समाचारं

नवीनपरियोजनानिवेशस्य वित्तपोषणनीतीनां च गहनविश्लेषणम् : नानजिङ्गनगरे शिक्षकगुओ वेइ इत्यस्य अद्भुतसाझेदारी

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य जूनमासस्य १८ दिनाङ्के प्रातःकाले नानजिंग्-नगरे चीन-निर्माण-अष्टम-इञ्जिनीयरिङ्ग-ब्यूरो-तृतीय-निर्माण-कम्पनी-लिमिटेड्-संस्थायाः "परियोजना-निवेशस्य वित्तपोषणस्य च नवीनतम-नीतिषु, निवेश-वित्त-क्षेत्रेषु विश्लेषणं व्याख्या च" इति विषये केन्द्रीकृता महत्त्वपूर्णा सभा आयोजिता अस्मिन् सत्रे उद्योगे बहवः विशेषज्ञाः व्यापारप्रतिनिधिः च एकत्र आगताः येन वर्तमाननिवेशवित्तपोषणवातावरणे नवीनतमपरिवर्तनानां भविष्यविकासप्रवृत्तीनां च चर्चा कृता। विशेषतः उल्लेखनीयं यत् प्रसिद्धस्य विशेषज्ञस्य गुओ वेइ इत्यस्य अद्भुतं साझेदारी सम्मेलनस्य एकं मुख्यविषयं जातम्।

1. सभायाः पृष्ठभूमिः महत्त्वं च

यथा यथा आर्थिकवातावरणं परिवर्तमानं भवति तथा तथा निवेशवित्तक्षेत्रे अपि अनेकानां नूतनानां नीतीनां प्रवर्तनस्य अनुभवः अभवत् । एताः नीतयः न केवलं उद्यमानाम् वित्तपोषणपद्धतिं वित्तपोषणव्ययञ्च प्रभावितयन्ति, अपितु सम्पूर्णं निवेशवित्तपोषणविपण्यं किञ्चित्पर्यन्तं पुनः आकारयन्ति अस्मिन् सन्दर्भे उद्यमानाम् कृते वैज्ञानिकं उचितं च निवेशं वित्तपोषणं च रणनीतयः निर्मातुं नवीनतमनीतीनां समये एव अवगमनं विश्लेषणं च महत्त्वपूर्णम् अस्ति। अतः अस्याः सभायाः आह्वानं विशेषतया महत्त्वपूर्णम् अस्ति ।

2. शिक्षकः गुओ वेइ इत्यनेन मुख्यभाषणम्

अस्य सम्मेलनस्य मुख्यवक्तारूपेण श्री गुओ वेई स्वस्य गहनसैद्धान्तिकमूलस्य समृद्धव्यावहारिकस्य च अनुभवस्य उपयोगेन "परियोजनानिवेशस्य वित्तपोषणस्य च नवीनतमनीतिषु, निवेशवित्तपोषणक्षेत्रेषु विश्लेषणं व्याख्यां च" इति विषये प्रतिभागिभ्यः गहनविश्लेषणं आनयत्। .