समाचारं

चीन-सिटिक-बैङ्कस्य परिणामसम्मेलने कार्यकारीणां प्रतिक्रिया अभवत्

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] citic bank प्रदर्शनसम्मेलने कार्यकारिणः उष्णविषयेषु प्रतिक्रियां दत्तवन्तः

चीन कोष समाचार संवाददाता मा जियाक्सिन्

अगस्तमासस्य २९ दिनाङ्के चीन-सिटिक-बैङ्केन २०२४ तमे वर्षे अर्धवार्षिकपरिणामसम्मेलनं कृतम् । सभायां चीन-सिटिक-बैङ्कस्य अध्यक्षः लियू चेङ्गः, अनेके वरिष्ठ-कार्यकारी च सभायां उपस्थिताः भूत्वा वर्षस्य प्रथमार्धे बैंकस्य परिचालनं, शुद्धव्याज-मार्जिनं, मध्यावधि-लाभांश-योजना इत्यादिषु मार्केट-चिन्ता-विषयेषु प्रतिक्रियां दत्तवन्तः

समग्ररूपेण व्यापारविकासः स्थिरः एव अस्ति

वित्तीयप्रतिवेदने ज्ञायते यत् द्वितीयत्रिमासिकस्य अन्ते यावत् citic बैंकस्य कुलसम्पत्तिः ९,१०४.६२३ अरब युआन् यावत् अभवत्, यत् पूर्ववर्षस्य अन्ते कुलऋणानि अग्रिमाणि च ५,५९३.६७१ अरब युआन् इत्येव ०.५८% वृद्धिः अभवत्, यत् १.७३% वृद्धिः अभवत्; पूर्ववर्षस्य अन्ते कुलनिक्षेपाः ५,५१४.८७९ अरब युआन् आसीत्, यत् पूर्ववर्षस्य अन्ते ०.५८% वृद्धिः अभवत् ।

परिचालनपरिणामानां दृष्ट्या वर्षस्य प्रथमार्धे 109.019 अरब युआन् परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे 2.68% वृद्धिः अभवत्, यत् भागधारकाणां कारणं शुद्धलाभः 35.490 अरब युआन् आसीत्, यत् 1.60% इत्यस्य किञ्चित् न्यूनता अभवत्; वर्षे वर्षे ।

तेषु सिटिक-बैङ्कस्य व्याज-आयस्य वर्षे वर्षे किञ्चित् न्यूनता अभवत् । प्रतिवेदनकालस्य कालखण्डे ब्यान्क् १५६.९३३ अरब युआन् व्याजस्य आयं प्राप्तवान्, यत् वर्षे वर्षे २.३०४ अरब युआन् अथवा १.४५% न्यूनता अभवत् । सिटिकबैङ्क् इत्यनेन स्पष्टीकृतं यत् एतत् मुख्यतया व्याज-अर्जित-सम्पत्तौ उपजस्य न्यूनतायाः कारणम् अस्ति ।

परन्तु अव्याजशुद्धआयस्य दृष्ट्या सिटिकबैङ्केन तीव्रवृद्धिः प्राप्ता । वर्षस्य प्रथमार्धे ब्यान्क् ३६.४११ अरब युआन् इत्यस्य अव्याजशुद्धार्जनं प्राप्तवान्, यत् वर्षे वर्षे १०.४४% वृद्धिः अभवत्, मुख्यतया बैंकस्य निवेश-आयस्य महती वृद्धिः, उचितमूल्ये परिवर्तनं च

शुद्धलाभस्य वर्षे वर्षे किञ्चित् न्यूनतायाः प्रतिक्रियारूपेण लियू चेङ्गः कार्यप्रदर्शनसम्मेलने प्रतिक्रियाम् अददात् यत् भविष्ये जोखिमानां प्रति उत्तमप्रतिक्रियायाः स्थानं प्रदातुं बैंकः स्वस्य जोखिमनिवारणनियन्त्रणक्षमतासु सुधारं प्रमुखस्थाने स्थापयति, तथा शुद्धलाभस्य पूरकत्वेन प्रावधानकवरेज-अनुपातं अधिकं न न्यूनीकृतवान् ।

तदतिरिक्तं, सम्पत्तिगुणवत्तायाः दृष्ट्या, प्रतिवेदनकालस्य अन्ते यावत्, सीआईटीआईसीबैङ्कस्य अप्रदर्शनऋणदरः १.१९% आसीत्, यत् पूर्ववर्षस्य अन्ते ०.०१ प्रतिशताङ्कस्य वृद्धिः आसीत् , पूर्ववर्षस्य अन्ते ०.८३ प्रतिशताङ्कस्य न्यूनता ।

