समाचारं

शीर्षदशसु सुन्दरतमाः कामुकतमाः च कनाडादेशस्य अभिनेत्रीः, भवद्भ्यः कः रोचते?

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कलां प्रसारयन्तु सुखं वपयन्तु।

देशी एवं विदेशी प्रसिद्ध कलाकार |


10. राचेल लेफेवरे




एकः कनाडादेशस्य अभिनेत्री अस्ति, यः ट्विलाइट् चलच्चित्रश्रृङ्खलायां खलनायकस्य पिशाचस्य विक्टोरिया इत्यस्य भूमिकायाः ​​कृते प्रसिद्धा अस्ति । लेफेव्रे इत्यस्य जन्म १९७९ तमे वर्षे फरवरीमासे १ दिनाङ्के कनाडादेशस्य क्युबेक्-राज्यस्य माण्ट्रियल-नगरे अभवत्, सः १६८से.मी. तस्याः अभिनयवृत्तिः १९९९ तमे वर्षे आरब्धा यदा सा "अनड्रेस्ड्" इति टीवी-मालायां अभिनयम् अकरोत् ।

"ट्विलाइट्" इति श्रृङ्खलायां लेफेवरे विक्टोरिया इति पात्रं बिडालसदृशलक्षणयुक्तं पात्रं निर्वहति स्म, तस्याः अभिनयः प्रशंसकैः सुस्वागतः अभवत् । यद्यपि सा समयनिर्धारणविग्रहाणां कारणेन "द ट्विलाइट् सागा: ग्रहण" इत्यस्मिन् अभिनयं निरन्तरं कर्तुं असमर्था आसीत् तथापि तस्याः भूमिकायाः ​​स्थाने ब्राइस डल्लास् हावर्डः स्थापितः, तथापि प्रथमयोः कार्ययोः तस्याः अभिनयः प्रेक्षकाणां उपरि गहनं प्रभावं त्यक्तवान् २०१० तमे वर्षे "द ट्विलाइट् सागा: न्यू मून" इत्यस्मिन् अभिनयस्य कृते सर्वोत्तमचलच्चित्रखलनायकस्य १२ तमे किशोरचयनपुरस्कारं प्राप्तवती ।

"ट्विलाइट्" श्रृङ्खलायाः अतिरिक्तं लेफेव्रे इत्यनेन अनेकेषु चलच्चित्रेषु दूरदर्शनकार्येषु अपि भागः गृहीतः, यथा "अण्डर द डोम्" इति टीवी-श्रृङ्खला, "डेन्जर", "होम्फ्रण्ट्" इति चलच्चित्रेषु च तस्याः विविधाः भूमिकाः मनोवैज्ञानिकात् आरभ्य महिला संवाददात्रीपर्यन्तं सन्ति, यया तस्याः बहुमुखी प्रतिभा, अभिनेतृत्वेन गहनं अभिनयकौशलं च प्रदर्शितम् । २०२२ तमे वर्षे क्रमशः "द लाइटहाउस आफ् मोरिया" तथा "द सीक्रेट् आफ् बेला विस्टा" इति चलच्चित्रं प्रदर्शितं भविष्यति, येन चलच्चित्र-दूरदर्शन-उद्योगे तस्याः निरन्तरं सक्रिय-उपस्थितिः दृश्यते

लेफेवरे इत्यस्याः व्यक्तिगतजीवनं तुल्यकालिकरूपेण निम्नस्तरीयम् अस्ति तस्याः पिता आङ्ग्लभाषायाः शिक्षकः, माता मनोवैज्ञानिकः, तस्याः गृहे त्रीणि भगिन्यः सन्ति । सा २००९ तमस्य वर्षस्य जूनमासात् आरभ्य स्वप्रेमिणः जेमी थोमस किङ्ग् इत्यनेन सह डेटिङ्ग् कुर्वती अस्ति, सा लॉस एन्जल्स, कैलिफोर्निया-नगरे निवसति । यद्यपि सा आङ्ग्लभाषायाः मुख्यकार्यभाषारूपेण उपयोगं करोति तथापि सा फ्रेंचभाषां वक्तुं शक्नोति, येन अन्तर्राष्ट्रीयचलच्चित्रक्षेत्रे विकासस्य अधिकाः सम्भावनाः प्राप्यन्ते लेफेवरे इत्यनेन स्वस्य सुरुचिपूर्णस्वभावेन, ठोस अभिनयकौशलेन, विविधैः भूमिकाविकल्पैः च उद्योगस्य प्रेक्षकाणां च सम्मानः प्रेम च प्राप्तः ।

