्धिता, तस्य भिडियोषु दृश्यानां संख्या नूतनं उच्चतमं स्तरं प्राप्तवान् । तस्य विषयस्य अधिकं गर्वः यत् अस्ति तत् अस्ति यत् तस्य विषयवस्तु बहुवारं राज्यमाध्यमेभ्यः ध्यानं प्रशंसा च प्राप्तवती अस्ति।

एकस्मिन् साक्षात्कारे वाङ्ग याओ विनयेन अवदत् यत् "अहं केवलं आफ्रिकादेशे परिश्रमं कुर्वतां बहवः चीनदेशीयानां मध्ये एकः एव अस्मि। अहम् आशासे यत् मम भिडियानां माध्यमेन अधिकाः जनाः वास्तविकं आफ्रिकादेशं अवगन्तुं शक्नुवन्ति तथा च चीन-आफ्रिका-देशयोः सांस्कृतिक-आदान-प्रदानं प्रवर्तयितुं शक्नुवन्ति।

अद्यत्वे वाङ्ग याओ न केवलं सफलः उद्यमी अस्ति, अपितु चीनीय-आफ्रिका-संस्कृतीनां सम्पर्कं कुर्वन् महत्त्वपूर्णः सेतुः अपि अस्ति ।

आफ्रिकादेशस्य जनानां कृते साहाय्यं कुर्वन्तु

न केवलं वाङ्ग याओ न केवलं केन्यायाः सूर्यस्य अधः व्यावसायिकसफलतां लब्धवान्, अपितु प्रेमस्य बीजानि अपि रोपितवान् ।

सः जानाति यत् यथार्थसफलता केवलं व्यक्तिगतधनसञ्चयः एव न भवति, अपितु समाजे सकारात्मकपरिवर्तनानि अपि आनयति।

केन्यादेशस्य झुग्गी-वसतिषु गच्छन् वाङ्ग याओ अनेकेषां परिवारानां दुर्दशां दृष्टवान् । सः एकं वचनं न वदन् तत्क्षणमेव स्थानीयनिवासिनः भोजनं, वस्त्रं, दैनन्दिनवस्तूनि च प्रदातुं स्वयंसेवकानां दलस्य आयोजनं कृतवान् ।

आफ्रिकादेशे शिक्षा एव दैवस्य परिवर्तनस्य कुञ्जी अस्ति, वाङ्ग याओ इत्ययं एतत् सम्यक् जानाति ।

अतः सः आफ्रिकादेशस्य बालकानां शिक्षायाः विषये ध्यानं दातुं आरब्धवान् । केन्यादेशस्य एकस्मिन् दूरस्थे ग्रामे वाङ्ग याओ इत्यनेन प्राथमिकविद्यालयस्य स्थापनायाः वित्तपोषणं कृतम् ।

विद्यालयस्य प्रथमदिने बालकाः उत्साहेन नूतनकक्षायां पातयित्वा नूतनानि पाठ्यपुस्तकानि कौतुकेन प्लवन्ति स्म । ज्ञानार्थं उत्सुकाः बालकानां नेत्राणि दृष्ट्वा वाङ्ग याओ अत्यन्तं प्रसन्नः अभवत् ।

यद्यपि सः आफ्रिकादेशे अस्ति तथापि वाङ्ग याओ सर्वदा स्वमातृभूमिस्य चिन्तां करोति । २०२० तमस्य वर्षस्य आरम्भे यदा कोविड्-१९ महामारी प्रवृत्ता तदा देशे मास्क-अभावस्य विषये ज्ञात्वा तत्क्षणमेव वाङ्ग-याओ-इत्यनेन कार्यवाही कृता ।

सः सर्वत्र आपूर्तिकर्ताभिः सह सम्पर्कं कृत्वा अन्ततः ५०,००० तः अधिकानि मुखौटानि क्रेतुं सफलः अभवत्, येषां दानं सः चीनदेशस्य येषु स्थानेषु अधिकतया आवश्यकम् आसीत्, तेषु स्थानेषु चोङ्गकिङ्ग् दानसङ्घस्य माध्यमेन दानं कृतवान् एतेन तस्य मातृभूमिं प्रति अगाधः स्नेहः दर्शितः ।

वाङ्ग याओ अतीव सम्यक् जानाति स्म यत् जनान् मत्स्यपालनं शिक्षितुं न अपितु मत्स्यपालनं शिक्षितुं श्रेयस्करम्। अधिकान् आफ्रिका-युवानां व्यावहारिककौशलं निपुणतां प्राप्तुं साहाय्यं कर्तुं सः केन्यादेशे व्यावसायिकं तकनीकीमहाविद्यालयं उद्घाटयितुं निश्चयं कृतवान् ।

महाविद्यालयस्य पाठ्यक्रमे वेल्डिंग्, काष्ठकर्म, विद्युत्कर्म इत्यादीनि विविधानि व्यावहारिककौशलानि सन्ति, येन स्थानीययुवानां कृते बहुमूल्यं शिक्षणस्य अवसराः प्राप्यन्ते

