समाचारं

एकवर्षे दुगुणं कृत्वा openai कथयति यत् chatgpt इत्यस्य वैश्विकसाप्ताहिकसक्रियप्रयोक्तृणां संख्या २० कोटिभ्यः अधिका अभवत्

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन ३० अगस्त दिनाङ्के ज्ञापितं यत् प्रौद्योगिकीमाध्यमेन axios इत्यनेन अद्य (३० अगस्तदिनाङ्के) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र openai इत्यस्य ai chatbot इत्यस्य साप्ताहिकसक्रियप्रयोक्तृणां संख्या २० कोटिभ्यः अधिका अभवत्, केवलं एकस्मिन् वर्षे दुगुणा अभवत् इति ज्ञापितम्

ओपनएआइ इत्यपि कथयति यत् विश्वस्य ९२% फॉर्च्यून ५०० कम्पनयः तस्य उत्पादानाम् उपयोगं कुर्वन्ति, तस्य स्वचालित-एपिआइ-इत्यस्य उपयोगः जुलैमासे gpt-4o mini इत्यस्य विमोचनात् दुगुणः अभवत्;

मुख्यकार्यकारी अधिकारी सैम आल्टमैन् इत्यनेन आउटलेट् इत्यस्मै विज्ञप्तौ उक्तं यत् -

जनाः अस्माकं साधनानां उपयोगं कुर्वन्ति, तान् स्वस्य दैनन्दिनजीवने एकीकृत्य, स्वास्थ्यसेवा-शिक्षा इत्यादिषु क्षेत्रेषु वास्तविकं परिवर्तनं कुर्वन्ति, दैनन्दिनकार्यं सम्पन्नं कर्तुं साहाय्यं कुर्वन्ति, कठिनसमस्यानां समाधानं कुर्वन्ति, अथवा सृजनशीलतां मुक्तं कुर्वन्ति |.

it house इत्यनेन मीडिया-समाचारानाम् उद्धृतं यत् उपयोक्तृणां कृते युद्धम् अद्यापि भयंकरं वर्तते, microsoft, google, openai, meta च सर्वे जनान् स्वकीयान् chatbots चयनं कर्तुं उत्सुकाः सन्ति

मेटा कॉर्पोरेशन इत्यनेन गुरुवासरे पूर्वं उक्तं यत् तस्य मुक्तस्रोतस्य लामा मॉडलस्य स्वीकरणे अपि नाटकीयरूपेण वृद्धिः अभवत्। लामा ३.१ इत्यस्य विमोचनेन अस्मिन् वर्षे मे-जुलाई-मासयोः मध्ये प्रमुखैः मेघसेवाप्रदातृभिः उपयोगः दुगुणः अभवत् ।