9. राचेल् मैकएडम्स्




राचेल् मेक्एडम्स् इति प्रसिद्धा कनाडादेशस्य अभिनेत्री अस्ति, या स्वस्य मधुरस्य सुव्यवहारस्य च स्वभावस्य, उत्कृष्टस्य अभिनयकौशलस्य च कारणेन अन्तर्राष्ट्रीयचलच्चित्रक्षेत्रे व्यापकं मान्यतां प्राप्तवती अस्ति सा १९७८ तमे वर्षे नवम्बर्-मासस्य १७ दिनाङ्के कनाडा-देशस्य ओण्टारियो-नगरस्य लण्डन्-नगरे जन्म प्राप्य यॉर्क-विश्वविद्यालयात् नाटक-विषये मुख्यशिक्षणं प्राप्तवती ।

राचेल् मेक्एडम्स् इत्यस्य न केवलं अभिनयस्य गहनाः उपलब्धयः सन्ति, अपितु सा सामाजिकक्रियाकलापयोः सक्रियरूपेण संलग्नाः सन्ति, पर्यावरणकार्यकर्ता च अस्ति । सा पर्यावरण-अनुकूल-जीवनशैल्याः विषये greenissexy इति जालपुटस्य सह-सञ्चालनं करोति, स्वगृहे नवीकरणीय-ऊर्जायाः उपयोगं च करोति । तदतिरिक्तं सा अनेकेषु दानकार्यक्रमेषु भागं गृहीतवती अस्ति, यथा कट्रीना-तूफानस्य अनन्तरं सफाई, कनाडा-देशस्य हैटी-आपदा-राहत-लाभः च

राचेल् मेक्एडम्स् इत्यस्याः अभिनयवृत्तिः रङ्गिणी अस्ति, तस्याः लालित्येन, संयमेन, सौन्दर्येन च प्रेक्षकाणां मनसि गहनं प्रभावं त्यक्तवती अस्ति । तस्याः कार्यं न केवलं व्यावसायिकरूपेण सफलं जातम्, अपितु कलात्मकदृष्ट्या अपि स्वीकृतम् अस्ति, तस्याः अभिनयकौशलं, तया चयनितानि भूमिकानि च अभिनेतृत्वेन तस्याः गभीरताम्, विविधतां च प्रदर्शयन्ति यथा यथा सा नूतनानि कृतीनि प्रकाशयति तथा तथा अन्तर्राष्ट्रीयचलच्चित्रक्षेत्रे राचेल् मेक्एडम्स् इत्यस्याः स्थितिः अधिकाधिकं स्थिरं भवति, तस्याः नाम च चलच्चित्र-इतिहासस्य मध्ये निरन्तरं प्रकाशते

8. एलिशा कथबर्ट्




सा कनाडादेशस्य अभिनेत्री, मॉडल् च अस्ति, या अनेकेषु चलच्चित्रेषु, दूरदर्शनमालासु च कार्यं कृत्वा प्रसिद्धा अस्ति । तस्याः एकः प्रसिद्धः भूमिका आसीत् किम बाउर् इत्यस्य रूपेण हिट् टीवी-श्रृङ्खला २४ इत्यस्मिन्, एषा भूमिका तस्याः व्यापकं मान्यतां, प्रशंसा च प्राप्तवती । तदतिरिक्तं २००३ तमे वर्षे महाविद्यालयस्य हास्यचलच्चित्रे ओल्ड स्कूल् इत्यस्मिन् २००४ तमे वर्षे किशोरहास्यचलच्चित्रे द गर्ल् नेक्स्ट डोर इत्यस्मिन् च डार्सी गोल्डबर्ग् इत्यस्य भूमिकां कृतवती, २००५ तमे वर्षे हाउस् आफ् वैक्स इति भयानकचलच्चित्रे कार्ली जोन्स् इत्यस्य भूमिकां कृतवती