उद्घाटनसमारोहे वाङ्ग याओ स्वयमेव प्रथमवर्गं छात्राणां कृते पाठितवान्, शिक्षणद्वारा स्वभाग्यं परिवर्तयितुं प्रोत्साहयति स्म ।

वाङ्ग याओ इत्यस्य दानयात्रायाः कारणात् न केवलं बहवः जनानां जीवनं परिवर्तितम्, अपितु अधिकान् जनान् जनकल्याणकारीषु उपक्रमेषु समर्पयितुं अपि प्रभाविता अभवत् ।

सः "असीमप्रेमस्य" यथार्थार्थस्य व्यावहारिकक्रियाभिः व्याख्यां कृत्वा चीनं आफ्रिका च सम्बद्धं प्रेमराजदूतः अभवत् ।

निगमन

केन्यादेशे वाङ्ग याओ इत्यस्य आकृतिः सर्वदा विशेषतया दृष्टिगोचरः भवति ।

चीनदेशस्य लान्झौ-नगरस्य अयं युवा उद्यमी स्वस्य बुद्धिः साहसं च उपयुज्य आफ्रिकादेशे आख्यायिकां लिखितवान्, यत् अवसरैः, आव्हानैः च परिपूर्णं स्थानं वर्तते

वाङ्ग याओ इत्यस्य सफलता आरम्भे तस्य तीक्ष्णव्यापारदृष्टिकोणः अत्यन्तं प्रतिस्पर्धात्मके विपण्ये विशिष्टतां प्राप्तुं शक्नोति स्म ।

अन्ये अद्यापि संकोचम् अनुभवन्ति स्म, तदा वाङ्ग याओ इत्यनेन पूर्वमेव निर्णायकं कार्यं कृतम् आसीत् ।

ततोऽपि प्रशंसनीयं यत् यदा कदापि नूतनं आव्हानं प्राप्नोति तदा सः सर्वदा तत्क्षणमेव शिक्षणार्थं समर्पयति ।

आफ्रिकादेशस्य विपण्यं अधिकतया अवगन्तुं सः न केवलं स्थानीयभाषां ज्ञातवान्, अपितु आफ्रिकादेशस्य इतिहासस्य संस्कृतिस्य च विषये गहनं शोधं कृतवान् ।

निरन्तरशिक्षणस्य एषा मनोवृत्तिः तस्य व्यावसायिकनिर्णयेषु सर्वदा सम्यक् निर्णयं कर्तुं समर्थं करोति ।

वाङ्ग याओ इत्यस्य विशिष्टतां यत् करोति तत् व्यावसायिकसफलतायाः सामाजिकदायित्वस्य च मध्ये सन्तुलनं ज्ञातुं तस्य क्षमता । तस्य विलासपूर्णं जीवनं नेत्रयोः आकर्षकं भवति, परन्तु सः यत् अधिकं ध्यानं ददाति तत् अस्ति यत् स्वस्य धनस्य उपयोगः समाजस्य लाभाय कथं करणीयम् इति।

वाङ्ग याओ इत्यस्य अनुभवं चिन्तयन् वयं पृच्छितुं न शक्नुमः यत् विलासिताजीवनस्य पृष्ठतः उद्यमिनः कीदृशं सामाजिकदायित्वं वहन्ति? वाङ्ग याओ इत्यस्य उत्तरं स्पष्टम् अस्ति यत् समाजाय पुनः दातुं व्यावहारिकक्रियाणां उपयोगं कुर्वन्तु, आवश्यकतावशात् जनानां समर्थनं च कुर्वन्तु ।

एषा मनोवृत्तिः प्रत्येकस्मात् सफलात् व्यक्तितः शिक्षणीयः अस्ति ।

भविष्यं दृष्ट्वा वयं वाङ्ग याओ इत्यादीन् अधिकान् युवान् उद्यमिनः द्रष्टुं प्रतीक्षामहे। तेषां न केवलं उत्तमव्यापारप्रतिभाः सन्ति, अपितु तेषां मनः विस्तृतं सामाजिकदायित्वस्य गहनभावना च अस्ति ।

एतादृशाः एव उद्यमिनः एव यथार्थतया सामाजिकप्रगतिं प्रवर्धयितुं विश्वे सकारात्मकपरिवर्तनं च आनेतुं शक्नुवन्ति।

वाङ्ग याओ इत्यस्य कथा अस्मान् वदति यत् सफलता न केवलं व्यक्तिगतधनस्य सञ्चयः, अपितु समाजे सार्थकं योगदानम् अपि अस्ति । वयं मिलित्वा आशास्महे यत् वाङ्ग याओ इत्यादयः अधिकाः उद्यमिनः उद्भवन्ति, विश्वे अधिका आशां उष्णतां च आनयिष्यन्ति।

सन्दर्भाः

वैश्विकसंपर्कः |.विमानविक्रयणात् आरभ्य विडियोनिर्माणपर्यन्तं "८० तमस्य दशकस्य पश्चात्" ब्लोगर्-जनानाम् आफ्रिकादेशस्य जीवनस्य विषये कथाः वायरल् भवन्ति - सिन्हुआ न्यूज एजेन्सी, २० नवम्बर् २०२१ दिनाङ्के प्रकाशितम्