समाचारं

दक्षिणचीनसागरस्य विषये अमेरिकीसैन्यस्य टिप्पण्याः प्रतिक्रियायै राष्ट्रियरक्षामन्त्रालयः "ब्लैक् मिथ्: वूकोङ्ग्" इति प्रयोगं करोति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्तदिनाङ्के राष्ट्रियरक्षामन्त्रालयेन नियमितरूपेण पत्रकारसम्मेलनं कृतम्, राष्ट्ररक्षामन्त्रालयस्य सूचनाब्यूरोनिदेशकः राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता च।

एकः संवाददाता पृष्टवान् यत् - अगस्तमासस्य २७ दिनाङ्के अमेरिकी-भारत-प्रशांत-मुख्यालयस्य सेनापतिः पपरो इत्यनेन उक्तं यत् अमेरिकी-जहाजाः दक्षिण-चीन-सागरे आपूर्ति-मिशनं कर्तुं फिलिपिन्स्-देशस्य जहाजानां अनुरक्षणं कर्तुं शक्नुवन्ति, तत् "पूर्णतया उचितं विकल्पं" इति उक्तवान् वदन्तु? चीनसैन्यस्य मनोवृत्तिः का अस्ति ?

वु किआन् इत्यनेन उत्तरं दत्तं यत् दक्षिणचीनसागरे अशान्तिस्य पृष्ठे अमेरिकादेशः एव बृहत्तमः अपराधी इति तथ्यैः बहुवारं सिद्धं जातम्। अमेरिकीसैन्यस्य केचन जनाः चीनदेशं भयभीतान् कर्तुं तथाकथितस्य द्विपक्षीयसन्धिस्य उपयोगं कर्तुं प्रयतन्ते।

"भवन्तः केवलं चीनीयसेनायाः मनोवृत्तिविषये पृष्टवन्तः। अहं न जानामि यत् भवता "ब्लैक मिथ्: वुकोङ्ग" इति हाले एव कृतस्य घरेलुक्रीडायाः विषये ध्यानं दत्तम्। सन वुकोङ्गः चीनीयसंस्कृतेः प्रतिनिधिः अस्ति। यदा अहं बालः आसम्, तदा मया सन वुकोङ्गस्य विषये बहवः चलच्चित्रदूरदर्शनकृतयः अपि दृष्टाः "वु किआन् इत्यनेन उक्तं यत् गीतेषु द्वौ पङ्क्तिः स्तः यया मयि अतीव गभीराः प्रभावः त्यक्तः, अर्थात् "मार्गः भवितुं रूक्षमार्गं गृह्यताम्, कष्टानि अतितर्तुं च पुनः प्रस्थाय।" अहं भवतः प्रश्नस्य उत्तरं दातुं एतौ पङ्क्तिद्वयं प्रयोक्ष्यामि।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : बाई बो