समाचारं

२०२४ चेङ्गडु ऑटो शो: रडार होराइजन आरडी६—नवीन ऊर्जा पिकअप ट्रकेषु गुप्तचर्यायाः नूतनः मानदण्डः

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com auto news 2024 chengdu auto show इत्यस्मिन् geely radar इत्यनेन एकवारं पुनः नवीन ऊर्जा पिकअप ट्रकबाजारे स्वस्य नेतृत्वं सिद्धं कृतम् अस्य प्रमुखं मॉडलं radar horizon canoe modified vehicle चीनदेशस्य प्रथमं देशीयं शुद्धविद्युत् पिकअप ट्रकमञ्चम् अस्ति। and the map radar hanhai platform अस्य विकासः geely sea इत्यस्य विशालवास्तुकलायां आधारितः अभवत् । रडार होराइजन किङ्ग्झौ संशोधितकारः स्वस्य अद्वितीयरूपेण, विलासपूर्णं आन्तरिकं, सशक्तशक्तिः, अत्याधुनिकप्रौद्योगिक्याः च प्रदर्शनस्य केन्द्रबिन्दुः अभवत् अतः अपि महत्त्वपूर्णं यत्, गुप्तचर-वाहन-मञ्चेषु रडार-क्षितिजस्य उत्कृष्टं प्रदर्शनं अधिकं दृष्टिगोचरम् अस्ति ।

रूप डिजाइन: ट्रेंडी नवीन "गृह" शैली

रडार होराइजन लघुनौका परिवर्तितकारः, स्वस्य अद्वितीयछततम्बूडिजाइनेन सह, असीमं २-वर्गमीटर् बहिः "एक-शय्यागृहं" निर्माति, येन जनाः तत्क्षणमेव गृहस्य उष्णतां स्वतन्त्रतां च अनुभवन्ति इदं डिजाइनं न केवलं बहिः साहसिकानाम् जीवनस्य आवश्यकतां पूरयति, अपितु दृग्गतरूपेण मज्जनस्य व्यावहारिकतायाः च सम्यक् संयोजनं प्रस्तुतं करोति । शरीरे स्निग्धाः रेखाः कठिनं स्टाइलिंग् च अस्ति, यत् न केवलं पिकअप-वाहनानां पारम्परिकसौन्दर्यशास्त्रस्य अनुरूपं भवति, अपितु आधुनिक-डिजाइनस्य फैशन-तत्त्वानि अपि समाविष्टानि सन्ति, येन एकदृष्ट्या अविस्मरणीयानि भवन्ति

आन्तरिकविन्यासः : विलासितायाः प्रौद्योगिक्याः च मिश्रणम्

द्वारं उद्घाट्य रडार होराइजनस्य अन्तःभागः अपि तथैव आश्चर्यजनकः अस्ति । विलासपूर्णानां आन्तरिकसामग्रीणां, उत्तमकारीगरीणां च संयोजनेन उच्चस्तरीयं आरामदायकं च सवारीवातावरणं निर्मीयते । तत्सह, कारः उन्नतबुद्धिमान् अन्तरसंयोजनप्रणाल्या सुसज्जितः अस्ति यत् स्वरनियन्त्रणं दूरनियन्त्रणं च इत्यादीनां बहुविधकार्यस्य समर्थनं करोति, येन चालकाः आरामस्य आनन्दं लभन्ते सति प्रौद्योगिक्याः सुविधां अनुभवितुं शक्नुवन्ति तदतिरिक्तं रडार होराइजन् इत्यनेन कारस्य कोलाहलं प्रभावीरूपेण नियन्त्रयितुं चालकानां कृते शान्तं निजस्थानं प्रदातुं च उन्नतध्वनिरोधकप्रौद्योगिक्याः उपयोगः अपि भवति

शक्तिप्रदर्शनम् : दृढशक्तिः, यत् इच्छति तत् कुरु

रडार होराइजन् उच्चप्रदर्शनयुक्तेन द्वयविद्युत्चालनप्रणाल्या सुसज्जितः अस्ति, यस्य कुलशिखरशक्तिः ३१५किलोवाट्, कुलशिखरटोर्क् च ५९४एन.एम. एतादृशः शक्तिविन्यासः रडार होराइजन् इत्यस्य त्वरणप्रदर्शनस्य दृष्ट्या विशेषतया उत्तमं प्रदर्शनं करोति तस्मिन् एव काले रडार होराइजन् इत्येतत् बुद्धिमान् विद्युत् चतुश्चक्रचालकप्रौद्योगिक्या अपि सुसज्जितम् अस्ति, यत् विभिन्नमार्गस्थितीनां, वाहनचालनस्य आवश्यकतानां च अनुसारं शक्तिं समीचीनतया आवंटयितुं शक्नोति, येन चालकाः आफ्-रोडिंग्, पर्वतारोहणम् इत्यादीनां जटिलमार्गस्थितीनां सहजतया मार्गदर्शनं कर्तुं शक्नुवन्ति .

