समाचारं

बालचलचित्रं "सूरजमुखी स्क्वाड्रन" इति तृतीये चीन-ब्राजील-चलच्चित्रमहोत्सवे भागं ग्रहीतुं आमन्त्रितः अभवत्, "नीलशुकपुरस्कारः" च प्राप्तवान् ।

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाइना जियाङ्गसु नेट् इत्यनेन २९ अगस्तदिनाङ्के उक्तं यत् ब्राजीलदेशस्य रियो डी जनेरियोनगरे तृतीया चीन-ब्राजील-चलच्चित्रप्रदर्शनी अगस्तमासस्य २६ दिनाङ्के सायंकाले उद्घाटिता, यत् चीन-ब्राजील्-देशयोः सप्त-सप्त-चलच्चित्राणि अगस्त-मासस्य २७ दिनाङ्कात् ३० दिनाङ्कपर्यन्तं प्रदर्शितानि भविष्यन्ति। जियांग्सु प्रान्ते निर्मितं बालचलच्चित्रं "सूरजमुखी स्क्वाड्रन" अस्मिन् चलच्चित्रमहोत्सवे भागं ग्रहीतुं आमन्त्रितः अभवत् तथा च आयोजकसमित्याः "नीलशुकपुरस्कारः" प्राप्तवान् अपि च प्रदर्शन्यां भागं गृहीतवन्तः "चांग'आन्तः त्रिंशत् सहस्रमाइलम्", "विद्यालयः पितामहः", "लिविंग् टुडे" इत्यादीनि बहवः चलच्चित्राणि चीनीयचलच्चित्राणि ब्राजीलस्य प्रेक्षकाणां कृते प्रकाशस्य छायायाः च समृद्धं भोजं आनयिष्यन्ति तथा च चीनस्य ब्राजीलस्य च मध्ये चलच्चित्रस्य दूरदर्शनस्य च सांस्कृतिकविनिमयस्य प्रचारं करिष्यन्ति।
बालचलच्चित्रं "सूरजमुखी स्क्वाड्रन" चीनस्य साम्यवादीपक्षस्य जियांगसूप्रान्तीयसमितेः प्रचारविभागेन तथा च जियांगसूप्रान्तस्य सभ्यताकार्यालयेन मार्गदर्शनं समर्थितं च साम्यवादीनां नान्टोङ्गनगरसमितेः प्रचारविभागेन संयुक्तरूपेण निर्मितम् अस्ति चीनस्य पार्टी, नान्टोङ्ग नगरसमित्याः सभ्यताकार्यालयः तथा चीनस्य साम्यवादीपक्षस्य टोंगझौ जिलासमितेः प्रचारविभागः "बालानां आवाजे चीनम्" "बालकला नवीनता तथा शोधक्रियाकलाप आधारेण संयुक्तरूपेण निर्मितः तथा च the jiangsu filmmakers association, it is produced by nantong junyue culture and art communication co., ltd. तथा nantong intercontinental green expo co., ltd. देशस्य शीर्षदशनिर्देशकानां मध्ये एकः चेन् यिंग्की, युवा निर्देशकः चेन जुझी इत्यनेन सह निर्देशितः अस्ति , xue mei, and yang xiaomeng इत्येतत् एकं सजीवं चलच्चित्रं यत् समाजवादस्य मूलमूल्यानां प्रचारं करोति किशोरवयस्कानाम् मध्ये स्वस्थमनोविज्ञानस्य संवर्धनं च करोति ।
अस्य चलच्चित्रस्य प्रदर्शनानन्तरं नगरीय-रङ्गमण्डपेषु प्राथमिक-माध्यमिकविद्यालयेषु च प्रदर्शितं जातम् , तथा च cctv6 movie channel इत्यत्र प्राइम टाइम् - समये प्रसारितम् आसीत् | द्वितीय-हाङ्गकाङ्ग-बौहिनिया-अन्तर्राष्ट्रीय-चलच्चित्र-महोत्सवे "उत्तम-पटकथापुरस्कारः" "उत्तम-अभिनेत्री" इति च द्वौ नामाङ्कनं प्राप्तवान्, तथैव १३ तमे बीजिंग-अन्तर्राष्ट्रीय-चलच्चित्रमहोत्सवे "लाइट-इयर-कप", "वर्षस्य उत्कृष्ट-चलच्चित्रम्" इति पुरस्कारं च प्राप्तवान् .
चीन-ब्राजील-चलच्चित्रप्रदर्शनी २०१९ तमे वर्षे आरब्धा इति कथ्यते, तत्र चलच्चित्रप्रदर्शनम्, अन्तरक्रियाशील-आदान-प्रदानम् इत्यादीनां क्रियाकलापानाम् एकां श्रृङ्खला अन्तर्भवति तथा अन्येषु एककेषु चीन-ब्राजील-देशयोः साहित्यिक-कला-वृत्तेभ्यः महत् समर्थनं प्राप्तम् अस्ति इतर।
प्रतिवेदन/प्रतिक्रिया