समाचारं

केवलं $40, एषा पाषाणस्नानचटाई शीघ्रं शुष्कं भवति तथा च व्यञ्जनानि अपि शुष्कं कर्तुं शक्नोति!

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


यस्य उत्पादस्य बहुविधः अभिप्रेतः उपयोगः भवति सः कस्य न प्रेम्णा भवति ? अत्र एटी इत्यत्र एकदा वयं उत्तमं उत्पादं प्राप्नुमः तदा वयं तत् प्रकाशयितुं सर्वोत्तमं कुर्मः, भवेत् तत् नाली-टोकरी यस्य उपयोगं भवान् स्पलैश-गार्ड् तथा त्रिवेट्-रूपेण अपि करोति, शौचालय-पत्र-धारकः यः फ्लश-योग्य-पोंछ-वितरकस्य रूपेण दुगुणः भवति, अथवा कॉफी-रूपेण गुप्तभण्डारणयुक्तं मेजम्। अद्य वयं यत् वस्तु भवतः समीपं आनयामः तत् बहुप्रयोगाय न निर्मितम् इति अनिवार्यम्, परन्तु तथैव भवितुम् अर्हति । यदा graplife stone bath mat केवलं स्नानचटाई एव अस्ति - तस्य उपयोगस्य अन्यमार्गान् अन्वेष्टुं किमपि न बाधते। परन्तु तेषां प्राथमिकप्रयोगस्य दृष्ट्या वयं महत्त्वपूर्णं मन्यामहे यत् अस्माकं सम्पादकानां कठिनस्नानचटाईः यथार्थतया रोचन्ते। ते अवश्यमेव मृदु आर्द्रयोः उपरि पदानि स्थापयितुं श्रेष्ठाः सन्ति! graplife स्नानचटाई पाषाणेन निर्मितं भवेत्, परन्तु निःसंदेहं काष्ठस्य स्नानचटाई इव स्टाइलिशः, स्वच्छता च सुलभा च अस्ति ।


ग्रापलाइफ पाषाणस्नानचटाई

अमेजन

us$49.99 (लगभग rmb xx युआन)

अवश्यं, उत्पादनिर्देशानुसारं एतस्य पाषाणसामग्रीणां स्नानगृहचटकारूपेण उपयोगे किमपि दोषः नास्ति । अमेजन-शॉपिङ्ग्-कर्तारः वदन्ति यत् पारम्परिक-विकल्पानां अपेक्षया स्वच्छतां स्थापयितुं एतत् उत्तमं कार्यं करोति । “दीर्घकालं यावत् मम कृते विशिष्टं क्षुद्रं स्नानगृहचटाई आसीत्, नियमितरूपेण स्वच्छं कृत्वा अपि जीवाणुनां कृते दुःस्वप्नम् इति ज्ञातम्” इति एकः टिप्पणीकारः अवलोकितवान् । "एकदा मम परिचयः पाषाणस्नानगृहचटाईयाः अवधारणायाः अभवत्, अहं हुक् अभवम्! अस्य डिजाइनः अतीव स्टाइलिशः अस्ति... भवतः स्नानगृहस्य उन्नयनार्थं अस्य उत्पादस्य अत्यन्तं अनुशंसितम् अन्यः ग्राहकः उल्लेखितवान् यत् तस्याः तत् वितृष्णायाः भावः आसीत् यदा भवन्तः आर्द्रवस्त्रस्य तलचटाईयां पदानि स्थापयन्ति, लिखन्ति यत् पाषाणतलचटाईः "अक्षरशः आर्द्रतां तत्क्षणमेव अवशोषयन्ति तथा च पादौ शुष्काः भवन्ति यदि भवन्तः शिलायाः स्पर्शं कुर्वन् शीतलस्य आघातं अनुभवितुं चिन्तिताः सन्ति तर्हि चिन्ता न कुर्वन्तु! समीक्षकाः अपि वदन्ति यत् पाषाणतलचटकाः स्नानगृहस्य टाइल् तलात् उष्णतराः भवन्ति ।

तथापि यदा प्रथमवारं वयं पाषाणस्नानगृहचटाई दृष्टवन्तः तदा वयं चिन्तयितुं न शक्तवन्तः यत् एतत् पात्रशुष्कस्थानरूपेण अपि महान् भविष्यति इति। यदि भवतः अतिरिक्तं काउण्टरस्थानं अस्ति तर्हि भवन्तः तत् सहजतया कलशस्य पार्श्वे स्थापयित्वा उपरि नवप्रक्षालितपात्राणि, चषकाणि च शुष्कं कर्तुं स्थापयितुं शक्नुवन्ति । चटके खन्धाः यत्किमपि टपकन्तं जलं गृह्णन्ति अतः पश्चात् भवन्तः तत् कम्पयितुं शक्नुवन्ति। एषः विशेषतया रोचकः विचारः यदि भवन्तः सामान्यतया विशालकटलरी-रैकस्य रूपं न रोचन्ते तर्हि एतादृशः समतलः पाषाणपृष्ठः बहु उत्तमं दृश्यते इति कोऽपि संदेहः नास्ति; इदं कतिपयेषु भिन्नवर्णेषु अपि आगच्छति अतः भवान् स्वस्य अन्तरिक्षेण सह तस्य सङ्गतिं कर्तुं शक्नोति । यदि भवन्तः निश्चिताः न सन्ति यत् कः अधिकं उपयुक्तः भविष्यति, तर्हि भवन्तः केवलं द्वौ क्रीणन्ति।

संक्रयणम्‌:graplife stone bath mat, $ 39.99 (मूलतः $ 49.99)

मिसो मक्खन मशरूम नूडल्स