समाचारं

राष्ट्ररक्षामन्त्रालयस्य कठोरशब्दाः सन्ति यत् जहाजान्, कार्मिकान् च तत्क्षणमेव निष्कासयन्तु!

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्त दिनाङ्के राष्ट्ररक्षामन्त्रालयेन नियमितरूपेण पत्रकारसम्मेलनं कृतम् ।

चीनदेशस्य क्षियान्बिन् रीफ् लैगून इत्यत्र फिलिपिन्स्-तट-रक्षक-जहाजः अटत् इति तथ्यस्य प्रतिक्रियारूपेण राष्ट्रिय-रक्षा-मन्त्रालयस्य सूचना-ब्यूरो-निदेशकः, राष्ट्रिय-रक्षा-मन्त्रालयस्य प्रवक्ता चवू कियानवरिष्ठ कर्णेलः कठोररूपेण व्यक्तवान् यत् चीनदेशः संवादपरामर्शद्वारा मतभेदानाम् सम्यक् प्रबन्धनाय प्रतिबद्धः अस्ति, परन्तु तस्य धैर्यस्य सीमाः सन्ति। फिलिपिन्स्-देशेन क्षियान्बिन्-प्रस्तरात् जहाजान् जनान् च निष्कासयितुं तत्कालं कार्यवाही कर्तव्या, जनानां सुविधानां च विना चट्टानस्य यथास्थितिं पुनः स्थापयितव्यम्

कर्णेल वू कियान्, राष्ट्रियरक्षामन्त्रालयस्य सूचनाब्यूरोनिदेशकः राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता च।

समाचारानुसारं चीनदेशस्य क्षियान्बिन् रीफ् लैगुन् इत्यत्र अद्यैव फिलिपिन्स्-देशस्य तट रक्षकस्य जहाजः अटत् । अचिरेण पूर्वं फिलिपिन्स्-देशः बहुवारं तस्य मालस्य क्षतिपूर्तिं कर्तुं जहाजान् प्रेषितवान्, परन्तु चीन-तट-रक्षक-नौकाः कानूनानुसारं तत् अवरुद्धवन्तः । फिलिपिन्स्-देशस्य सशस्त्रसेनायाः प्रवक्ता अवदत् यत् चीनस्य कार्याणि फिलिपिन्स्-देशस्य व्यक्तिगतसुरक्षां संकटं जनयन्ति, अन्तर्राष्ट्रीय-कानूनस्य उल्लङ्घनं च कुर्वन्ति । अमेरिकादेशेन उक्तं यत् "अमेरिका-फिलिपिन्स्-देशयोः परस्पररक्षासन्धिः" दक्षिणचीनसागरे कुत्रापि फिलिपिन्स्-सैनिकानाम्, सार्वजनिकजहाजानां, विमानानाम् च उपरि सशस्त्र-आक्रमणेषु प्रवर्तते

अस्मिन् विषये वु कियान् इत्यनेन दर्शितं यत् चीनस्य नान्शाद्वीपेषु, क्षियान्बिन्-रीफ्-सहितस्य, तस्य समीपस्थजलस्य च उपरि निर्विवादं सार्वभौमत्वं वर्तते । अस्मिन् वर्षे एप्रिलमासात् आरभ्य फिलिपिन्स्-तट-रक्षक-नौका ९७०१-इत्येतत् प्राधिकरणं विना क्षियान्बिन्-रीफ्-लैगून-मध्ये प्रवेशं कृत्वा अवैधरूपेण तत्र दीर्घकालं यावत् स्थितम्, येन चीनस्य संप्रभुतायाः गम्भीररूपेण उल्लङ्घनं कृतम्, अन्तर्राष्ट्रीय-कानूनस्य गम्भीररूपेण उल्लङ्घनं कृत्वा, 1990 तमे वर्षे पक्ष-आचरण-घोषणायां प्रावधानानाम् उल्लङ्घनं कृतम् दक्षिणचीनसागरं, क्षेत्रीयशान्तिं स्थिरतां च गम्भीररूपेण खतरे स्थापयति। चीनदेशः दृढतया विरोधं करोति, अनेकेषु अवसरेषु कठोरप्रतिनिधित्वं च कृतवान् । फिलीपीन्सस्य क्षियान्बिन्-प्रस्तरस्य दीर्घकालीन-उपस्थितिं प्राप्तुं प्रयत्नः दक्षिण-चीन-सागरस्य स्थितिं क्षीणं करोति इति "पाण्डोरा-पेटी" उद्घाटिता, क्षेत्रीयदेशैः च तस्य प्रबलविरोधः कृतः

दक्षिणी महानगर दैनिक (nddaily), n video report

बीजिंगतः नाण्डु संवाददाता मो किआन्रु