समाचारं

युक्रेनदेशस्य एफ-१६ युद्धविमानं दुर्घटितम्, कः अकरोत् ?

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ३० अगस्त (सिन्हुआ) २९ अगस्त दिनाङ्के स्थानीयसमये युक्रेनदेशस्य सशस्त्रसेनायाः जनरलस्टाफ इत्यनेन पुष्टिः कृता यत् युक्रेनदेशस्य एफ-१६ युद्धविमानं दुर्घटितम् अभवत्, यस्मिन् एकः पायलटः मृतः। अस्मिन् समये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन एफ-१६ युद्धविमानानि प्रयुक्तानि इति घोषितं ततः एकमासात् अपि न्यूनः अभवत् ।

युक्रेनदेशेन यत् प्रतीक्षितम् आसीत् तत् अमेरिकीनिर्मितं युद्धविमानं किमर्थं दुर्घटितम्? तस्य उपयोगे स्थापनस्य किञ्चित्कालानन्तरं तस्य हानिः अभवत् । अस्याः घटनायाः अन्ये के प्रभावाः भवितुम् अर्हन्ति ? रूस-युक्रेन-देशयोः स्थितिः पुनः मीडिया-माध्यमानां ध्यानस्य केन्द्रं जातम् ।

'शीर्ष पायलटः मारितः' इति ।

युक्रेन-सेनायाः जनरल् स्टाफ् इत्यनेन एकस्मिन् ब्रीफिंग्-पत्रे उक्तं यत् अनेके युक्रेन-देशस्य एफ-१६-युद्धविमानाः, विमानविरोधी-क्षेपणास्त्र-एककाः च संयुक्तरूपेण रूसी-क्षेपणास्त्र-आक्रमणं प्रतिहन्ति इति युद्धकाले एफ-१६ युद्धविमानाः वायुवाहनशस्त्राणां उपयोगेन ४ रूसीक्रूज्-क्षेपणानि पातयन्ति स्म, परन्तु अग्रिमलक्ष्यस्य समीपं गच्छन् एफ-१६ युद्धविमानस्य सम्पर्कः नष्टः अभवत् पश्चात् विमानं दुर्घटितम् इति ज्ञातम्, येन विमानचालकः मृतः ।

युक्रेनदेशस्य सहायकं एफ-१६ युद्धविमानं २६ दिनाङ्के दुर्घटितम् इति बहवः ब्रिटिश-अमेरिकन-माध्यमाः अवदन् । युक्रेनदेशस्य अनुसारं रूसदेशेन २६ तमे दिनाङ्के युक्रेनस्य ऊर्जासंरचनायाः उपरि बृहत्रूपेण वायुप्रहारः कृतः, यत्र कुलम् २०० तः अधिकाः क्रूजक्षेपणास्त्राः, ड्रोन् च प्रक्षेपिताः

यूक्रेनदेशस्य सैन्यस्रोतानां उद्धृत्य सीएनएन-संस्थायाः कथनमस्ति यत् यः व्यक्तिः मृतः सः "चन्द्रमत्स्यः" अलेक्सी मेट्ज् इति नामकः विमानचालकः आसीत् । अयं व्यक्तिः युक्रेनदेशस्य "शीर्षविमानचालकः" अस्ति तथा च देशस्य कतिपयेषु विमानचालकेषु अन्यतमः यः f-16-वाहनचालनप्रशिक्षणं प्राप्तवान् । युक्रेनदेशे रूसस्य "बृहत्तमविमानप्रहारं" प्रतिहृत्य सः मृतः ।