समाचारं

chengdu auto show इत्यत्र denza n7 इत्यस्य वास्तविकं शॉट् विकल्परूपेण उपलभ्यते।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे चेङ्गडु-नगरस्य वाहनप्रदर्शनस्य आधिकारिकरूपेण उद्घाटनं भवति । denza motors बूथे नूतनं denza n7 702 smart driving pro shadow hunting edition तथा denza n7 630 4wd smart driving max edition इत्येतयोः अनावरणं ऑटो शो इत्यस्मिन् कृतम् अस्मिन् ऑटो शो इत्यस्मिन् अधिकारी denza n7 shadow hunting edition इत्यस्य मूल्यमपि घोषितवान् यत् 259,800 युआन् अस्ति । अस्मिन् समये एतयोः मॉडलयोः वास्तविकं छायाचित्रम् अपि गृहीतवन्तः, एकत्र पश्यामः ।

प्रथमं denza n7 630 चतुर्चक्रचालकं स्मार्टड्राइविंग् max संस्करणं अवलोकयामः । रूपस्य दृष्ट्या डेन्जा एन 7 "एक्स"-आकारस्य अग्रमुखस्य आकारं स्वीकुर्वति वर्तमानकाले बन्दः अग्रमुखः अपि अतीव मुख्यधारायां डिजाइनविधिः अस्ति तदतिरिक्तं विभक्तदीपसमूहः तीक्ष्णतायाः पूर्णः अस्ति ।

शरीरस्य पार्श्वाद् दृष्ट्वा डेन्जा एन 7 कूप एसयूवी इत्यस्य डिजाइनं स्वीकुर्वति, यत् क्रॉसओवरस्वादेन परिपूर्णं भवति तत्सहकालं गभीरतरं कटिरेखा अपि कारस्य पार्श्वे बलस्य उत्तमं भावम् आनयति नूतनकारः बन्द-रिम्-इत्यस्य उपयोगं करोति, येन वायु-प्रतिरोधः अपि प्रभावीरूपेण न्यूनीकर्तुं शक्यते । टायराः कॉन्टिनेण्टल् इत्यस्य सन्ति, तस्य स्पेसिफिकेशनं २४५/४५ आर२० अस्ति ।

कारस्य पृष्ठभागस्य डिजाइनः अतीव त्रिविमः, स्तरपूर्णः च अस्ति । यानस्य पृष्ठभागस्य उपरिभागः स्पोइलरयुक्तः अस्ति, अधः कृष्णरजतस्य च च्छेदः परितः भवति । पुच्छप्रकाशसमूहः थ्रू-टाइप् डिजाइनं स्वीकुर्वति, उभयतः टेललाइट् इत्यस्य शैली अपि कारस्य अग्रभागस्य प्रतिध्वनिं करोति ।

डेन्जा एन 7 इत्यस्य आन्तरिकं लपेटं कृत्वा डिजाइनं स्वीकुर्वति, तथा च आन्तरिकसामग्री अतीव उच्चगुणवत्तायुक्ता अस्ति यत् कारस्य समग्रं चर्म, काष्ठधान्यस्य लिबासः इत्यादीनि सामग्रीः उपयुज्यन्ते।

नूतनं कारं बुद्धिमान् प्रदर्शनस्य दृष्ट्या अद्यापि अतीव उत्तमम् अस्ति, यत्र १०.२५-इञ्च् lcd इन्स्ट्रुमेण्ट्-पैनलः, ५०-इञ्च् ar-hud augmented reality head-up display system च प्रदत्तम् अस्ति ज्ञातव्यं यत् नूतनं कारं १६ स्पीकर-युक्तं devialet audio अपि सुसज्जितम् अस्ति ।

केन्द्रीयनियन्त्रणपर्दे आकारः १७.३ इञ्च् अस्ति यस्य रिजोल्यूशनः २.५k अस्ति नूतनकारः १०.२५ इञ्च् यात्रीपर्दे अपि सुसज्जितः अस्ति । कारपक्षे वयं dilink-प्रणाल्याः परिचिताः स्मः, यत् 5g internet of vehicles, स्वर-परिचय-नियन्त्रणम् इत्यादीनां मुख्यधारा-कार्यस्य समर्थनं करोति ।

अग्रे पृष्ठे च आसनानां आरामः, वेष्टनं च उत्तमम् अस्ति तदतिरिक्तं अग्रे आसनानि वायुप्रवाहस्य, तापनस्य, मालिशस्य च कार्याणि समर्थयन्ति । पृष्ठासनस्य केन्द्रबाहुपाशस्य ७ इञ्च् बाहुपाशपट्टिकायुक्ता अस्ति, येन पृष्ठयात्रिकाणां सवारीनुभवः सुदृढः भवति ।

शक्तिस्य दृष्ट्या द्विचक्रचालकस्य एकमोटरप्रणाल्याः कुलशक्तिः १७०/२३०किलोवाट्, कुलटोर्क् ३८०/३६०n·m च अस्ति । चतुश्चक्रचालकस्य द्वय-मोटर-माडलस्य कुल-प्रणालीशक्तिः ३९०किलोवाट्, कुल-टोर्क् ६७०n·m, केवलं ३.९ सेकेण्ड्-मध्ये ०-१००कि.मी./घण्टातः त्वरयति च क्रूजिंग्-परिधिस्य दृष्ट्या डेन्जा एन् ७ इति त्रयः संस्करणाः उपलभ्यन्ते : ५५० कि.मी., ६३० कि.मी., ७०२ कि.मी.

अस्मिन् आटो शो इत्यस्मिन् मॉडल् इत्यस्य नियमितसंस्करणस्य अतिरिक्तं denza n7 shadow hunting edition इत्येतत् अपि प्रदर्शितम् । नूतनं कारं नियमितसंस्करणस्य आधारेण निर्मितम् अस्ति यत् एतत् रूपं छायाकृष्णीकरणं संकुलं स्वीकुर्वति, यस्मिन् कृष्णवर्णः, कृष्णवर्णीयः चक्राः च सन्ति, येन शीतलतरं दृश्यप्रभावं, अधिकं क्रीडालुं वातावरणं च प्रस्तुतं भवति

डेन्जा एन 7 शैडो एडिशन युन्नान-सी इंटेलिजेण्ट् डैम्पिंग सस्पेंशन तथा "आइ आफ् गॉड" उच्चस्तरीय इंटेलिजेण्ट् ड्राइविंग असिस्टेंस सिस्टम् इत्यनेन अपि सुसज्जितम् अस्ति, एतत् नवीनं कारं 800v उच्च-वोल्टेज-मञ्च-आर्किटेक्चरं अपि स्वीकरोति तथा च द्वय-बन्दूक-ओवरचार्जिंग-प्रौद्योगिक्या सह सुसज्जितम् अस्ति

अधिकाधिकं मौलिकं हॉट् कारसूचनार्थं भवान् 58 auto’s wechat id: wubache इत्यस्य अनुसरणं कर्तुं शक्नोति