समाचारं

हौथी सशस्त्रसेना: दूरं टो कर्तुं सहमताः

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीमिशनेन २८ तमे दिनाङ्के सायंकाले उक्तं यत् यमनस्य हुथीसशस्त्रसेनाः "मानवतावादीनां पर्यावरणीयविचारात् बहिः" टग्बोट्-उद्धारजहाजानां च तैल-टैंकरस्य "सोयुनियन"-समीपं गन्तुं अनुमतिं दातुं सहमताः सन्ति, यस्य उपरि पूर्वं तेषां आक्रमणं कृतम् आसीत् रक्तसागरः ।
"सोयुनियन" इति तैलटंकरं ग्रीकध्वजं चालयति, प्रायः १५०,००० टन कच्चातैलं च वहति ।
संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीमिशनेन उक्तं यत् अनेके देशाः हौथीसशस्त्रसेनाभ्यः अस्थायीयुद्धविरामस्य आह्वानं कृतवन्तः येन टग्बोट्-उद्धार-जहाजाः च समुद्रक्षेत्रे प्रवेशं कर्तुं शक्नुवन्ति यत्र एषा घटना घटिता, हौथी-सशस्त्रसेना च उपर्युक्तानुरोधाय सहमताः।
हौथीसशस्त्रप्रवक्ता मोहम्मद अब्दुसलसलमः रायटर्-पत्रिकायाः ​​यमन-सबा-समाचार-संस्थायाः च एकस्मिन् एव दिने अवदत् यत् हुथी-सशस्त्रसेनानां सम्प्रति "अस्थायी-युद्धविरामः" नास्ति, परन्तु अनेकेषां देशैः, विशेषतः यूरोपीय-देशैः सह सम्पर्कं कृत्वा, एतत् सहमतिः अभवत् यत् "सोयुनियन" इति " टग्बोट्-यानैः दूरं वाह्यते स्म । सः न अवदत् यत् केषु देशेषु हुथी-सैनिकैः सह सम्पर्कः अस्ति अन्यविवरणानि वा।
यमनस्य बन्दरगाहनगरात् होदेइदाह-नगरात् पश्चिमदिशि प्रायः ७७ समुद्रीयमाइलदूरे हुथी-सशस्त्रसेनाभिः आक्रमणं कृतं तैल-टैंकरं क्षतिग्रस्तं जातम्, अद्यापि एतेषु जले प्लवति
रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् जनमतं चिन्तिता अस्ति यत् यदि "सोयुनियन" इत्यनेन वहितं कच्चा तैलं लीकं भवति तर्हि इतिहासे सर्वाधिकं दुष्टं तैल-टैंकर-कच्चा-तैल-प्रसारणं भवितुम् अर्हति, येन समुद्रीय-नौकायानं, समुद्री-पर्यावरणं च संकटग्रस्तं भवितुम् अर्हति
टङ्करे निहितं कच्चं तैलं लीकं कर्तुं आरब्धम् वा इति विषये परस्परविरोधिनः मताः सन्ति । अमेरिकी रक्षाविभागस्य प्रवक्ता पैट्रिक रायडरः २८ दिनाङ्के अवदत् यत् टैंकरः अद्यापि अग्निना ज्वलति, कच्चे तेलस्य लीकं भवति इति "प्रतीयते" इति। तस्मिन् एव दिने यूरोपीयसङ्घेन लालसागरे खाड़ीयां च अनुरक्षणमिशनं कर्तुं प्रेषितः ऑपरेशन शील्ड्-बेडाः अवदन् यत् तैलस्य लीकं न ज्ञातम् इति
हौथी-सशस्त्रसेनाः २२ दिनाङ्के "सोयुनियन" इजरायल-सम्बद्धस्य कम्पनीयाः इति चिह्नितवन्तः । ब्रिटेनस्य समुद्रीयव्यापारकार्यालयेन पूर्वं ज्ञापितं यत् टैंकरस्य सर्वे २५ चालकदलस्य सदस्याः यूरोपीयसङ्घस्य युद्धपोतेन सफलतया उद्धारिताः।
जूनमासस्य २६ दिनाङ्के हौथीसशस्त्रसेनानां कृते प्रकाशितस्य भिडियोस्य स्क्रीनशॉट् मध्ये ज्ञातं यत् हौथीसशस्त्रसेनाभिः अज्ञातस्थानात् क्षेपणानि प्रक्षेपितानि। सिन्हुआ समाचार एजेन्सी
गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भस्य अनन्तरं हुथी-दलस्य आग्रहः अभवत् यत् इजरायल्-देशः प्यालेस्टिनी-गाजा-पट्टिकायां सैन्य-कार्यक्रमं स्थगयित्वा लालसागरे, एडेन्-खाते च लक्ष्येषु आक्रमणं कर्तुं ड्रोन्-क्षेपणास्त्र-प्रयोगं करोतु इति दावान् अकरोत् यत्... लक्ष्याणि इजरायल्-देशेन सह सम्बद्धानि आसन् ।
अस्मिन् वर्षे जनवरी-मासस्य १२ दिनाङ्कात् आरभ्य अमेरिका-युनाइटेड्-किङ्ग्डम्-देशयोः हौथी-सशस्त्रलक्ष्याणां विरुद्धं बहुविध-वायु-आक्रमणानि कृतानि, येषु जनानां मृत्योः क्षतिः अभवत् । केचन देशाः अमेरिका-ब्रिटेनयोः कार्याणि निन्दितवन्तः, एतत् कदमः यमनस्य सार्वभौमत्वस्य उल्लङ्घनं करोति, क्षेत्रीयतनावः अपि वर्धयिष्यति इति मन्यन्ते
स्रोत |.सिन्हुआ समाचार एजेन्सी
प्रतिवेदन/प्रतिक्रिया