समाचारं

अनुशंसित 210 विलासिता संस्करण chery fengyun t10 कार खरीद गाइड

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमः वर्षः यदा चेरी समूहः नूतन ऊर्जाबाजारे सर्वाधिकं प्रबलतया ध्यानं दास्यति फेंग्युन् टी६, फेंग्युन् टी९, फेंग्युन् ए८ इत्येतयोः त्रयाणां नवीन ऊर्जा-उत्पादानाम् अनुसरणं कृत्वा चेरी इत्यनेन हालमेव फेङ्ग्युन् टी१० इति दीर्घपरिधियुक्तं प्रमुखं इलेक्ट्रिक-संकर-एसयूवी-इत्येतत् प्रक्षेपणं कृतम् अस्ति नूतनकारस्य न केवलं स्थानस्य बुद्धिमत्तायाः च दृष्ट्या सन्तुलितं प्रदर्शनं भवति, अपितु पूर्णतया ईंधनयुक्तं पूर्णतया च चार्जं कृत्वा २,१६९कि.मी प्लग-इन् संकर मध्यतः बृहत् suv. अतः नूतनं कारं कथं चिनोति, "car buying guide" इत्यस्य एषः अंकः भवन्तं उत्तरं दास्यति।

उपर्युक्तं निर्मातुः मार्गदर्शकमूल्यं केवलं अगस्तमासस्य ५, २०२४ दिनाङ्के मूल्यं प्रतिनिधियति यदि किमपि परिवर्तनं भवति तर्हि कृपया आधिकारिकजालस्थलं पश्यन्तु।

चेरी फेङ्ग्युन् टी१० इत्यनेन कुलम् ३ मॉडल्-प्रक्षेपणं कृतम् अस्ति, यस्य मूल्यं १८९,९०० युआन् तः २२९,९०० युआन् पर्यन्तं भवति । तस्मिन् एव काले अधिकारी कारक्रयणकाले ५१,००० युआन् पर्यन्तं मूल्यस्य ८ आश्चर्यजनकं उपहारं प्रारब्धवान् (विवरणार्थं कृपया स्वस्थानीयविक्रेतुः परामर्शं कुर्वन्तु)।

1. आदर्शवर्णनम्

रूपस्य दृष्ट्या नूतनकारस्य समग्रः आकारः चेरी फेङ्ग्युन् t9 इत्यस्य सदृशः अस्ति तत् परिष्कारस्य पूर्णं भावः। हेडलाइट्स् सपाटं डिजाइनं स्वीकुर्वन्ति, अन्तः एलईडी प्रकाशस्रोताः च प्रदास्यन्ति ।

कारस्य पार्श्वस्य पृष्ठस्य च समग्रः आकारः अतीव नियमितः अस्ति, अपि च तुल्यकालिकरूपेण ऋजुः छतः अपि कारस्य अन्तः उत्तमं शिरःस्थानस्य प्रदर्शनं आनयति तदतिरिक्तं कारस्य पृष्ठभागे थ्रू-टाइप् टेल् लाइट्स् इत्यस्य उपयोगः भवति, ये प्रज्वलिताः सति अतीव प्रौद्योगिकीयुक्ताः दृश्यन्ते । अधः गुप्तं निष्कासनविन्यासं स्वीकुर्वति, यत् दृग्गतरूपेण किञ्चित् न्यून-कुंजी भवति । शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च ४८५०मि.मी.*१९३०मि.मी.*१७१२मि.मी., चक्रस्य आधारः २८२०मि.मी.

रिम्स् इत्यस्य दृष्ट्या नूतनकारश्रृङ्खला केवलं एकः प्रकारः ब्लेड-शैल्याः रिम्स् प्रदाति, ये अत्यन्तं फैशनयुक्ताः सन्ति, तेषां टायर-विनिर्देशाः २४५/५० आर२० इति सन्ति ।

शरीरस्य वर्णस्य दृष्ट्या नूतनं कारं उपभोक्तृणां कृते कुलम् ४ मूलभूतवर्णान् प्रदाति । तदतिरिक्तं मध्य-परिधि-उच्च-श्रेणी-माडलयोः किङ्ग्शान्/युआण्डाई-द्वय-रङ्ग-मेलनेन सुसज्जितं भवितुम् अर्हति, परन्तु तस्य कृते ३,००० युआन्-अतिरिक्तमूल्यं आवश्यकम् अस्ति ।

आन्तरिकस्य दृष्ट्या नूतनं कारं वर्तमानं मुख्यधारायां सरलं डिजाइनशैलीं स्वीकुर्वति केन्द्रीयनियन्त्रणक्षेत्रं पूर्ण-एलसीडी-यन्त्रपटलेन, बृहत्-आकारस्य केन्द्रीय-नियन्त्रण-पर्दे च युक्तेन द्वय-पर्दे डिजाइनेन सुसज्जितम् अस्ति तस्मिन् एव काले कारमध्ये प्रयुक्तानां सामग्रीनां वर्णमेलनं चयनं च अतीव विशेषं भवति काष्ठधान्यसज्जापट्टिकानां विशालः क्षेत्रः अपि कारमध्ये वर्गस्य भावः वर्धयति यस्य "प्रमुख" स्थितिः न हास्यति