एलिजा कथबर्ट् इत्यस्याः अभिनयवृत्तिः तत्रैव न स्थगितवती । २०१९ तमस्य वर्षस्य जूनमासपर्यन्तं सा नेटफ्लिक्स्-मूल-श्रृङ्खलायां द रैन्च्-इत्यस्मिन् एब्बी-फिलिप्स्-इत्यस्य भूमिकां अवतरितवती, येन दूरदर्शने स्वस्य अभिनय-कौशलं, निरन्तर-प्रभावं च अधिकं सिद्धम् अभवत्

अभिनयसाधनानां अतिरिक्तं कथबर्ट् प्राकृतिकसौन्दर्यस्य कृते प्रसिद्धा अस्ति । तस्याः गोरा त्वचा, गोरा केशाः च सन्ति, मेकअपं विना अपि तस्याः मुखं निर्दोषं भवति, यथा मेकअपः तस्याः कृते अनावश्यकं परिवर्तनम् अस्ति । तस्याः सौन्दर्यं आकर्षणं च जनसामान्यैः, माध्यमैः च बहुधा स्वीकृतम् अस्ति, २०१३ तमे वर्षे मैक्सिमपत्रिकायाः ​​नाम अपि "दूरदर्शने सर्वाधिकसुन्दरी महिला" इति उक्तवती ।

एलिजा कथबर्टस्य अभिनयवृत्तिः प्राकृतिकसौन्दर्यं च कनाडादेशस्य अन्तर्राष्ट्रीयमनोरञ्जनसमुदाये तस्याः उज्ज्वलस्थानं कृतवती अस्ति, तस्याः कार्यं प्रतिबिम्बं च विश्वे प्रेक्षकान् आकर्षयति एव

7. एरिका डुरेन्स



एरिका डुरेन्सः कनाडादेशस्य अभिनेत्री अस्ति, सा दूरदर्शनमालायां स्मॉलविल् इत्यस्मिन् लोइस् लेन् इत्यस्य भूमिकायाः ​​कृते प्रसिद्धा अस्ति । नाटके तस्याः प्रदर्शनेन न केवलं प्रेक्षकाणां प्रेम्णः प्राप्तः, अपितु ३७ तमे शनिपुरस्कारे सर्वोत्तमदूरदर्शन-अभिनेत्री इति सम्मानः अपि प्राप्तः सम्पूर्णं पटलं प्रकाशयन्तु।

"स्मॉलविल्" इत्यस्य अतिरिक्तं डुरान्सः २०१७ तमे वर्षे "सुपरगर्ल" इति सीडब्ल्यू टीवी-श्रृङ्खलायां अपि भागं गृहीतवान्, यस्मिन् सः कारा डैन्वर्सस्य क्रिप्टोनियन-मातुः अलुरा ज़ोर्- एल इत्यस्य भूमिकां निर्वहति स्म डुरेन्सस्य चरित्रं सुपरगर्ल इत्यस्मिन् केचन गहनाः भावनात्मकाः संघर्षाः परिवर्तनानि च गच्छति, यतः तस्याः पात्रं अलुरा न केवलं स्वपुत्र्या सह पुनर्मिलनस्य सामनां करोति, अपितु क्रिप्टनस्य विनाशं परितः रहस्यं, आर्गो-नगरस्य भाग्यं च निबध्नाति

एरिका डुरेन्स् इत्यस्याः जन्म कनाडादेशस्य कैल्गरी-नगरे १९७८ तमे वर्षे जूनमासस्य २१ दिनाङ्के अभवत् ।उच्चविद्यालयात् स्नातकपदवीं प्राप्त्वा वैङ्कूवर-नगरं गता तदा सा मुख्यतया न्यूनलाभयुक्तेषु भयानकचलच्चित्रेषु, केषुचित् विज्ञानकथा-टीवी-श्रृङ्खलासु च भागं गृहीतवती न केवलं अभिनयक्षेत्रे महतीः उपलब्धिः प्राप्ता, अपितु निर्मातृरूपेण कार्ये अपि डुबकी मारिता, दानकार्येषु च सक्रियरूपेण संलग्नः अस्ति ।

