समाचारं

यथा यथा चिन्तयामि तथा तथा किमपि दोषः भवति! शङ्घाई-नगरस्य श्वशुरः पुलिसं आह्वयति यत् सः “संभाव्यजामाता” गृहीतुं शक्नोति यः ५ कोटि युआन् उत्तराधिकारं प्राप्स्यति? नेटिजनाः घटं भर्जयन्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तस्य "सम्भवी जामाता" ।

५५ मिलियन युआन् उत्तराधिकारं प्राप्तुं प्रायः

ततः पूर्वम्

अहं प्रथमं मम श्वशुरात् २० लक्षं युआन् ऋणं ग्रहीतुं योजनां करोमि।

कम्पनीनां परिवर्तनार्थं प्रयुक्ताः धनराशिः

प्रतिज्ञां कुरुत यत् उत्तराधिकारं प्राप्तमात्रेण प्रत्यागन्तुम्

विश्वासात् मम श्वशुरः धनं ऋणं दत्तवान्

परन्तु यथा यथा चिन्तयामि तथा तथा तत् अधिकं गलतं भवति...

२०२२ तमे वर्षे कार्याणि आरभ्यन्ते ।शङ्घाईनगरे हुआङ्गमहोदयस्य पुत्री वु नामकं पुरुषं मिलितवती, अचिरेण एव विवाहविषये चर्चां कर्तुं तौ आगतवन्तौ ।

२०२३ तमस्य वर्षस्य आरम्भः

"जामाता" अप्रत्याशितरूपेण भ्रमणार्थम् आगतः

तथा कम्पनीकारोबारस्य आधारेण

हुआङ्गमहोदयं २० लक्षं एनटी डॉलरं ऋणं ग्रहीतुं पृष्टवान्

ऋणं परिशोधयितुं तस्य क्षमता अस्ति इति सिद्धयितुं वु अपिसः कस्यचित् स्थानीयजनसुरक्षासंस्थायाः आधिकारिकमुद्रायुक्तं प्रमाणपत्रं दर्शितवान् यत् तस्य उत्तराधिकारस्य बृहत् परिमाणं प्राप्तम् इति दावान् कृतवान्परन्तु प्रकरणसम्बद्धं किञ्चित् धनं पुलिसैः अस्थायीरूपेण निरुद्धम् आसीत् यत् निकटभविष्यत्काले तस्य व्यक्तिगतखाते ५५ मिलियन युआन् अधिकं प्रत्यागमिष्यति, सः च स्वस्य भाविपितुः कृते धनं प्रतिदातुं शक्नोति -विधि।

"संभावी जामाता" साहाय्यं याचते

हुआङ्गमहोदयः स्वाभाविकतया नकारयितुं न शक्तवान्

परन्तु पश्चात् सः संशयितः आसीत्

विशेषतः जब्तदस्तावेजः

हुआङ्गमहोदयं शङ्कितं कुरुत

सामुदायिकपुलिसस्य परामर्शं कृत्वा

वु इत्यस्य धनऋणस्य प्रेरणायां शङ्का उत्पन्ना

अतः २०२३ तमस्य वर्षस्य जुलैमासे

हुआङ्गमहोदयः पेङ्गपु-नगरस्य पुलिस-स्थानकं प्रति सूचनां दत्तवान्

साहाय्यार्थं अपराधस्य सूचनां ददातु

पक्षैः प्रदत्तानां प्रमाणानां सुरागाणां च आधारेण पुलिसैः निर्धारितं यत् वु इत्यस्य राष्ट्रिय-आधिकारिक-मुद्राणां जालपुटस्य शङ्का अस्ति तस्मिन् एव वर्षे अगस्तमासे पुलिसैः संदिग्धं वु-इत्येतत् पुतुओ-मण्डलस्य लिङ्गशी-मार्गे एकस्मिन् अपार्टमेण्टे गृहीतं, संदिग्धं च जप्तम् स्वगृहात् जालसाजी डिप्लोमाः राष्ट्रियदस्तावेजाः च प्रकरणे सम्बद्धाः अन्ये च वस्तूनि, यत्र एकः निश्चितः जब्तदस्तावेजः अपि अस्ति येन हुआङ्गमहोदयः शङ्कितः अभवत् ।

