समाचारं

सर्बियादेशस्य फ्रांसदेशस्य राफेल्-युद्धविमानानां क्रयणस्य निर्णयस्य किं प्रयोजनम् ?

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फ्रांसदेशस्य राष्ट्रपतिः मैक्रों सर्बियादेशं गन्तुं प्रवृत्तः अस्ति स्वभ्रमणकाले सः सर्बियापक्षेण सह १२ राफेल्-युद्धविमानानां विक्रयणस्य विषये बहवः विषयाः चर्चां करिष्यति।

राष्ट्रपतिः वुचिच् एकस्मिन् साक्षात्कारे एतस्य वार्तायाः पुष्टिं कृतवान्, अस्मिन् सप्ताहे सौदानां विषये सम्झौतां प्राप्तुं आशां कुर्वन् अस्ति इति च अवदत्।

एते १२ राफेल् युद्धविमानाः सस्ते न सन्ति सर्बिया तेषु ३ अरब यूरो व्यययिष्यति।

सर्बियादेशः चिरकालात् रूसी-चीन-युद्धविमानानाम् उपयोगं कुर्वन् अस्ति ।

मुख्यकारणं भवितुमर्हति यत् सर्बियादेशः स्वस्य अण्डानि एकस्मिन् टोपले न स्थापयितुम् इच्छति अधुना सर्बियादेशस्य विचारः अस्ति यत् यूरोपीयसङ्घस्य सदस्यतां प्राप्य पश्चिमे एकीकृत्य स्थापयितुं शक्यते किन्तु भौगोलिकदृष्ट्या सः यूरोपीयदेशः अस्ति, चीनदेशात् अपि दूरम् अस्ति तथा रूसदेशः।

अतः अस्मात् दृष्ट्या सर्बियादेशस्य फ्रांसदेशस्य राफेल्-युद्धविमानानां क्रयणं चाटुकारिकं इति शङ्का वर्तते, परन्तु सर्बियादेशस्य कृते यूरोपीयसङ्घस्य सदस्यतां प्राप्तुं कठिनं भवितुम् अर्हति किन्तु तस्य मूलहितं कोसोवो-प्रकरणं पाश्चात्यदेशेभ्यः बहु भिन्नम् अस्ति

परन्तु वयं मन्यामहे यत् सर्बिया चीन-रूसयोः पृष्ठं न करिष्यति, चीन-रूस-देशः च सर्बिया-देशस्य मूलहितस्य रक्षणाय समर्थनं निरन्तरं करिष्यति |.