पूंजीपर्याप्ततायाः दृष्ट्या प्रतिवेदनकालस्य अन्ते यावत् सिटिकबैङ्कस्य पूंजीपर्याप्तता अनुपातः १३.६९%, तस्य प्रथमस्तरस्य पूंजीपर्याप्ततानुपातः ११.५७%, मूलस्तरस्य प्रथमपुञ्जपर्याप्ततानुपातः ९.४३%, तस्य उत्तोलनानुपातः च आसीत् ७.३९%, ये सर्वे नियामकानाम् आवश्यकताः पूरयन्ति स्म ।

कार्यकारिणः मध्यावधिलाभांशयोजनायाः प्रतिक्रियां ददति

अर्धवार्षिकप्रतिवेदनस्य घोषणां कुर्वन् सिटिकबैङ्केन २०२४ तमस्य वर्षस्य मध्यावधिलाभवितरणयोजना अपि प्रकटिता । प्रतिवेदने ज्ञायते यत् बैंकः प्रत्येकं १० भागेषु १.८४७ युआन् नकदलाभांशं वितरितुं योजनां करोति ३० जून २०२४ यावत् ए शेयर्स् तथा एच् शेयर्स् इत्येतयोः कुलसंख्यायाः आधारेण 2024 तमे वर्षे साधारणशेयर्स् कृते वितरितस्य कुलस्य नकदलाभांशस्य आधारेण अन्तरिमकालः प्रायः ९.८७३ अरब युआन् (करसहितः) भविष्यति ।

चीनसिटिकबैङ्कस्य निदेशकमण्डलस्य सचिवः झाङ्ग किङ्ग् इत्यनेन उक्तं यत् अस्मिन् वर्षे बैंकेन नियामकानाम् आवश्यकतानां सक्रियरूपेण प्रतिक्रिया दत्ता तथा च मध्यावधिलाभांशवितरणस्य सक्रियरूपेण प्रचारः कृतः। एतावता लाभवितरणयोजनायाः समीक्षा संचालकमण्डलेन अनुमोदिता च, समीक्षायै भागधारकाणां असाधारणसामान्यसभायां प्रस्तुता भविष्यति। २०२४ तमे वर्षे मध्यावधिविलयस्य अनन्तरं साधारणभागधारकाणां कृते श्रेयस्करस्य बङ्कस्य शुद्धलाभस्य २९.२% भागः एषः लाभांशः भविष्यति ।

तदतिरिक्तं झाङ्ग किङ्ग् इत्यनेन एतदपि उक्तं यत् नूतनत्रिवर्षीयविकासरणनीतिकयोजनायाः मार्गदर्शनेन बैंकः स्वस्य सकारात्मकव्यापारविकासप्रवृत्तिं सुदृढं कर्तुं कठिनं कार्यं करिष्यति अस्मिन् अवधिमध्ये सामान्यीकृतं स्थापयितुं सुधारं च निरन्तरं करिष्यति लाभांशतन्त्रं यथा निवेशकाः बैंकस्य व्यावसायिकविकासपरिणामेषु भागं ग्रहीतुं शक्नुवन्ति।

स्थिरशुद्धव्याजमार्जिनस्य विषये यत् बहु ध्यानं आकर्षितवान्, लियू चेङ्गः अवदत् यत् बैंकः स्वस्य व्यावसायिकक्षमतासु सुधारं कर्तुं स्वस्य व्यावसायिकसंरचनायाः अनुकूलनं च केन्द्रीक्रियते, दीर्घकालीनरूपेण च दायित्वसंरचनायाः अनुकूलनं महत्त्वपूर्णम् अस्ति।

लियू चेङ्ग इत्यनेन उक्तं यत् भविष्ये सम्पत्तिदृष्ट्या अपि बैंकः प्रयत्नाः करिष्यति तथा च जोखिमानां प्रभावीरूपेण नियन्त्रणस्य आधारेण समग्रसम्पत्त्याः प्रतिफलनस्य दरं निरन्तरं वर्धयिष्यति। विशेषतया, वयं उच्चगुणवत्तायुक्तव्यापारवृद्धिबिन्दून् विकसयिष्यामः तथा च औद्योगिकनीतीनां निकटतया अनुसरणं कृत्वा, सम्पत्तिनिवेशस्य विविधतां कृत्वा, ग्राहकानाम् आधारं विस्तारयित्वा, उत्पादकवरेजं वर्धयित्वा च वास्तविक अर्थव्यवस्थायाः उत्तमसेवां करिष्यामः।

सम्पादकः - कप्तानः

समीक्षकः जू वेन

प्रतिलिपि अधिकार कथन

"china fund news" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)