समाचारं

चीन पूर्वीयविमानसेवा : २०२४ तमस्य वर्षस्य प्रथमार्धे शुद्धलाभः - २.७६८ अरब युआन्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं एआइ वार्ता, .चाइना ईस्टर्न् एयरलाइन्स् (sh 600115, समापनमूल्यं: 3.79 युआन्) 30 अगस्तस्य सायं अर्धवार्षिकं प्रदर्शनप्रतिवेदनं प्रकाशितवान्, यत्र उक्तं यत् 2024 तमस्य वर्षस्य प्रथमार्धे परिचालन-आयः 64.199 अरब युआन् आसीत्, यत् वर्षे वर्षे २९.६७% सूचीकृतकम्पन्योः भागधारकाणां कृते शुद्धलाभहानिः २.७६८ अरब युआन् प्रतिशेयरहानिः ०.१२ युआन् आसीत्; २०२३ तमे वर्षे समानकालस्य परिचालन-आयः ४९.५११ अरब-युआन् आसीत्;

प्रेससमये चीनपूर्वीयविमानसेवायाः विपण्यमूल्यं ८४.५ अरब युआन् अस्ति ।


1. चीन ईस्टर्न् एयरलाइन्स् इत्यस्य उत्तरदिशि गच्छन्त्याः पूंजीधारकतायां विगत 30 दिनेषु 5.5071 मिलियनं भागाः न्यूनीकृताः, येन बकायाभागानाम् अनुपाते 0.03% न्यूनता अभवत्
2. विगत 30 दिनेषु चीनपूर्वीयविमानसेवाविषये कस्यापि संस्थायाः शोधं न कृतम्।

प्रत्येकं शीर्षकं (nbdtoutiao)——

(सम्वादकः वाङ्ग हान्ली) २.

अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहं न भवन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया