समाचारं

यूक्रेन-वायुसेनाप्रमुखेन एफ-१६-दुर्घटनानन्तरं गोलीकाण्डः कृतः

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड् प्रेस, ३१ अगस्त (सम्पादकः निउ झान्लिन्) शुक्रवासरे (३० अगस्त) स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिना जेलेन्स्की इत्यनेन हस्ताक्षरितस्य फरमानस्य अनुसारं सः वायुसेनासेनापतिं ओलेसिउक् इत्यस्य पदात् निष्कासितवान्।

सोमवासरे एकस्य मिशनस्य समये एफ-१६ युद्धविमानस्य पायलट् दुर्घटितः इति युक्रेनदेशस्य सैन्येन निवेदितस्य एकदिनस्य अनन्तरमेव एतत् निष्कासनं कृतम्।

सायंकाले ज़ेलेन्स्की इत्यनेन उक्तं यत् - "वायुसेनायाः सेनापतिं प्रतिस्थापयितुं मया निश्चयः कृतः... अस्माकं सर्वेषां सैन्यविमानचालकानाम् अहं सदा कृतज्ञः अस्मि।"

यद्यपि जेलेन्स्की इत्यनेन ओलेसिउक् इत्यस्य निष्कासनस्य कारणानि न निर्दिष्टानि तथापि सैन्यकर्मचारिणां सुरक्षायाः रक्षणं भवितुमर्हति, सर्वेषां सैनिकानाम् पालनं करणीयम्, आज्ञास्तरं सुदृढं कर्तुं आवश्यकम् इति अपि उक्तवान्

सः इदमपि दर्शितवान् यत् यदि युक्रेन-सेनायाः आधारे रूसीसैन्यविमानयानस्य नाशस्य क्षमता स्यात् तर्हि खार्किव्-नगरे आक्रमणं "न भवति स्म" इति सः पाश्चात्यसाझेदारानाम् आह्वानं कृतवान् यत् ते युक्रेन-सैनिकैः दानं प्राप्तानां शस्त्राणां उपयोगे प्रतिबन्धान् हर्तुं शक्नुवन्ति।

पश्चात् युक्रेनस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन सूचितं यत् युक्रेनस्य सशस्त्रसेनायाः मुख्यसेनापतिस्य आदेशानुसारं अनातोली क्रिवोनोज्को अस्थायीरूपेण युक्रेनस्य सशस्त्रसेनायाः वायुसेनायाः सेनापतित्वेन कार्यं कृतवान्

युक्रेन-सैन्येन सोमवासरे एफ-१६-विमानस्य दुर्घटनायाः कारणं न दत्तम्, परन्तु रूसस्य विशालस्य क्षेपणास्त्र-ड्रोन्-आक्रमणस्य निवारणं कुर्वन् युद्धविमानं अधः गतम् इति उक्तम्। युक्रेनदेशस्य रक्षामन्त्रालयेन दुर्घटनाकारणस्य अन्वेषणार्थं विशेषसमितिः स्थापिता, अमेरिकादेशस्य भागिनः अपि अन्वेषणकार्य्ये सहायतां कुर्वन्ति