समाचारं

विश्वस्य द्वितीयः चोरी-बम्ब-विमानः विश्वे प्रकटितः भवेत्, नाटो-वायुरक्षारेखाः भग्नुं शक्नोति च रूसीविशेषज्ञाः स्वस्य प्रशंसाम् प्रकटितवन्तः।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य शस्त्राणि ठोसगुणवत्तायाः, शक्तिशालिनः च सन्ति, परन्तु इलेक्ट्रॉनिकयन्त्राणां, चोरीक्षमतायाः च दृष्ट्या ते पश्चिमापेक्षया पश्चात् आरब्धाः विशेषतः रूसी-युक्रेन-युद्धक्षेत्रे रूसः अपि अधिकं अवगतः आसीत् यत् सः स्वस्य शस्त्रसामग्रीणां युद्धक्षमतानां च व्यापकरूपेण परीक्षणं कृतवान् अतः उच्चप्रौद्योगिकीयुक्तानां शस्त्राणां संशोधनं विकासं च कर्तुं आरब्धवान् ।

अधुना रूसः सक्रियरूपेण नूतनस्य pak-da चोरी-बम्ब-विमानस्य प्रचारं कुर्वन् अस्ति, यत् चुपके-कार्यं कृत्वा नाटो-सङ्घस्य वायु-रक्षा-जालं भग्नं कर्तुं शक्नोति, अधिक-युद्ध-शक्त्या वायु-युद्धेषु शान्ततया प्रतिक्रियां दातुं शक्नोति | .

pak-da चुपके-बम-प्रहारकः दीर्घदूरपर्यन्तं रणनीतिक-बम-प्रहारकः अस्ति । अन्तिमः अन्ततः चयनितः योजना च अन्तिमरूपेण निर्धारितः, रूसी-वायु-अन्तरिक्ष-सेनाः अन्ततः अस्य डिजाइन-प्रतिरूपस्य कृते सहमताः अभवन्, एवं च pak-da इत्यस्य जन्म अभवत् । रूसदेशे पूर्वमेव उन्नतः tu-160 श्वेतहंसः अस्ति यदि सः तत्कालीनप्रौद्योगिक्याः तालमेलं पालयितुम् एकं चोरीबम्बं योजयति तर्हि स्पष्टतया शीघ्रमेव अधिकां युद्धशक्तिं योजयितुं समर्थः भविष्यति।