समाचारं

चीनस्य टाइप् ०७५ उभयचर-आक्रमण-जहाजः मियाको-जलसन्धि-मध्ये पुनः प्रकटितः भवति टाइप् ०७५-जहाजः किमर्थम् अधिकं शक्तिशाली दृश्यते ?

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य टाइप् ०७५ उभयचर-आक्रमण-जहाजः मियाको-जलसन्धि-मध्ये पुनः प्रकटितः भवति टाइप् ०७५-जहाजः किमर्थम् अधिकं शक्तिशाली दृश्यते ?

कारणं यत् अस्माकं देशस्य type 075 इति जहाजं अधिकं शक्तिशाली दृश्यते। एषः भ्रमः नास्ति तदनन्तरं वयं द्वयोः पक्षयोः अवगन्तुं शक्नुमः।

प्रथमः पक्षः । डिजाइन लाभ

बहुउद्देश्यीयं जहाजत्वेन टाइप् ०७५ उभयचर-आक्रमण-जहाजं मूलतः विविध-युद्ध-आवश्यकतानां पूर्तये निर्मितम् आसीत् ।

अस्मिन् जहाजप्रकारस्य न केवलं पारम्परिक उभयचरसञ्चालनस्य क्षमता अस्ति, अपितु समुद्रीयप्रहारः, वायुप्रहारः, रसदसमर्थनम् इत्यादीनि विविधानि कार्याणि अपि कर्तुं शक्नोति अस्य शक्तिशालिनः भारक्षमता, लचीलाः युद्धविधयः च आधुनिकनौसेनायुद्धे महत्त्वपूर्णस्थानं धारयन्ति ।

075 प्रकारस्य जहाजस्य डिजाइनं विशालेन उड्डयन-स्थलेन सह कृतम् अस्ति तथा च पनडुब्बी-विरोधी, टोही-परिवहन-आदि-प्रकारस्य हेलिकॉप्टर्-इत्यादीनां बहुविध-हेलिकॉप्टर्-वाहनानां वहनं कर्तुं शक्नोति, येन अस्य सशक्त-वायु-युद्ध-समर्थन-क्षमता भवितुम् अर्हति तदतिरिक्तं उभयचरबख्रवाहनानि, अवरोहणयानानि इत्यादीनि विविधानि अवरोहणयुद्धसाधनानि अपि सन्ति, येन शीघ्रं सैनिकानाम् परिनियोजनं कर्तुं जटिलं अवरोहणयुद्धमिशनं च कर्तुं शक्यते