6. केट बॉक




कनाडादेशस्य अभिनेत्री, मॉडल् च अस्ति, या स्वस्य अद्वितीय-ब्रिटिश-आयरिश-विशेषताभिः प्रसिद्धा अस्ति । तस्याः अभिनयवृत्तिः २००२ तमे वर्षे आरब्धा, परन्तु एबीसी-टीवी-श्रृङ्खलायां लोस्ट् (२००४-२०१०) इत्यस्मिन् केट्-ऑस्टेन-रूपेण भूमिकां कृत्वा सा वास्तवमेव प्रसिद्धिं प्राप्तवती, यस्य कृते सा सर्वोत्तम-अभिनेत्री-पुरस्काराय नामाङ्किता एकं नाटकश्रृङ्खला प्राप्तवती तदनन्तरं सा २००८ तमे वर्षे विज्ञानकथाचलच्चित्रे the hurt locker इत्यस्मिन् कोनी जेम्स् इत्यस्य भूमिकां कृत्वा स्वस्य अभिनयकौशलं अधिकं सिद्धवती ।

लिली इत्यस्याः अभिनयवृत्तिः तत्रैव न स्थगितवती सा २०११ तमे वर्षे "रियल स्टील" इत्यस्य कलाकारेषु सम्मिलितवती, मार्वेल् सिनेमैटिक यूनिवर्स इत्यस्मिन् महत्त्वपूर्णां भूमिकां च निर्वहति स्म । एण्ट्-मैन् (२०१५) तथा एवेन्जर्स्: एण्ड्गेम् (२०१९) इत्येतयोः चलच्चित्रयोः कृते सा समीक्षकाणां प्रशंसाम् अवाप्तवती । तदतिरिक्तं "हॉबिट्" इति चलच्चित्रश्रृङ्खलायां मिर्कवुड्-नगरस्य एल्वेन्-गार्ड्स्-क्लबस्य कप्तानस्य तारिएल-इत्यस्य भूमिका अपि कृतवती, यस्य कृते सा सर्वोत्तम-सहायक-अभिनेत्री-कृते शनि-पुरस्काराय नामाङ्किता

इवेन्जेलिन् लिली इत्यस्याः व्यक्तिगतजीवनं अपि तथैव आकर्षकम् आसीत् । १९७९ तमे वर्षे अगस्तमासस्य ३ दिनाङ्के जन्म प्राप्य कनाडादेशस्य भक्त-ईसाई-कुटुम्बे वर्धिता तस्याः पिता अध्यापकः, माता च मेकअप-कलाकारः । सा फिलिपिन्सदेशे ईसाईधर्मस्य प्रचारं कुर्वती मिशनरी आसीत्, ब्रिटिशकोलम्बियाविश्वविद्यालये अन्तर्राष्ट्रीयसम्बन्धस्य अध्ययनं च कृतवती । तस्याः बहुसांस्कृतिकपृष्ठभूमिः, समृद्धाः जीवनानुभवाः च तस्याः अभिनयवृत्तेः विकासाय ठोसमूलं स्थापितवन्तः ।

२०२३ तमे वर्षे इवेन्जेलिन् लिली पुनः "एण्ट्-मैन् एण्ड् द वास्प्: क्वाण्टम् आफ् मैडनेस" इति चलच्चित्रे ततैया इत्यस्य भूमिकां निर्वहति, मार्वेल् सिनेमैटिक यूनिवर्स् इत्यस्मिन् स्वस्य यात्रां निरन्तरं करिष्यति तथापि २०२४ तमे वर्षे जूनमासे सा सामाजिकमाध्यमेन घोषितवती यत् she would सा क्रमेण मनोरञ्जन-उद्योगात् निवृत्ता यशः सौभाग्यात् दूरं स्थातुं बौद्धधर्मं च स्वीकृत्य मनोरञ्जन-उद्योगे व्यापकं ध्यानं आकर्षितवती यद्यपि सा निवृत्तिम् अकरोत्, तथापि सा यत् गहनं धारणाम्, शास्त्रीय-भूमिकां च त्यक्तवती मनोरञ्जन-उद्योगः सर्वदा स्मर्यते एव।