पुलिसैः अन्वेषणानन्तरं तत् ज्ञातम्अस्य "संभावितजामाता" इत्यस्य प्रतिष्ठितविश्वविद्यालयात् स्नातकोत्तरपदवी डिप्लोमा, तथैव उच्चस्तरीयस्य परिष्कृतक्षेत्रे च व्यावसायिकयोग्यताप्रमाणपत्रं, तस्य उत्तराधिकारप्रमाणपत्रं च सर्वं जालसाजी आसीत्!

यद्यपि वू हुआङ्गमहोदयात् धनं ऋणं गृह्णन् iou लिखितवान् तथापि सः सम्पत्तिं धोखाधड़ीं कर्तुं "विरासतां" निर्मितवान् तथा च ऋणस्य ऋणं दातुं असमर्थः अभवत् यदा ऋणं देयम् आसीत् तदा एतत् शुद्धं "स्पष्टं ऋणं वास्तविकं वञ्चनं च" आसीत्

निर्णायकसाक्ष्यस्य सम्मुखे वू स्वीकृतवान् यत् सः हुआङ्गमहोदयस्य परिवारस्य विश्वासं धोखाधड़ीं कर्तुं नकलीदस्तावेजानां उपयोगं कृतवान्, ततः सफलतया २० लक्षं युआन् "ऋणं" गृहीतवान् ऋणस्य कारणानि कथयन्,वु इत्यनेन उक्तं यत् सः स्वस्य मूलनियोक्तुः २० लक्षं युआन्-अधिकं गबनं कृतवान् यत् सः कम्पनीयाः पूंजी-कारोबार-कठिनतानां कारणं कल्पयित्वा हुआङ्ग-महोदयस्य धोखाधड़ीं कृतवान् ऋणानि परिशोधयन्तु।

सम्प्रति, २.आपराधिकसंदिग्धः वुः धोखाधड़ीयाः शङ्कायाः ​​कारणेन कानूनानुसारं शङ्घाईजिंग्-अन्-मण्डलस्य जन-अभियोजकालयेन गृहीतः ।वू इत्यस्य गृहीतस्य अनन्तरं पुलिसैः सक्रियरूपेण धनवापसीकार्यं कृतम्, वु-परिवारेण, हुआङ्ग-महोदयस्य परिवारेण च सह बहुभिः संचारैः वार्तालापैः च अन्ततः वु-परिवारेण हुआङ्ग-महोदयेन धोखाधड़ीं कृतं २० लक्षं युआन्-रूप्यकं प्रतिदानं कृतम्

घटनायाः उदघाटनानन्तरं तया नेटिजन्स् मध्ये उष्णचर्चा आरब्धा

अनेके नेटिजनाः अवदन् यत् -

अस्य मृषावादिनः युक्तयः द्रष्टुं न कठिनम्

धनं ऋणं गृह्णन् किञ्चित् अधिकं शङ्कितं भवतु

केचन नेटिजनाः अपि अवदन् यत् -

दिष्ट्या धनं प्राप्तम्

मम कन्या अपि मृषावादिना सह विवाहिता नास्ति।

अन्यथा लाभः हानिभ्यः अधिकं भवति!

बालकाः बालिकाः वा किमपि न

भवद्भिः सहभागिनं अन्वेष्टुं नेत्राणि उद्घाटितानि भवितव्यानि

विशेषतः यदा महती धनराशिः प्रवृत्ता भवति

भवन्तः अधिकं सतर्काः भवेयुः, अतिरिक्तं नेत्रं च भवितुमर्हन्ति!