समाचारं

१०० मिनिट् यावत् चलितवान्! ओलम्पिकक्रीडकानां हाङ्गकाङ्ग-भ्रमणस्य मुख्यविषयाणि रोमाञ्चकारीणि सन्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के रात्रौ ८ वादने हाङ्गकाङ्गस्य क्वीन् एलिजाबेथ्-क्रीडाङ्गणे "ओलम्पिक-क्रीडक-परेड" इति कार्यक्रमः अभवत् प्रायः १०० निमेषपर्यन्तं यावत् चलितवान् तथा च ६५ ओलम्पिकक्रीडकाः प्रेक्षकैः सह मिलित्वा स्वप्रतिभां भिन्नभिन्नरूपेण प्रदर्शयन्तु।
पुरुष-महिला-मेज-टेनिस्-दलेषु स्थले एव स्पर्धा अभवत्, चत्वारः बैडमिण्टन-मिश्रित-युगलः, महिला-युगल-क्रीडकाः च बैडमिण्टन-क्रीडां कथं अवतरितुं न शक्नुवन्ति इति दर्शितवन्तः, स्केटबोर्डर-विराम-नर्तकाः च स्वस्य विशेष-कौशलं प्रदर्शितवन्तः, लयात्मक-जिम्नास्टिक-दलस्य, समन्वयित-तैरण-दलस्य च बालिकाः प्रदर्शनं कृतवन्तः जिम्नास्टिकं क्रमशः "स्टारस् एण्ड् सी" तथा प्राचीनचीनीनृत्यं "ब्रेकिंग् विलोस्" इति नृत्यं कुर्वन्ति, यदा जिम्नास्टिक्स् विजेतारः लियू याङ्ग्, ज़ौ जिंगयुआन् च "चीनीज" इति गीतं गायन्ति, तथा च तैरणं, शूटिंग्, भारोत्तोलनं, मुक्केबाजी, रोइंग, पादचालनं, हॉकी इत्यत्र क्रीडकाः गायन्ति स्म , bmx इत्यादीनि आयोजनानि क्रीडकाः स्वविचाराः भावनाः च साझां कृतवन्तः। अन्तिमपक्षे गोताखोरीदलस्य अष्टसु क्रीडकेषु प्रत्येकं चत्वारि बालिकाः विशेषतया कैन्टोनीजभाषायां स्वस्य आशीर्वादं प्रेषितवन्तः, चेन् युक्सी च सर्वेषां कृते "मध्यशरदमहोत्सवस्य शुभकामनाम्" अयच्छत् । यांनी "सुस्वास्थ्यं" चेन यिवेन् "सुखदं हृदयं" कामनाम् अकरोत्, प्रेक्षकाः च जयजयकारं कृतवन्तः । तथा च लाङ्ग दाओयी स्थले एव रैपं प्रदत्तवान्। अन्ते गायिका मिरियम येउङ्ग्, लियू याङ्ग्, ज़ी सिझेन्, फैन् झेण्डोङ्ग इत्यादयः "स्ट्रॉन्ग् मेन्" इति गीतं गायितवन्तः । भव्यं "ओलम्पिक-क्रीडकानां प्रदर्शनम्" सफलं समापनम् अभवत् ।
पाठ/गुआंगझौ दैनिक नवीनपुष्पनगरस्य संवाददाता: लियाओ जिंग्वेन्फोटो/गुआंगझौ दैनिक न्यू फ्लावर सिटी रिपोर्टर: लिआओ जिंग्वेन्, चेन् शी, काओ जिंगरोगगुआंगझौ दैनिक नवीन फूल शहर सम्पादक: हुआंग xinyi
प्रतिवेदन/प्रतिक्रिया