समाचारं

चॅम्पियन्स् लीग् इत्यस्मिन् १४० गोलानि! आधिकारिकः : क्रिस्टियानो रोनाल्डो चॅम्पियन्स लीग इतिहासे सर्वोच्चस्कोरर इति विशेषपुरस्कारं प्राप्नोति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, अगस्त ३० समाचारः : २०२४-२०२५ ऋतुस्य यूईएफए चॅम्पियन्स लीग्-क्रीडायाः ड्रॉ-क्रीडायाः समये यूईएफए-सङ्घटनेन क्रिस्टियानो रोनाल्डो इत्यस्मै चॅम्पियन्स् लीग्-इतिहासस्य सर्वोच्चस्कोररस्य विशेषपुरस्कारः प्रदत्तः

चॅम्पियन्स् लीग् अस्मिन् सत्रे आरभ्य नूतनं प्रतियोगितास्वरूपं स्वीकृत्य मूलसमूहचरणं रद्दं करिष्यति। क्रिस्टियानो रोनाल्डो चॅम्पियन्स् लीग् इत्यस्य इतिहासे सर्वाधिकं गोलं कृतवान् खिलाडी अस्ति सः स्पोर्टिङ्ग् सीपी, म्यान्चेस्टर युनाइटेड्, रियल मेड्रिड्, युवेन्टस् इत्येतयोः कृते १८३ चॅम्पियन्स् लीग् क्रीडाः क्रीडितः, १४० चॅम्पियन्स् लीग् गोलानि च कृतवान्

क्रिस्टियानो रोनाल्डो इत्यस्य चॅम्पियन्स् लीग् करियरस्य आँकडा: १.

उपस्थितानां संख्या : १८३

लक्ष्यम् : १४०

चॅम्पियनशिपानां संख्या : ५ (२००८, २०१४, २०१६, २०१७, २०१८)

शीर्षस्कोररः ७ वारं (२००७/०८ ऋतुः, २०१२/१३ ऋतुः, २०१३/१४ ऋतुः, २०१४/१५ ऋतुः, २०१५/१६ ऋतुः, २०१६/१७ ऋतुः, २०१७/१८ ऋतुः)

एकस्मिन् सत्रे सर्वाधिकं लक्ष्यम् : १७ (२०१३/१४ ऋतुः)

दीर्घतमं स्कोरिंग् क्रमः : ११ क्रीडाः

चॅम्पियन्स् लीग् इतिहासे शीर्षपञ्च स्कोररः : १.

प्रथमं : रोनाल्डो १८३ क्रीडासु १४० गोलानि

द्वितीयः - मेस्सी १६३ क्रीडासु १२९ गोलानि

तृतीयः - लेवाण्डोव्स्की १२० क्रीडासु ९४ गोलानि

चतुर्थः - बेन्जेमा १५२ क्रीडासु ९० गोलानि

पञ्चमम् : राउल् १४२ क्रीडासु ७१ गोलानि कृतवान्