समाचारं

हुबेई आफ्टरबर्नर् पुरातनकारानाम् नूतनानां कारानाम् व्यापारस्य समर्थनं करोति, स्क्रैप्ड् कारानाम् संख्या तीव्रगत्या वर्धमाना अस्ति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, वुहान, २७ अगस्त (सम्वादकः मा फुरोङ्ग) हुबेईप्रान्तसर्वकारस्य सूचनाकार्यालयेन आयोजितायां पत्रकारसम्मेलनात् "उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनं वर्धयितुं हुबेईप्रान्तस्य उपायानां व्याख्या" इति संवाददाता ज्ञातवान् 27th that after the implementation of the car scrappage renewal subsidy policy , प्रान्ते स्क्रैप्ड् कारस्य परिमाणं तीव्रगत्या वर्धिता अस्ति।

आँकडानुसारं जनवरीतः जुलैमासपर्यन्तं हुबेईनगरे ११३,००० स्क्रैप्ड् काराः पुनःप्रयुक्ताः, येन वर्षे वर्षे ५४.८% वृद्धिः अभवत् । तेषु जूनमासे स्क्रैप्ड् कारानाम् पुनःप्रयोगस्य मात्रायां वर्षे वर्षे ८३.६%, जुलैमासे वर्षे वर्षे ८९.७% वृद्धिः अभवत् ।

हुबेईप्रान्तीयसर्वकारसूचनाकार्यालयेन "उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनं वर्धयितुं हुबेईप्रान्तस्य उपायानां व्याख्या" इति विषये पत्रकारसम्मेलनं कृतम्। मा फुरोङ्ग इत्यस्य छायाचित्रम्

"बृहत्-स्तरीय-उपभोक्तृ-वस्तूनाम् अद्यतनीकरणस्य प्रचारः, पुरातन-उपभोक्तृ-वस्तूनाम् स्थाने नवीन-वस्तूनि न केवलं उपभोगं निवेशं च प्रवर्तयितुं साहाय्यं करिष्यति, अपितु औद्योगिक-परिवर्तनं उन्नयनं च प्रवर्धयिष्यति, हुबेई-प्रान्तीय-विकास-सुधार-आयोगस्य उपनिदेशकः लियू हाङ्गः अवदत् यत्... प्रान्तेन धनस्य परिमाणं वर्धितम्, उपभोक्तृवस्तूनाम् व्याप्तिः विस्तारिता, उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनं सुदृढं कर्तुं कार्यप्रक्रिया अन्ये च उपायाः अनुकूलिताः।

हुबेई-नगरे वाहन-उद्योगः महत्त्वपूर्णः स्तम्भ-उद्योगः अस्ति, तथा च, वर्धित-उपायेषु समर्थनस्य प्रमुखः क्षेत्रः अपि अस्ति । वाहनस्य परित्यागस्य नवीकरणस्य च दृष्ट्या प्रान्तेन नूतन ऊर्जायात्रीकारक्रयणार्थं पूर्वस्य १०,००० युआन्, ईंधनयात्रीकारक्रयणार्थं ७,००० युआन् च अनुदानस्य मानकं क्रमशः २०,००० युआन्, १५,००० युआन् यावत् वर्धितम् अस्ति यात्रीकारस्य प्रतिस्थापनस्य नवीकरणस्य च दृष्ट्या ईंधनयात्रीकारानाम् अनुदानमानकं पूर्वं २००० तः ६,००० युआन् यावत् ७,००० तः १३,००० युआन् यावत् वर्धितम्, नूतन ऊर्जायात्रीकारानाम् अनुदानस्य मानकं ३,००० तः ७,००० युआन् यावत् वर्धितम् अस्ति पूर्वं ८,००० तः १६,००० युआन् यावत् ।

क्रमेण परदाहकप्रभावः दृश्यते । २५ अगस्तपर्यन्तं हुबेई-नगरे वाहनस्य स्क्रैपिंग-नवीकरण-अनुदानार्थं १५,७०० आवेदनानि, वाहनप्रतिस्थापनस्य नवीकरणस्य च ३८,९०० आवेदनानि आसन् ।

उपभोक्तृवस्तूनाम् व्यापारस्य समर्थनार्थं हुबेई इत्यस्य प्रयत्नाः अस्मिन् वर्षे डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं कार्यान्विताः भविष्यन्ति इति लियू हाङ्गः अवदत् । अनुमानं भवति यत् अस्मिन् वर्षे अन्ते यावत् प्रान्ते ४५,००० वाहनानि स्क्रैप् कृत्वा प्रतिस्थापितानि भविष्यन्ति, तथा च १२५,००० वाहनानि प्रतिस्थापितानि प्रतिस्थापितानि च भविष्यन्ति, तथा च १७ लक्षं गृहोपकरणानाम् सेट् व्यापारः भविष्यति, येन प्रभावीरूपेण वाहनस्य गृहसाधननिर्मातृणां च चालनं भविष्यति निवेशस्य विस्तारं कुर्वन्तु। (उपरि)

स्रोतः चीन न्यूज नेटवर्क

प्रतिवेदन/प्रतिक्रिया