5. इवैन्जेलिन लिली




कनाडादेशस्य एषा मॉडल् अभिनेत्री च ब्रिटिश-आयरिश-मातापितृभ्यां जन्म प्राप्नोत् । अतः वयं आङ्ग्ल-आयरिश-विशेषतानां मिश्रणं दृष्ट्वा तां एकं दृष्टिपातं कृतवन्तः तस्याः सौन्दर्यं च अस्माकं निःश्वासं हरति स्म । एबीसी-श्रृङ्खलायां लॉस्ट् (२००४-२०१०) इत्यस्मिन् केट् ऑस्टेन् इत्यस्याः प्रथमाभिनयस्य भूमिकायाः ​​कृते समीक्षकाणां प्रशंसाम् अवाप्तवती, येन सा नाटकश्रृङ्खलायां सर्वोत्तम-अभिनेत्री इति गोल्डन् ग्लोब्-नामाङ्कनं प्राप्तवती, चलचित्रं स्क्रीन-अभिनेतृ-गिल्ड्-पुरस्कारं च प्राप्तवती [३] २००८ तमे वर्षे लिली विज्ञानकथापुरस्कारविजेतयुद्धचलच्चित्रे "द हर्ट लॉकर" (२००८) इत्यस्मिन् कोनी जेम्स् इत्यस्य भूमिकां कृतवती, तदनन्तरं "रियल स्टील" (२०११) " एण्ट्-मैन्" (२०१५) तथा " एवेन्जर्स: अन्त्यखेलम्" (२०१९)।

4. मरीना लास्विक्




मरीना लास्विक् कनाडादेशस्य टोरोन्टोनगरस्य एकः मॉडल्, फैशन/सौन्दर्य/जीवनशैली प्रभावशाली, छायाचित्रकारः, सामाजिकमाध्यमस्य तारा च अस्ति । सा उत्तममुखविशेषैः, सम्यक् सन्तुलितविशेषैः च प्रसिद्धा अस्ति, विशेषतः स्थूलौष्ठैः, लघुवर्णनेत्रैः च, ये जनानां हृदयं गभीरं चालयितुं शक्नुवन्ति तस्याः स्पष्टगोधूमवर्णीयतः श्वेतत्वक् यावत् तस्याः सौन्दर्यं प्रकाशयति ।

मरीना लास्विक् इत्यस्याः मॉडलिंग्-वृत्तिः १६ वर्षे कास्टिंग्-कॉल-द्वारा आरब्धा ।सा मिस् यूएसए-सौन्दर्य-प्रतियोगितायां प्रतिनिधित्वं कृतवती, अनेकेषु पत्रिकासु, पत्रिकासु च प्रकाशितवती, यथा द चाइव्, सेवेन्टीन्, लाइफ् एण्ड् स्टाइल्, द नॉट् इत्यादिषु

3. एलेन पेज



अनेकेषु चलच्चित्रदूरदर्शननिर्माणेषु उत्कृष्टप्रदर्शनानां कृते प्रसिद्धा कनाडादेशस्य अभिनेत्री अस्ति । तस्याः जन्म १९८४ तमे वर्षे जुलैमासस्य ११ दिनाङ्के कनाडादेशस्य ब्रिटिशकोलम्बियादेशस्य वेस्ट् वैङ्कूवर-नगरात् अभवत् । स्वान् इत्यस्याः अभिनयवृत्तिः २००७ तमे वर्षे आरब्धा, यदा सा टीवी-श्रृङ्खलासु "अलौकिक-सीजन-१" तथा "डेमन्-हन्टर-सीजन-१" इत्यत्र अभिनयम् अकरोत्, अतः अभिनेत्रीरूपेण स्वस्य कार्यक्षेत्रस्य आरम्भः अभवत्

न केवलं टीवी-नाटकक्षेत्रे तस्याः विस्तृतः अनुभवः अस्ति, यथा २०१३ तमे वर्षे अपराधनाटके "द लैण्ड् आफ् ग्रेस् सीजन १" इत्यस्मिन् अभिनयः, अपितु चलच्चित्रक्षेत्रे अपि सा उपलब्धिः प्राप्ता २०१४ तमे वर्षे "गॉड्" इति रोमाञ्चकारी चलच्चित्रे सा अभिनयम् अकरोत्, यत् प्रदर्शितम् अभवत्, येन तस्याः अभिनयकौशलं अधिकं सिद्धम् अभवत् । स्वान् २०१७ तमे वर्षे विज्ञानकथासाहसिकनाटके "अमानवीयाः" इत्यत्र अपि भागं गृहीतवान् ।