प्रौद्योगिक्याः मुख्यविषयाणि : map radar hanhai platform, नवीनता भविष्यस्य नेतृत्वं करोति

रडार होराइजनस्य map radar hanhai मञ्चः, यः geely इत्यस्य sea विशालवास्तुकलातः विकसितः, चीनस्य प्रथमं देशीयं शुद्धविद्युत्पिकअपमञ्चम् अस्ति । अयं मञ्चः न केवलं शुद्धविद्युत्, विस्तारितापरिधिः, प्लग-इन्-संकरः च इति त्रयः नूतनाः ऊर्जाशक्तिप्रौद्योगिकीमार्गान् पूर्णतया आच्छादयति, अपितु अत्यन्तं उच्चलचीलता, मापनीयता च अस्ति अस्य शक्तिशालिनः बैण्डविड्थ-डिजाइनः, यांत्रिक-क्षमताः, सर्व-भूमि-बुद्धिमान् आफ्-रोड्-प्रदर्शनं च रडार-क्षितिजं ऑफ-रोडिंग्, गन्तव्यता, आरामस्य च दृष्ट्या स्ववर्गस्य शीर्षस्तरं प्राप्नोति तदतिरिक्तं रडारहन्हाई-मञ्चे क्लाउड्-बैटरी-प्रबन्धन-प्रणाली, ८००v-उच्च-वोल्टेज-मञ्चः इत्यादिभिः उन्नत-प्रौद्योगिकीभिः अपि सुसज्जितम् अस्ति, येन वाहनस्य सुरक्षा, चार्जिंग्-डिचार्जिंग्-दक्षता, चालनस्य अनुभवः च अधिकं सुधरति

बैटरी सुरक्षा तथा चार्जिंग तथा डिस्चार्जिंग दक्षता : उच्च प्रदर्शन, अधिक मनःशान्ति

बैटरी-सुरक्षायाः, चार्ज-डिस्चार्ज-दक्षतायाः च दृष्ट्या अपि रडार-क्षितिजः उत्तमं प्रदर्शनं करोति । एतत् वहति यत् बृहत्क्षमतायुक्तं बैटरीपैक् कठोरसुरक्षापरीक्षणं अनुकूलितं च डिजाइनं कृतवान्, येन विभिन्नेषु चरमपरिस्थितौ वाहनस्य स्थिरसञ्चालनं सुनिश्चितं भवति तस्मिन् एव काले मेघबैटरीप्रबन्धनप्रणाली वास्तविकसमये बैटरीस्थितिं निदानं कर्तुं व्यापकसुरक्षारक्षणं च दातुं शक्नोति । 800v उच्च-वोल्टेज-मञ्चस्य योजनेन radar horizon द्रुततर-चार्जिंग-गति-समर्थनं कर्तुं समर्थं भवति, येन चार्जिंग-समयः बहुधा न्यूनीकरोति, वाहन-दक्षतायां च सुधारः भवति

बुद्धिमान् अनुभवः : वाहनचालनं सुलभं अधिकं मजेदारं च कृत्वा

बुद्धिविषये रडार होराइजनस्य प्रदर्शनं तथैव प्रभावशालिनी अस्ति । इदं उद्योगस्य अग्रणी l2+ बुद्धिमान् चालनसहायताकार्यैः सुसज्जितम् अस्ति, यत्र स्वचालित-आपातकालीन-ब्रेकिंग्, अग्रे टकराव-चेतावनी, लेन-पालनं, लेन-प्रस्थान-चेतावनी इत्यादीनि अनेकानि कार्याणि सन्ति, येन चालकाः चालकाः सुरक्षिताः, अधिकं चिन्ता-रहिताः च भवन्ति तस्मिन् एव काले पूर्णपरिदृश्यबुद्धिमत्स्वरपरस्परक्रियाप्रणाल्याः योजनेन चालकाः स्वरनिर्देशद्वारा विविधानि कार्याणि सहजतया सम्पन्नं कर्तुं शक्नुवन्ति, येन वाहनचालनस्य सुविधायां मजायां च महती उन्नतिः भवति तदतिरिक्तं रडार होराइजन् इत्यनेन ड्रोन्-निरीक्षणम्, बहिः परिचालनम् इत्यादीनि विविधानि iot-परिदृश्य-अनुप्रयोगानाम् अपि समर्थनं भवति, येन चालकान् समृद्धतरं कार-अनुभवं प्रदाति

सारांशतः, जीली रडारस्य प्रमुखप्रतिरूपत्वेन रडार होराइजन् न केवलं रूपस्य, आन्तरिकस्य, शक्तिस्य च दृष्ट्या उत्तमं प्रदर्शनं करोति, अपितु बुद्धिमत्ता, वाहनमञ्चेषु च व्यापकं सफलतां प्राप्नोति अस्य उद्भवः न केवलं नूतनशक्ति-पिकअप-ट्रक-विपण्यस्य कृते नूतनं मापदण्डं निर्धारयति, अपितु भविष्ये बुद्धिमान् वाहनानां विकासाय नूतनां दिशां अपि सूचयति