समाचारं

सेप्टेम्बरमासे उपयोगाय स्थापितं वेन्शान्-नगरस्य एतत् प्राथमिकविद्यालयं सम्पन्नं कृत्वा वितरणं कृतम्

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के चीनरेलवे क्रमाङ्कस्य २३ ब्यूरोद्वारा निर्मितस्य वेन्शान् क्रमाङ्कस्य २ प्राथमिकविद्यालयस्य (संख्या १४ प्राथमिकविद्यालयस्य) नूतनपरिसरस्य आधिकारिकरूपेण आगामिसप्टेम्बरमासस्य विद्यालयस्य ऋतुस्य स्वागतार्थं १६०० तः अधिकानां नूतनानां छात्राणां च स्वागतं कृतम्
वेनशान् नम्बर २ प्राथमिकविद्यालयस्य (संख्या १४ प्राथमिकविद्यालयः) परियोजनायाः नूतनपरिसरस्य निर्माणक्षेत्रं २८,६०८ वर्गमीटर् अस्ति, यस्य निर्माणक्षेत्रं १६,४१४ वर्गमीटर् अस्ति परियोजनायाः समाप्तेः अनन्तरं ३६ कक्षाः, १६०० तः अधिकाः छात्राः च स्थातुं शक्नुवन्ति । परिसरः वैज्ञानिकरूपेण योजनाकृतः अस्ति तथा च त्रयः क्षेत्राणि विभक्तः अस्ति : शिक्षणक्षेत्रं, क्रीडाक्षेत्रं, वितरणचतुष्कं च अत्र पठनकक्षः, सुलेखकक्षः, कलाकक्षः, सङ्गणककक्षा, जीवविज्ञानप्रयोगशाला, प्रकृतिप्रयोगशाला, गुणवत्तापूर्णपाठ्यक्रमस्य रिकार्डिङ्गकक्षः, संगीतं च सन्ति room, etc. १३ विशेषकक्षाः छात्राणां सर्वाङ्गविकासस्य आवश्यकतां पूर्णतया पूरयन्ति। क्रीडाक्षेत्रं हरितमेखला, वितरणचतुष्कं, स्टैण्ड्, बास्केटबॉल-क्रीडाङ्गणं, वॉलीबॉल-क्रीडाङ्गणं, फुटबॉल-क्षेत्रं, धावनमार्गः इत्यादिभिः आधारभूतसंरचनैः सुसज्जितः अस्ति, येन छात्राणां बहिः क्रीडाणां कृते प्रचुरं स्थानं प्राप्यते
अस्याः परियोजनायाः निर्माणं उच्चगुणवत्तायुक्तशिक्षाविकासाय त्रिवर्षीयकार्ययोजनायाः कार्यान्वयनस्य वेन्शान्-नगरस्य महत्त्वपूर्णं सोपानम् इति अवगम्यते समाप्तेः अनन्तरं "विद्यालये गन्तुं कठिनता" "बृहत्वर्गाकाराः" इत्यादीनां समस्यानां प्रभावीरूपेण निवारणं करिष्यति, विद्यालयस्य स्थानस्य अधिकं विस्तारं करिष्यति, तथा च वेनशानस्य शैक्षिकसंरचनायाः निर्माणं त्वरितुं तथा च उच्चगुणवत्तायुक्तविकासे सहायतां कर्तुं महत् महत्त्वं वर्तते वेन्शान् इत्यस्य शिक्षण-शिक्षण-सम्पदः।
युन्नान दैनिक-युन समाचार संवाददाता: शि योंग
सम्पादक: वांग जियानझाओ
समीक्षकः : झाङ्ग याओलोंग
प्रतिवेदन/प्रतिक्रिया