शक्तिस्य दृष्ट्या नूतनकारः कुन्पेङ्ग सुपर सी-डीएम प्लग-इन् हाइब्रिड् सिस्टम् इत्यनेन सुसज्जितः अस्ति, यत् १.५टी टर्बोचार्जड् इञ्जिनं, उच्च-दक्षतायुक्तं विद्युत्-मोटरं, उन्नत-३-गति-डीएचटी-गियरबॉक्सं च अस्ति a maximum power of 115kw and a maximum torque of 220n·m , द्विचक्रचालकस्य मॉडलस्य कुलमोटरशक्तिः 165kw, चतुर्चक्रचालकस्य मॉडलस्य कुलमोटरशक्तिः 340kw अस्ति बैटरी-जीवनस्य दृष्ट्या विन्यासस्य आधारेण cltc शुद्धविद्युत्-बैटरी-परिधिः २१०कि.मी., २००कि.मी.

2. वाहनस्य आदर्शविन्यासानां प्रकाशनानि अनुशंसाः च

प्रवेशस्तरीयमाडलविन्यासानां समग्रप्रदर्शनं तुल्यकालिकरूपेण उत्तमं भवति, यथा कीलेसप्रवेशकार्यं (अग्रपङ्क्तिः), वर्षा-संवेदन-वाइपर्, अग्र-सीट-तापनं, sony-श्रव्यं, अग्रे/पृष्ठे पार्किङ्ग-रडारं, ३६०-डिग्री-विहङ्गम-प्रतिमानि च, ये सन्ति बहुधा प्रयुक्तानि विन्यासानि प्रदत्तानि सन्ति । न अनुशंसयामि इति कारणं मुख्यतया आरामस्य दृष्ट्या किञ्चित् न्यूनत्वात् ।

3. अनुशंसितवाहनमाडलस्य विन्यासेषु भेदानाम् विश्लेषणम्

विन्यासतः न्याय्यं चेत्, यद्यपि अनुशंसितस्य मॉडलस्य प्रवेशस्तरीयप्रतिरूपात् शक्तिः कोऽपि अन्तरः नास्ति तथापि अस्मिन् अतिरिक्तविन्यासाः सन्ति यथा अग्रे आसनस्य वायुप्रवाहः/मालिशः, पृष्ठीययात्रीपीठस्य समायोज्यबटनाः, द्वितीयपङ्क्तिपीठस्य तापनं, पृष्ठतः स्वतन्त्रवातानुकूलनम् च कार्याणि, आरामः, सुविधा च उन्नताः सन्ति ये उपभोक्तारः पारिवारिककाराः क्रीणन्ति ते एतेषु विन्यासेषु अधिकं ध्यानं ददति मूल्यं केवलं १०,००० युआन् वर्धते, यत् अतीव व्यय-प्रभावी अस्ति । उल्लेखनीयं यत् अनुशंसितमाडलयोः २-२-२ आसनविन्यासेन अपि सुसज्जितं कर्तुं शक्यते, येन उपभोक्तृभ्यः अधिकविकल्पाः प्राप्यन्ते ।

अनुशंसितस्य मॉडलस्य तुलने, शीर्ष-अन्त-माडलस्य अधिकानि अनन्य-विन्यासानि सन्ति यथा पृष्ठभागस्य वायुपुटाः, चालकस्य जानु-वायुपुटाः, पृष्ठभागस्य मैनुअल्-पार्श्वस्य खिडकी-सूर्य-छायाणाः, सुगति-चक्र-तापनं, कार-वायु-शुद्धिकरणं तथा च यदा शक्तिः उन्नयनं भवति एकस्मात् मोटरात् द्वयमोटरपर्यन्तं मूल्यं ३०,००० युआन् यावत् वर्धयितुं आवश्यकम् अस्ति । समग्रतया, यद्यपि शीर्ष-अन्त-माडलस्य अतिरिक्त-विन्यासाः चालन-अनुभवं सुधारयितुम् अर्हन्ति, तथा च वर्धितं बजटं उचित-परिधिमध्ये अस्ति, तथापि अधिकांश-उपभोक्तृणां कृते, अनुशंसित-माडल-विन्यास-प्रदर्शनं दैनन्दिन-आवश्यकतानां पूर्तये पर्याप्तं भवति, यावत् तस्य अत्यन्तं नास्ति शक्तिः उच्चा आवश्यकता अस्ति, अन्यथा अतिरिक्तं ३०,००० युआन् व्ययस्य आवश्यकता नास्ति ।

एकत्र गृहीत्वा यदि भवान् २०२४ तमस्य वर्षस्य चेरी फेङ्ग्युन् टी१० इत्यस्य विषये ध्यानं ददाति तर्हि २१० तमस्य वर्षस्य विलासितासंस्करणं भवतः प्राथमिकताम् अर्हति ।