समाचारं

२०२४ चेङ्गडु ऑटो शो : चेङ्गडु ऑटो शो इत्यस्मिन् नूतनं mg5 अनावरणं कृतम्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com auto·2024 chengdu auto show अगस्तमासस्य २९ दिनाङ्के ifeng.com इत्यस्य अग्रपङ्क्ति-रिपोर्टिंग्-दलेन saic mg बूथ् इत्यत्र नूतनस्य mg5 इत्यस्य छायाचित्रणं कृतम् अस्ति ।

रूपस्य दृष्ट्या नूतनं mg5 परिवारशैल्याः डिजाइनभाषां स्वीकुर्वति अग्रे बृहत् आकारस्य वायुसेवनजालम् अत्यन्तं नेत्रयोः आकर्षकं भवति तथा च कारस्य अग्रे विशालं क्षेत्रं गृह्णाति lower surround, अग्रे समग्रं डिजाइनं न्यूनं जडं करोति .

पार्श्वतः दृष्ट्वा नूतनस्य mg5 इत्यस्य फास्टबैक् डिजाइनं स्पष्टतया द्रष्टुं शक्यते यत् कटिरेखा कारस्य अग्रेतः पृष्ठतः यावत् विस्तृता अस्ति, तथा च पृष्ठद्वारे लिफ्ट् अस्ति एतत् डिजाइनं नूतनस्य mg5 इत्यस्य पृष्ठभागस्य फेण्डरं करोति मांसपेशीपूर्णम्। शरीरस्य आकारस्य दृष्ट्या नूतनस्य mg5 इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४७१५/१८४२/१४७३mm अस्ति, चक्रस्य आधारः च २६८०mm अस्ति ।

यानस्य पृष्ठभागे आगत्य यानस्य पृष्ठभागस्य आकारः यानस्य अग्रभागः इव कट्टरः नास्ति, परन्तु सः अत्यन्तं स्तरितः अस्ति । पृष्ठभागस्य परिवेशः विसारकसदृशस्य डिजाइनस्य उपयोगं करोति, विशालक्षेत्रस्य मधुकोशस्य अलङ्कारः अपि कारस्य पृष्ठभागस्य क्रीडालुभावं वर्धयति । उल्लेखनीयं यत् क्रोम-निष्कासन-अग्रभागाः केवलं अलङ्कारार्थम् एव सन्ति ।

नूतनस्य mg5 इत्यस्य आन्तरिकस्य तुल्यकालिकरूपेण सरलशैली अस्ति क्रीडालुतायाः च धारयितुं च उत्तमं अनुभवति।

शक्तिस्य दृष्ट्या नूतने mg5 प्रविष्टिस्तरीयं मॉडलं 1.5l इञ्जिनस्य उपयोगं करोति, उच्चस्तरीयं mg5 scorpio मॉडलं च 1.5t टर्बोचार्जड् इञ्जिनस्य उपयोगं करिष्यति वर्तमानमाडलस्य सन्दर्भे एतयोः इञ्जिनयोः अधिकतमशक्तिः 95 तथा... क्रमशः १३३किलोवाट । मेलरूपेण संचरणं मैनुअल् संचरणं, सीवीटी संचरणं, ७-गति आर्द्र-द्वय-क्लच् संचरणं च अस्ति । उच्चस्तरीयमाडलयोः xds कोर्नरिंग् डायनामिक कण्ट्रोल् सिस्टम्, eps-pro इंटेलिजेण्ट् एडजस्टेबल स्टीयरिंग सिस्टम् तथा च चर क्रॉस्-सेक्शन् स्पोर्ट्स् रियर सस्पेन्शन इत्यनेन अपि सुसज्जिताः भविष्यन्ति इति अपेक्षा अस्ति सम्पूर्णक्रीडासाधनेन सह, किं एतत् नियन्त्रणशस्त्रं भविष्यति यत् युवानः रोचन्ते? वयं पश्यामः।