समाचारं

स्पेनदेशस्य राजकुमारी नौसैनिक-अकादमीयां नामाङ्कनं कृत्वा सैन्य-अध्ययनं आरभते

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्पेनदेशस्य "एल पेस्" इति जालपुटे अगस्तमासस्य २८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं सेनाविद्यालयात् स्नातकपदवीं प्राप्तवती स्पेनदेशस्य राजकुमारी लियोनर् प्रथमवारं नौसैनिकध्वजरूपेण प्रशिक्षणं प्राप्स्यति। राजा फेलिप षष्ठस्य ज्येष्ठपुत्री इति नाम्ना राजकुमारी लियोनर् २९ अगस्त दिनाङ्के गैलिसियादेशस्य मरिन्-नगरे नौसेना-अकादमीयां प्रवेशं करिष्यति, यत् सेना-नौसेना-वायुसेनायोः सैन्य-अध्ययनस्य अपि महत्त्वपूर्णः भागः अस्ति
सेनाविद्यालये कतिपयान् मासान् यावत् कार्यं कृत्वा राजकुमारी लियोनर् आगामिवर्षस्य जनवरीमासे यावत् नौसेनाविद्यालये अध्ययनं करिष्यति। तस्मिन् समये सा प्रशिक्षणजहाजं जुआन् सेबास्टियन एल्कानो इति जहाजे आरुह्य गमिष्यति । सा चतुर्मासिककूटनीतिकयात्रायां जहाजे पारम्परिकं नौकायानपद्धतिं ज्ञास्यति, विभिन्नेषु बन्दरगाहेषु च आह्वानं करिष्यति।
राजकुमारी लियोनर् इत्यस्याः अवकाशः एव समाप्तः आसीत्, २८ तमे दिनाङ्के सायंकाले सा नौसेनायाः वर्णा धारयित्वा सैन्यशास्त्रस्य आरम्भार्थं नौसेना-अकादमीं एकान्ते प्रविष्टवती । रक्षामन्त्री मार्गरेट्टा रोबल्स इत्यनेन राजकुमार्याः प्रवेशस्य सज्जतायाः निरीक्षणार्थं, आगामिविद्यालयवर्षस्य पाठ्यक्रमस्य कार्यक्रमस्य विषये ज्ञातुं च २८ दिनाङ्के नौसेना-अकादमीयाः निरीक्षणं कृतम्
स्पेनदेशस्य संविधानस्य अनुच्छेदस्य ६२ अनुसारं लियोनर् न केवलं भाविराज्ञी, राज्यप्रमुखः च भविष्यति, अपितु सशस्त्रसेनानां सर्वोच्चाज्ञां अपि प्रयोक्ष्यति एतदर्थं २०२३ तमे वर्षे सर्वकारेण राजकीय-फरमानस्य अनुमोदनं कृतम्, यस्मिन् राजकुमार्याः सैन्यप्रशिक्षणस्य, करियरस्य च विषये विविधाः नियमाः सन्ति, येन सा एकस्मिन् समये सेना-नौसेना-वायुसेनायोः मूलभूतसैन्यज्ञानं निपुणतां प्राप्तुं शक्नोति
(सन्दर्भसन्देशः) २.
प्रतिवेदन/प्रतिक्रिया