समाचारं

पाकशालायाः अलमार्यां प्लेट्-चषकाणां सम्यक् स्थापनं प्रकाशितम्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


यदा भवन्तः रात्रिभोजनं सज्जीकृत्य मेजं स्थापयन्ति तदा अन्तिमं कार्यं भवन्तः सम्भवतः कर्तुम् इच्छन्ति यत् भवन्तः स्वस्य पाकशालायाः अलमारीषु अन्वेषणं कुर्वन्ति, उन्मत्ततया थालीः चक्षुषः च अन्वेषणं कुर्वन्ति पाकशाला व्यवस्थिता भवतु, सर्वं कुत्र अस्ति इति ज्ञातुं च महत्त्वपूर्णं, एतानि वस्तूनि सुलभतया प्राप्यन्ते इति सुनिश्चितं कुर्वन्तु । प्लेट्, कटोरा, कप, अन्येषां नित्यपाकशालावस्तूनाम् कृते निर्दिष्टस्थानानि चयनं भवतः मनः स्पष्टं स्थापयितुं महत्त्वपूर्णं भवति तथा च अन्तरिक्षे पाकं कर्तुं अन्यकार्यं च सुलभं कर्तुं महत्त्वपूर्णम् अस्ति।

यद्यपि भवन्तः यथावत् स्वस्य पाकशालायाः आयोजनं कर्तुं शक्नुवन्ति तथापि केचन उत्तमाः अभ्यासाः सन्ति येषां अनुसरणं भवन्तः कर्तुम् इच्छन्ति । सर्वोत्तमः नियमः अस्ति यत् भवन्तः यत् वस्तूनि अधिकतया उपयुञ्जते तत् सुलभतया एव स्थापयन्तु । आवश्यकतायां यत् आवश्यकं तत् सुलभतया प्राप्तुं शक्यते इति सुनिश्चितं कुर्वन्तु। विशेषतः प्लेट्-चषकाणां प्रयोगः प्रायः प्रतिदिनं भवति अतः ते सर्वदा सुलभतया एव स्थापयितव्याः । तान् अतिनीचम् अति उच्चैः वा प्राप्यतातः बहिः न स्थापयन्तु, परन्तु तान् समीपे एव स्थापयन्तु। भवन्तः पाकशालायाः व्यञ्जनानि कटलरी-दराजे अपि संग्रहीतुं इच्छन्ति यदि भवन्तः तान् अधिकं सुलभं कर्तुम् इच्छन्ति ।

पाकशालायाः आवश्यकवस्तूनाम् संग्रहणस्य उत्तमप्रथाः

यतः प्लेट्-चषकयोः उपयोगः बहुधा भवति, अतः अलमारीषु, दराजयोः च सुलभपरिधिषु स्थापनीयः, परन्तु भवन्तः बहुधा न प्रयुक्ताः वस्तूनि अवशिष्टं स्थानं गृह्णीयुः सेवनकटोरा, बृहत् प्लेट्, अथवा दुर्लभतया प्रयुक्तानि उपकरणानि यथा सैण्डविचप्रेस् अथवा आइसक्रीम मेकर इत्यादीनि किञ्चित् बहिः स्थापयितुं शक्यन्ते । प्रतिदिनं केषां वस्तूनि उपयुञ्जते, केषां वस्तूनि साप्ताहिकं, मासिकं, न्यूनतया वा उपयुञ्जते इति ध्यानं ददातु । ततः, तदनुसारं स्वस्य मन्त्रिमण्डलानि व्यवस्थितं कुर्वन्तु।

यदा यदा शक्यते तदा तदा व्यञ्जनानां स्तम्भनं कर्तव्यम्। यथा - समानप्रमाणस्य, समानाकारस्य च प्लेट् सहजतया स्तम्भयन्ति, यथा बहवः कटोराः, चषकाः च । स्थानं रक्षितुं बृहत्तरवस्तूनाम् अन्तः बहवः लघुवस्तूनि अपि स्थापयितुं शक्नुवन्ति । परन्तु दुर्घटनानिवारणाय भवतः पाकशालायाः अलमारीयाः अधः भागेषु गुरुतरवस्तूनि, उच्चतरेषु वस्तूनि च लघुतरवस्तूनि संग्रहीतुं अपि स्मर्यताम् । भवता उपयुज्यमाणानि वस्तूनि विशिष्टस्थानेषु, यत्र तेषां वास्तविकरूपेण उपयोगः भवति तस्य समीपे एव स्थापयितुं अपि उत्तमः विचारः । यथा, पाकशालायाः सामानं यथा ओवनमिट्, काष्ठचम्मचः, मसालाः, तैलं, सिरका च चूल्हस्य पार्श्वे स्थापयितुं शक्यन्ते अतः पाककाले ते सर्वदा प्राप्यन्ते।

अलमारयः, दराजाः च परं पाकशालायाः भण्डारणम्

अलमारियानां, दराजानाञ्च अतिरिक्तं, भवान् किफायतीमन्त्रिमण्डलवैकल्पिकभण्डारणविकल्पान् अपि विचारयितुम् इच्छति । मगस्य संग्रहणार्थं भवतः पाकशालायां केचन भित्तिहुकाः योजयितुं विचारयन्तु येन ते सर्वदा भवतः केतलीयाः अथवा कॉफीयन्त्रस्य समीपे एव भवन्ति। पाकसामग्रीणां अन्येषां च पाकशालायाः आवश्यकवस्तूनाम् संग्रहणार्थं लम्बनार्थं च लम्बनफलकाः उपयोगिनो भवन्ति । भवतः मन्त्रिमण्डलानां अधः मद्यकाचस्य रैकं स्थापयित्वा भवतः मद्यस्य काचस्य सुरक्षिततां सुलभतया च स्थापयितुं साहाय्यं भविष्यति यदा भवतः आवश्यकता भवति।

यदि भवान् पश्यति यत् भवतां मन्त्रिमण्डलैः प्रदत्तं भण्डारणस्थानं अपर्याप्तं भवति तर्हि भवान् स्वतन्त्रं मन्त्रिमण्डलं योजयितुं अपि विचारयितुं शक्नोति । एते पोर्टेबल-एककाः अन्तराल-पूरणे सहायतां कर्तुं शक्नुवन्ति तथा च भवन्तं अधिकं भण्डारणस्थानं लचीलतां च दातुं शक्नुवन्ति, अतः ते विचारणीयाः सन्ति । यदि भवान् विशेषतया सृजनात्मकतां अनुभवति तर्हि भवान् स्वप्नानां संगठितं पाकशालां निर्मातुं स्वतन्त्रं भण्डारगृहं diy अपि कर्तुम् इच्छति।