समाचारं

हिरोनोबु साकागुची कथयति यत् मूलं अन्तिमकाल्पनिकं सर्वाधिकं पूर्णम् अस्ति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अन्तिमकाल्पनिक" श्रृङ्खलायाः निर्माता हिरोनोबु साकागुची अद्यैव एकस्मिन् साक्षात्कारे उक्तवान् यत् सः मन्यते यत् "अन्तिमकाल्पनिकः १" श्रृङ्खलायां सर्वाधिकं पूर्णः अस्ति सः अवदत् यत् एषः क्रीडा तेषां मूलदृष्टेः समीपस्थः अस्ति, तस्मै महतीं सिद्धिभावं च दत्तवती।


हिरोनोबु साकागुची स्मरणं कृतवान् यत् "अन्तिमकाल्पनिकः १ तदा सम्पन्नः यदा अस्माकं कल्पना नासीत् यत् वयं किं कुर्मः, विपण्यं कथं प्रतिक्रियां दास्यति इति। अस्यैव कारणात् एव एतत् सम्पूर्णतमं अन्तिमकाल्पनिकं जातम्। अस्माकं मूललक्ष्यस्य निकटतमम्।

तस्मिन् समये "final fantasy 1" इत्यस्य विकासपृष्ठभूमिः अपि अत्यन्तं कठिना आसीत् । अनेकक्रीडाणां दुर्विक्रयणस्य कारणात् स्क्वेर् एनिक्स् इत्यस्य प्रचण्डदबावः आसीत्, तस्य विघटनस्य विषये अपि विचारः कृतः । हिरोनोबु साकागुची तस्य दलेन सह कम्पनीं रक्षितुं शक्नुवन्तं क्रीडां निर्मातुं प्रचण्डदबावः आसीत् । ते पाश्चात्यकाल्पनिकतत्त्वान् जापानी-आरपीजी-तत्त्वैः सह संयोजयित्वा एकं नूतनं क्रीडाजगत् निर्मितवन्तः, अन्ततः महतीं सफलतां प्राप्तवन्तः ।

यद्यपि "final fantasy 6" इत्यस्य अपि अत्यन्तं उच्चा समाप्तिः अस्ति तथा च तस्य पिक्सेल-ग्राफिक्स् तथा रोमाञ्चकारी कथानकस्य कृते प्रसिद्धः अस्ति तथापि sakaguchi hironobu इत्यस्य मतं यत् "final fantasy 1" तेषां मूलस्वप्नं वहति तथा च श्रृङ्खलायाः आधारशिला अस्ति, अतः अस्य एकः... अधिकविशेषार्थः ।