समाचारं

सीएसएससी प्रौद्योगिकी : कार्यसमायोजनस्य कारणात् श्री हुआङ्ग लैहे इत्यनेन कम्पनीयाः निदेशकमण्डलस्य सचिवस्य पदात् इस्तीफा दत्तः कम्पनीयाः निदेशकमण्डलेन कम्पनीयाः उपमहाप्रबन्धकं श्री चेन् हुई इत्येतम् कम्पनीयाः सचिवरूपेण कार्यं कर्तुं नियुक्तम् संचालकमण्डलम् ।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं एआइ वार्ता, .cssc technology (sh 600072, closing price: 11.3 yuan) इत्यनेन 31 अगस्त दिनाङ्के घोषितं यत् श्री huang laihe इत्यनेन कार्यसमायोजनस्य कारणेन कम्पनीयाः निदेशकमण्डलस्य सचिवपदात् इस्तीफा दत्तः। राजीनामा दत्तस्य अनन्तरं हुआङ्ग लैहे महोदयः कम्पनीयां किमपि पदं न धारयति । कम्पनीयाः बोर्डसचिवस्य रिक्तत्वकाले कम्पनीयाः निदेशकमण्डलेन कम्पनीयाः उपमहाप्रबन्धकं चेन् हुईमहोदयं कम्पनीयाः बोर्डसचिवरूपेण कार्यं कर्तुं नियुक्तं यत् कम्पनी तदनुसारं यथाशीघ्रं बोर्डसचिवस्य नियुक्तिं सम्पन्नं करिष्यति प्रासंगिकविनियमैः सह स्वस्य सूचनाप्रकटीकरणदायित्वं समये एव निर्वहति।

२०२४ तमस्य वर्षस्य जनवरीतः जूनपर्यन्तं सीएसएससी-प्रौद्योगिक्याः परिचालन-आयः अस्य रूपेण निर्मितः अस्ति : पवनशक्तिः ४६.७७%, अभियांत्रिकी सर्वेक्षणं डिजाइनं च ३९.०८%, जहाजसहायकसामग्री च ११.९२%

daoda1997 "व्यक्तिगत स्टॉक प्रवृत्ति" स्मरण:

1. विगत 30 दिनेषु cssc प्रौद्योगिक्यां उत्तरदिशि गच्छन्तीनां निधिनां भागधारणे 2.6625 मिलियनं भागं न्यूनीकृतम्, यत् बकायाभागानाम् अनुपाते 0.36% न्यूनतां प्राप्तवान्

2. विगत 30 दिनेषु कस्यापि संस्थायाः cssc प्रौद्योगिक्याः विषये शोधं न कृतम्;

3. cssc technology इत्यनेन अन्तिमे समये 5 जून 2024 दिनाङ्के कार्मिकपरिवर्तनघोषणा जारीकृता cssc technology इत्यनेन विगतवर्षे कुलम् 9 कार्मिकपरिवर्तनस्य घोषणाः जारीकृताः।

प्रत्येकं शीर्षकं (nbdtoutiao)——

(संवाददाता कै डिंग) २.

अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहं न भवन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।

दैनिक आर्थिकवार्ता