समाचारं

१५ मासानां अनन्तरं जापानीमन्त्रिमण्डलेन स्वस्य आर्थिकदृष्टिकोणः उन्नतः, यत् उपभोगः वर्धमानः इति सूचयति ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उपभोगसुधारस्य संकेतैः पूर्णा आर्थिकपुनरुत्थानस्य आशावादः वर्धितः इति कारणेन जापानसर्वकारेण एकवर्षात् अधिके प्रथमवारं अर्थव्यवस्थायाः मूल्याङ्कनं वर्धितम्।

गुरुवासरे (अगस्त-मासस्य २९ दिनाङ्के) जापानी-मन्त्रिमण्डलकार्यालयेन अगस्तमासस्य मासिक-आर्थिक-प्रतिवेदने उक्तं यत् "जापानस्य अर्थव्यवस्था मध्यमगत्या पुनः पुनरुत्थानं प्राप्नोति, यद्यपि केचन क्षेत्राणि अद्यापि स्थगितानि दृश्यन्ते" इति

२०२३ तमस्य वर्षस्य मे-मासात् परं १५ मासेषु प्रथमवारं जापानदेशेन अर्थव्यवस्थायाः मूल्याङ्कनं सुदृढं कृतम् ।

मन्त्रिमण्डलकार्यालयेन एकस्मिन् प्रतिवेदने लिखितम् यत् उपभोगः वर्धमानः अस्ति यतः केषाञ्चन वाहननिर्मातृणां कृते परिवहनव्यवधानस्य प्रभावः लघुः भवति;

तथापि अस्मिन् ग्रीष्मकालस्य अत्यन्तं तापेन उपभोक्तृणां मिश्रितफलं प्राप्तम्। यद्यपि वातानुकूलकं, छत्रं, आइसक्रीम इत्यादीनां शीतलनपदार्थानाम् उपभोक्तृणां माङ्गल्यं वर्धितम् अस्ति तथापि विषयवस्तुनिकुञ्जेषु, भोजनालयेषु च आगन्तुकानां यातायातस्य न्यूनता अभवत्

येनस्य दुर्बलप्रवृत्तेः अद्यतनसमायोजनेन प्रभावितः मन्त्रिमण्डलस्य प्रतिवेदने भविष्ये आयातमूल्यानां न्यूनता भविष्यति इति अपि भविष्यवाणी कृता अस्ति, निर्यातस्य मूल्याङ्कनं तु अपरिवर्तितं वर्तते।

तदतिरिक्तं, वर्षद्वयाधिके प्रथमवारं गृहनिर्माणस्य मूल्याङ्कनं "दुर्बलस्वर" इत्यस्मात् "प्रायः समतलम्" इति अपि सर्वकारेण उन्नतं कृतम्, परिवर्तनस्य कारणं स्वामिभिः व्याप्तस्य आवासनिर्माणस्य क्षयस्य स्थगितस्य कारणं कृतम्

अस्मिन् मासे प्रारम्भे सर्वकारीयदत्तांशैः ज्ञातं यत् द्वितीयत्रिमासे जापानस्य अर्थव्यवस्थायाः वार्षिकदरेण ३.१% वृद्धिः अभवत्, यत् अपेक्षाभ्यः बहु अधिकम् अस्ति । वर्षस्य मन्दप्रारम्भस्य अनन्तरं द्वितीयत्रिमासे पुनः उत्थानः मुख्यतया उपभोगस्य प्रबलवृद्ध्या एव अभवत् ।