समाचारं

अमेरिकीमाध्यमाः : बफेट् इत्यनेन पूर्वमेव “जन्मदिनस्य उपहारः” प्राप्तः ।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन अगस्तमासस्य २९ दिनाङ्के समाचारःअगस्तमासस्य २८ दिनाङ्के सीएनएन-जालस्थले प्रकाशितस्य प्रतिवेदनस्य अनुसारं वालस्ट्रीट् इत्यनेन बफेट् इत्यस्मै जन्मदिवसस्य प्रारम्भिकं उपहारं दत्तम् : बर्कशायर-हैथवे इत्यस्य अधुना १ खरब-अमेरिकीय-डॉलर्-मूल्यं वर्तते
अमेरिकादेशस्य १ खरब डॉलरस्य कम्पनीक्लबस्य नूतनः सदस्यः अस्ति — प्रथमवारं च, एषः प्रौद्योगिकीकम्पनी नास्ति ।
२७ दिनाङ्के प्रातःकाले बर्कशायर हैथवे इत्यस्य शेयरमूल्यं संक्षेपेण वर्धितम्, अस्य व्यापकस्य होल्डिङ्ग् कम्पनीयाः विपण्यमूल्यं १ खरब अमेरिकीडॉलर् यावत् अभवत् ।
एप्पल्, एन्विडिया, माइक्रोसॉफ्ट च बहुमूल्यकम्पनीनां सूचीयां शीर्षस्थाने सन्ति, यत्र प्रत्येकं विपण्यमूल्यं ३ खरब डॉलरात् अधिकं भवति । अन्येषु कम्पनीषु यस्य मार्केट्-मूल्यं १ खरब-अमेरिकीय-डॉलर्-अधिकं भवति, तेषु अल्फाबेट् इन्क, अमेजन डॉट कॉम इन्क, मेटावर्स प्लेटफॉर्म इन्क च सन्ति । एतेषु कम्पनीषु १९७५ तमे वर्षे स्थापितायाः माइक्रोसॉफ्ट-संस्थायाः इतिहासः दीर्घतमः अस्ति ।
बर्कशायर हैथवे इत्यस्य स्थापना १८३९ तमे वर्षे वस्त्रनिर्माणकम्पनीरूपेण अभवत् । कम्पनीयाः वर्तमानः मुख्यकार्यकारी वारेन बफेट् १९६५ तमे वर्षे अस्मिन् बहुमतं भागं प्राप्तवान् ।
अस्मिन् वर्षे पूर्वं बफेट् इत्यनेन भागधारकेभ्यः लिखिते पत्रे चेतावनी दत्ता यत् अतः अपि अधिकं नाटकीयं प्रदर्शनं अतीतस्य विषयः भवितुम् अर्हति इति । बफेट् अगस्तमासस्य ३० दिनाङ्के ९४ वर्षीयः भविष्यति।
सः लिखितवान् यत् "बर्कशायर-हैथवे-संस्थायाः औसत-अमेरिका-कम्पनीयाः अपेक्षया किञ्चित् उत्तमं कार्यं कर्तव्यं, महत्त्वपूर्णं च, स्थायि-पूञ्जी-हानिस्य जोखिमेन पर्याप्ततया न्यूनीकृत्य कार्यं कर्तव्यम् । तथापि 'किञ्चित् किमपि श्रेष्ठं किमपि केवलं इच्छा-चिन्तनम् एव अस्ति
सः पत्रे अपि अवदत् यत् - "अस्माकं कृते नेत्र-विक्षेप-प्रदर्शनं कर्तुं न शक्यते" इति ।
परन्तु यदा सः २४ फरवरी दिनाङ्के भागधारकाणां कृते स्वस्य पत्रं प्रकाशितवान् तदा आरभ्य कम्पनीयाः शेयरमूल्ये १३% अधिकं वृद्धिः अभवत्, वर्षपर्यन्तं वृद्धिः २८% यावत् अस्ति
बर्कशायर-हैथवे-नगरं अन्तिमेषु मासेषु विक्रय-मोड्-मध्ये अस्ति । गतत्रिमासे कम्पनी एप्पल्-कम्पनीयां स्वस्य धारणाम् ५०% न्यूनीकृतवती । २७ दिनाङ्के कम्पनी प्रकटितवती यत् सा प्रायः १ अर्ब अमेरिकीडॉलर् मूल्यस्य प्रायः २५ मिलियन बैंक् आफ् अमेरिका इत्यस्य भागाः विक्रीतवती ।
परन्तु कम्पनी केचन नूतनाः अधिग्रहणानि अपि कृतवती । अद्यैव सौन्दर्यप्रसाधनशृङ्खला आल्टा ब्यूटी तथा विमानभागनिर्मातृकम्पनी हाइको इत्येतयोः भागिदारीम् अधिगता । (संकलित/मदन) २.
प्रतिवेदन/प्रतिक्रिया