तदतिरिक्तं स्वान् इत्यस्य अन्तिमेषु वर्षेषु कृतेषु २०२० तः २०२१ पर्यन्तं प्रदर्शितानि "वेन्जेन्स्" "रिडेम्पशन डे" इति चलच्चित्रं, तथैव २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य २८ दिनाङ्के प्रदर्शितं "निष्ठा" इति चलच्चित्रं च अस्ति विशेषतः सा सीबीसी नाटकश्रृङ्खलायां कोरोनर् इत्यस्मिन् जेन्नी कूपर इत्यस्याः मुख्यभूमिकां निर्वहति स्म, यत् एम.आर.हॉल इत्यस्य सर्वाधिकविक्रयित-उपन्यास-श्रृङ्खलातः प्रेरितम् आसीत् तथा च टोरोन्टो-नगरे रहस्यमय-मृत्युनां अन्वेषणं कुर्वतः नवनियुक्तस्य कोरोनर्-इत्यस्य अनुसरणं करोति the story of the case

स्वान् स्वस्य स्पष्टनीलनेत्रैः मधुरस्मितेन च प्रसिद्धा अस्ति, शारीरिकविशेषताः येन सा वास्तविकवयसः अपेक्षया कनिष्ठा दृश्यते । तस्याः एते गुणाः, तस्याः अभिनयकौशलेन सह मिलित्वा, निःसंदेहं तस्याः अभिनयवृत्तौ बहुधा मुख्यविषयाणि योजितवन्तः ।

2. सेरिण्डा स्वान्



कनाडादेशस्य अभिनेत्री या दूरदर्शनमालायां स्मॉलविल् इत्यत्र अपि स्वस्य भूमिकां निर्वहति स्म । सुश्री स्वान् "ट्रॉन्: लेगेसी" तथा "द ब्रेकअप आर्टिस्ट्" इत्येतयोः भूमिकायाः ​​कृते अपि स्वीकृता अस्ति । तस्याः स्पष्टनीलनेत्राणि, अतीव मधुरं स्मितं च यत् सा यथार्थतः अपेक्षया कनिष्ठा दृश्यते ।

1. जेसिका लौण्डेस्


जेसिका लौण्डेस् एकः बहुप्रतिभाशाली कनाडादेशस्य कलाकारः अस्ति यः न केवलं cw किशोरनाटकश्रृङ्खला 90210 इत्यस्मिन् adrianna tate-duncan इत्यस्य भूमिकायाः ​​कृते लोकप्रियः अस्ति, अपितु अनेकेषु hallmark channel इत्यत्र अपि लोकप्रियः अस्ति चलच्चित्रे उत्तमाः प्रदर्शनाः सन्ति तस्याः सङ्गीतप्रतिभां न्यूनीकर्तुं न शक्यते, सा "नेवर लोन्ली", "ब्रेक्", "फ्लाई अवे", "गुड्बाय" इत्यादीनि गीतानि लिखितवती, प्रदर्शनं च कृतवती, यत् तस्याः अभिनयवृत्तेः बहिः अन्यं पक्षं दर्शयति

जेसिका इत्यस्याः सौन्दर्यं प्रतिभा च बहुधा स्वीकृता आसीत् । तस्याः प्राचीननेत्राणि, सम्यक् केशाः, कामुकदीर्घाधराणि, विशालानि नेत्राणि च तस्याः हस्ताक्षरसौन्दर्यरूपं सम्पूर्णं कुर्वन्ति । तस्याः मुखं स्वभावं च, यदि वयं तस्याः वर्णनार्थं ऐतिहासिककालस्य रूपकं प्रयुञ्ज्महे तर्हि तस्याः एकप्रकारस्य शास्त्रीयसौन्दर्यं मुगलवंशस्य अस्ति इति वक्तुं शक्यते। सुन्दराणां कनाडादेशस्य महिलानां प्रतीकानाम् एकः इति नाम्ना जेसिका कदाचित् स्नेहेन "मेगन फॉक्स-लाइट्" इति उच्यते, यत् निःसंदेहं तस्याः आकर्षणस्य प्रतिपादनम् अस्ति

【अन्तर्राष्ट्रीय कला दृश्य】

शीर्षदशसु सुन्दरतमाः कामुकतमाः च कनाडादेशस्य अभिनेत्रीः, भवद्भ्यः कः रोचते?

प्रतिलिपि अधिकार कथन

मौलिकतायाः आदरं कुर्मः। यदि "अन्तर्राष्ट्रीयकलादृश्येन" प्रचारितसामग्रीषु प्रतिलिपिधर्मस्य विषयाः सन्ति तर्हि कृपया मूललेखकं सूचयन्तु, वयं तत्क्षणमेव सम्पादयिष्यामः!

अन्तर्राष्ट्रीय कला दृश्य आईडीgvi-art