समाचारं

के वेन्झे रात्रौ प्रश्नोत्तरं कर्तुं न अस्वीकृतवान्, न्यायालये अभियोजकैः सः गृहीतः

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुओमिन्ताङ्ग-पक्षस्य अध्यक्षः को वेन्झे ताइपे-नगरस्य मेयरः आसीत् तदा जिंग्हुआ-नगरस्य घोटाले सम्मिलितः आसीत् । चाइना टाइम्स् न्यूज् इत्यस्य अनुसारं ३१ दिनाङ्के प्रातःकाले के वेन्झे इत्यस्याः न्यायालये अभियोजकैः गृहीतः यतः सः रात्रौ प्रश्नोत्तरं कर्तुं न अस्वीकृतवान्।

साक्षात्कारे के वेन्झे इत्यस्य वकीलः झेङ्ग शेन्युआन् इत्यनेन उक्तं यत् यतः अतीव विलम्बः जातः, तस्मात् के वेन्झे इत्यनेन रात्रौ प्रश्नोत्तरं नकारयितुं अभियोजकः मन्यते यत् तस्य गन्तुं अनुमतिः न भवति, अतः सः न्यायालये तं गृहीतवान् झेङ्ग शेन्युआन् इत्यनेन उक्तं यत् सः तदनन्तरं ताइपे-जिल्लान्यायालये अभियोगार्थं आवेदनं करिष्यति, न्यायाधीशः च पुष्टिं करिष्यति यत् गिरफ्तारी कानूनी अस्ति वा इति।

समाचारानुसारं ताइवान-अधिकारिणां भ्रष्टाचार-विरुद्ध-स्वतन्त्र-आयोगेन ३० तमे दिनाङ्के को वेन्झे-पेङ्ग्-झेन्शेङ्ग-इत्येतौ प्रतिवादीद्वयं, के वेन्झे-पत्न्या चेन् पेइकी-पेङ्ग्-झेन्शेङ्ग्-पत्न्या ज़ी-इत्येतयोः साक्षिद्वयं च आहूतम् ३१ तमे दिनाङ्के प्रातःकाले के वेन्झे इत्यस्य पुनर्विचारार्थं ताइपे-जिल्ला-अभियोजककार्यालये स्थानान्तरणं कृतम् पेङ्गस्य पत्नी ३१ दिनाङ्के २:३० वादने पुनः आमन्त्रिता आसीत् ।

अवगम्यते यत् भ्रष्टाचारविरुद्धस्य स्वतन्त्रायोगेन अस्मिन् सप्ताहे परियोजनासमागमः कृतः अस्ति तथा च निकटभविष्यत्काले के वेन्झे इत्यस्य अन्वेषणं साक्षात्कारं च कर्तुं शक्यते यतः अस्मिन् प्रकरणे सम्बद्धस्य उत्तरनगरपरिषदः सदस्यः यिंग जिओवेई अचानकं गन्तुं अभिप्रायं कृतवान् २७ तमे दिनाङ्के हाङ्गकाङ्ग-नगरे भ्रष्टाचार-विरुद्ध-स्वतन्त्र-आयोगेन तां तत्कालं गृहीत्वा प्रकरणस्य जालपुटे आनयत्, २८ तमे दिनाङ्के सैनिकाः ४८ मार्गेषु विभक्ताः भूत्वा बृहत्-प्रमाणेन अन्वेषणं प्रारब्धवन्तः

२९ तमे दिनाङ्के यदा भ्रष्टाचारविरुद्धस्य स्वतन्त्रायोगः यिंग् जिओवेइ, तस्य सहायकं वु शुन्मिन्, शेन् किङ्ग्जिंग् च गृहीतवान् तदा के वेन्झे इत्यस्य अन्वेषणस्य विवरणस्य व्यवस्थां कर्तुं अन्यं स्थले एव समागमं कृतवान्