समाचारं

रोबम इलेक्ट्रिकस्य मध्यावधिप्रतिवेदनं प्रकाशितं भवति, यत्र वर्षस्य प्रथमार्धे परिचालन-आयः ४.७२९ अरब युआन् यावत् अभवत्

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य प्रथमार्धे पाकशाला-उपकरण-विपण्य-उद्योगः समग्ररूपेण दबावे भविष्यति । एवीसी इत्यस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमार्धे पाकशालायाः स्नानगृहस्य च उपकरणानां खुदराविक्रयः केवलं ४१.४९ मिलियन यूनिट् आसीत्, यत् वर्षे वर्षे ०.५% वृद्धिः अभवत्, तस्मिन् एव काले खुदराविक्रयः ७७.१ अरब युआन् यावत् न्यूनीभूतः , वर्षे वर्षे २.३% न्यूनता अभवत् । ६१८ प्रचारकाले एषा प्रवृत्तिः अधिकतया स्पष्टा आसीत्, ऑनलाइन मार्केट् खुदराविक्रयः वर्षे वर्षे १३.३% न्यूनः अभवत्, विक्रयस्य मात्रा अपि ५.१% न्यूनीभूता । यद्यपि विपण्यं महतीं दबावं प्राप्नोति तथापि रोबम् इलेक्ट्रिक् उत्तमप्रदर्शनेन निरन्तरं अग्रे गच्छति।

रोबम इलेक्ट्रिकस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानुसारं अस्मिन् वर्षे प्रथमार्धे कम्पनी ४.७२९ अरब युआन् परिचालनआयः प्राप्तवती, मूलकम्पनीयाः कारणं ७५९ मिलियन युआन् शुद्धलाभं च प्राप्तवती एतत् उत्कृष्टं प्रदर्शनं पारम्परिकलाभवर्गेषु रोबम इलेक्ट्रिक् इत्यस्य निरन्तरं नेतृत्वस्य कारणेन अस्ति । रोबम इलेक्ट्रिकल एप्लायन्सेस् इत्यस्य मध्यावधिप्रतिवेदने दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे रोबम इलेक्ट्रिकल एप्लायन्सेन्स् इत्यस्य ऑनलाइन-खुदरा-विक्रय-बाजार-भागः उत्कृष्टं प्रदर्शनं कृतवान्, यस्मिन् द्वि-खण्डीय-चूल्ह-सेट्, पाकशाला-उपकरण-संकुलस्य, रेन्ज-हुड्-इत्यस्य च मार्केट्-शेयरः अस्ति क्रमशः २८.२%, २७.०%, १६.३% च प्राप्तवन्तः, अफलाइन भौतिकभण्डारविक्रयणस्य दृष्ट्या निरन्तरं प्रथमस्थानं प्राप्तवन्तः, रोबम इलेक्ट्रिकस्य रेन्ज हुड्स्, गैस स्टोव्स् च ३१.९%, ३१.३% च मार्केट्-शेयरैः सह उद्योगस्य प्रथमस्थानं निर्वाहितवन्तः । क्रमशः ।

बाजारस्य उपभोक्तृणां च मूल्यं सृजति रोबम इलेक्ट्रिक् उदारलाभांशद्वारा भागधारकान् अपि पुरस्कृत्य । २०२४ तमे वर्षात् आरभ्य कम्पनी द्वौ नकदलाभांशौ वितरितवती, यस्य कुलम् प्रायः ९४४ मिलियन युआन् अस्ति । अस्मिन् वर्षे मेमासे रोबम् इलेक्ट्रिक् इत्यनेन २०२३ तमस्य वर्षस्य लाभांशः भागधारकेभ्यः वितरितः, यस्य कुलराशिः प्रायः ४७२ मिलियन युआन् आसीत् । सूचीकरणात् आरभ्य रोबम इलेक्ट्रिक् प्रतिवर्षं नकदलाभांशं वितरितवान् अस्ति । कम्पनीयाः नवीनतमस्य भागधारकप्रतिफलनयोजनायाः अनुसारं रोबम इलेक्ट्रिकः आगामिषु कतिपयेषु वर्षेषु वर्षे द्विवारं नकदलाभांशं निरन्तरं दास्यति, तथा च कम्पनीयाः दीर्घकालीनसमर्थनं येषां निवेशकानां कृते पुरस्कारं दातुं क्रमेण लाभांशानुपातं वर्धयितुं योजनां करोति।

रोबम इलेक्ट्रिकस्य प्रतिक्रिया न केवलं भागधारकलाभांशेषु प्रतिबिम्बिता भवति, अपितु सामाजिकदायित्वस्य सक्रियनिर्वहने अपि प्रतिबिम्बिता भवति । अन्तिमेषु वर्षेषु रोबम इलेक्ट्रिक् इत्यनेन "उष्णपाकशालायोजनायाः" माध्यमेन सहस्राणि न्यूनावस्थायाः परिवारेभ्यः पाकशालायाः उपकरणस्थापनं अद्यतनसेवा च प्रदत्ता, यस्य उद्देश्यं तेषां जीवनस्य गुणवत्तां सुधारयितुम् अस्ति एतावता अस्मिन् कार्यक्रमे कुलम् ३,२२५ न्यूनावस्थायाः गृहेषु सेवा कृता अस्ति तथा च आवश्यकतावशात् जनानां कृते कुलमूल्यं प्रायः १६ मिलियन युआन् इति पाकशालायाः उपकरणानि अद्यतनं कृतम् अस्ति तस्मिन् एव काले रोबम इलेक्ट्रिक् राज्येन प्रवर्धितायाः व्यापार-नीतेः अपि सक्रियरूपेण समर्थनं करोति, पुरातन-पाकशाला-उपकरणानाम् प्रतिस्थापनं प्रवर्तयितुं १ अरब-विशेष-निधिं निवेशयति, उपभोक्तृभ्यः मूर्त-लाभान् उच्च-गुणवत्ता-सेवाः च आनयति

भविष्ये रोबम इलेक्ट्रिकः भागधारकप्रतिगमनतन्त्रस्य अनुकूलनं निरन्तरं करिष्यति, सामाजिकदायित्वनिर्वहणं सुदृढं करिष्यति, तथा च पाकशालासाधनउद्योगस्य स्वस्थविकासं प्रवर्धयितुं उपभोक्तृणां कृते अधिकं मूल्यं निर्मातुं च प्रतिबद्धः भविष्यति।

प्रतिवेदन/प्रतिक्रिया