समाचारं

एच् बी आई एस : अगस्तमासस्य २८ दिनाङ्के बोर्डस्य सभा भविष्यति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं एआइ वार्ता, .एच् बी आई एस (sz 000709, समापनमूल्यं: १.८५ युआन्) इत्यनेन अगस्तमासस्य ३० दिनाङ्के घोषितं यत् कम्पनीयाः पञ्चमस्य निदेशकमण्डलस्य २२ तमे सत्रं २०२४ तमस्य वर्षस्य अगस्तमासस्य २८ दिनाङ्के “live + video” प्रारूपेण भविष्यति "२०२४ तमस्य वर्षस्य प्रथमार्धस्य हेगाङ्गसमूहवित्तकम्पन्योः जोखिममूल्यांकनप्रतिवेदनस्य" समीक्षा कृता ।

२०२४ तमस्य वर्षस्य जनवरीतः जूनमासपर्यन्तं एचबीआईएस-कम्पनी-लिमिटेड्-संस्थायाः परिचालन-आयः अस्य रूपेण निर्मितः अस्ति : इस्पात-उद्योगस्य ९४.५%, अन्येषां व्यवसायानां ४.५१%, रसायन-उद्योगस्य च ०.९९% भागः अस्ति

daoda1997 "व्यक्तिगत स्टॉक प्रवृत्ति" स्मरण:

1. विगत 30 दिनेषु एचबीआईएस कम्पनी लिमिटेड् इत्यस्मिन् उत्तरदिशि गच्छन्तीनां निधिनां भागधारकतायां 21.5038 मिलियनं भागाः न्यूनीकृताः, येन बकायाभागानाम् अनुपाते 0.20% न्यूनता अभवत्

2. विगत 30 दिनेषु एचबीआईएस कम्पनी लिमिटेड् इत्यस्य अन्वेषणं कस्यापि संस्थायाः न कृतम्।

प्रत्येकं शीर्षकं (nbdtoutiao)——

(सम्वादकः वाङ्ग जिओबो) २.

अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहं न भवन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।

दैनिक आर्थिकवार्ता