समाचारं

चुनौतीनां सम्मुखे सक्रियरूपेण समायोजितं च यिली कम्पनी लिमिटेड् कुलराजस्वं ५९.९ अरब युआन् इति ज्ञापयति, यत् विश्वस्य शीर्षपञ्चसु दुग्धकम्पनीषु दृढतया स्थानं प्राप्तवान्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २९ दिनाङ्के यिली इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् । गम्भीरं जटिलं च विपण्यवातावरणं सम्मुखीकृत्य यिली चुनौतीनां सामनां कृत्वा सक्रियरूपेण समायोजितवान्, कुलसञ्चालनआयं ५९.९१५ अरब युआन् प्राप्तवती, उद्योगे प्रथमस्थानं प्राप्तवान्, मूलकम्पनीयाः कारणं शुद्धलाभं च ७.५३१ अरब युआन, एकवर्ष- वर्षे १९.४४% वृद्धिः ।

राबोबैङ्केन प्रकाशितस्य नवीनतमस्य "ग्लोबल डेयरी टॉप २० २०२४" इति सूचीयां यिली शीर्षपञ्च वैश्विकदुग्धकम्पनीषु स्थानं प्राप्तवान् अस्ति तथा च एशियायाः दुग्धउद्योगे ११ वर्षाणि यावत् प्रथमस्थानं प्राप्तवान् अस्ति शीर्षपञ्च वैश्विकदुग्धकम्पनयः।

वर्तमानस्य सम्मुखीभूय भविष्ये ध्यानं दत्तव्यम्। द्रष्टुं शक्यते यत् यिली, एकः उद्योगनेता इति नाम्ना, बाह्यपर्यावरणचुनौत्यस्य सक्रियरूपेण प्रतिक्रियां दातुं विकासपरिकल्पनां दृढतया ग्रहीतुं च गुणवत्ता, नवीनता, डिजिटलबुद्धिः इत्यादिषु सामरिक-उच्चभूमिषु स्वस्य अग्रे-दृष्टि-निवेशस्य निरपेक्ष-अग्रणी-लाभानां च उपरि अवलम्बते |.

सक्रियरूपेण समायोजयन्तु तथा पूर्णतया क्षमताम् टैपं कुर्वन्तु

उद्योगे द्रवदुग्धं प्रथमस्थानं प्राप्नोति, शीतपेयस्य भागः वर्धते

वर्तमानवातावरणे यिली तरलदुग्धव्यापारः सक्रियरूपेण समायोजितः यत् वर्षस्य प्रथमार्धे ३६.८८७ अरब युआन् परिचालन-आयः प्राप्तः, तथा च व्यावसायिक-परिमाणे, विपण्य-भागे च प्रथमस्थानं प्राप्तवान्

रिपोर्टिंग् अवधिमध्ये कम्पनी आपूर्ति-माङ्ग-अन्तयोः कृते प्रयत्नाः कृतवती, तथा च गतिं समायोजयितुं विक्रय-प्रवर्धनम् इत्यादिभिः उपायैः तरल-दुग्ध-व्यापारं पुनः स्वस्थ-विकास-मार्गे प्रेषितवती टर्मिनल् मार्केट्-प्रदर्शनस्य दृष्ट्या तरल-दुग्ध-व्यापारस्य सक्रिय-समायोजनेन उल्लेखनीयाः परिणामाः प्राप्ताः, इन्वेण्ट्री-संरचना सौम्य-रूपेण पुनः आगता, चैनल्-उत्पाद-संरचना च स्वस्थतराः अभवन्

कम्पनीयाः स्टार-एकल-उत्पादानाम् ब्राण्ड्-शक्तिः निरन्तरं विमोचितः भवति यथा जिन्दियन-हुलुन्बुइर्-जैविक-शुद्ध-दुग्धः, जिन्दियन-सक्रिय-लैक्टोफेरिन्-जैविक-शुद्ध-दुग्धः च मार्केट्-विजयं निरन्तरं कुर्वन्ति तथा च जिन्दियन-जैविक-बाजारस्य प्रचारं कुर्वन्ति यथा " उत्पत्तिः", "गुणवत्ता" "पोषणम्" च।प्रवृत्तेः विरुद्धं तस्य भागः वर्धितः, उद्योगस्य नेतृत्वं च निरन्तरं कृतवान् । जिन्दियन ताजा दुग्धं अस्मिन् एव वर्गे उपभोक्तृषु सर्वाधिकं लोकप्रियं उत्पादं जातम्, यत्र खुदराविक्रयः वर्षे वर्षे प्रायः ६०% वर्धितः अस्ति । अनमुक्सी कार्यात्मकं स्वादिष्टं च नवीनतां प्राप्तुं प्रयतते, तस्य खुदराविक्रयः च अनेकवर्षेभ्यः क्रमशः उद्योगे प्रथमस्थानं प्राप्तवान् अस्ति । क्यूक्यू स्टार इत्यनेन मूलपोषणात्मकबालदुग्धपट्टिकायाः ​​अग्रणीः १८ वर्षाणां गहनविकासस्य अनन्तरं तस्य विपण्यभागः उद्योगे प्रथमस्थाने अस्ति ।

तस्मिन् एव काले न्यूनतापमानस्य दधिः स्वस्थविकासस्य मार्गे पुनः आगतः, विक्रयणस्य, विपण्यभागस्य च वृद्धिं प्राप्तवान् चाङ्गकिंगः न्यूनतापमानस्य दधिवर्गे दृढतया प्रथमस्थानं प्राप्नोति; तेषु चाङ्गकिङ्ग् ग्रेन् पॉप्ड् दही, गोङ्गकै कलरफुल् दही दधि इत्यादीनां नूतनानां उत्पादानाम् बाजारात् व्यापकप्रशंसा प्राप्ता अस्ति ।

बाजारपरिवर्तनेन प्रभावितः शीतपेयव्यापारः चरणबद्धचुनौत्यस्य सामनां कुर्वन् अस्ति, उपभोक्तृणां आवश्यकतासु केन्द्रितः, "स्वास्थ्यता" तथा "समृद्धि" इत्यत्र केन्द्रितः, नवीनतां वर्धयति, विपण्यभागस्य अपरं वृद्धिं च प्राप्तवान् रिपोर्टिंग् अवधिमध्ये कम्पनीयाः शीतपेयव्यापारेण ७.३२२ अरब युआन् परिचालनआयः प्राप्तः, तस्याः व्यापारपरिमाणः, विपण्यभागः च २९ वर्षाणि यावत् देशे प्रथमस्थानं प्राप्तवान् तेषु किआओलेजी, आइस फैक्ट्री, यिली रैन्च इत्यादयः ब्राण्ड् उपवर्गेषु दृढतया प्रथमस्थानं प्राप्नुवन्ति । qixuanxuan linglong स्वस्य अद्वितीय "लघुीकरण" नवीनतायाः सह आइसक्रीम स्नैकस्य सेवनस्य प्रवृत्तिः अग्रणी अस्ति; महती सम्भावनायुक्तानां शीतपेयानां कृते तारा-वस्तु।

अग्रे-दृष्टि-विन्यासः सञ्चितः अनुभवः च

चीनीयविपण्ये दुग्धचूर्णविक्रयः प्रथमस्थाने अस्ति

सामरिकविकासस्य अन्यस्य केन्द्रस्य रूपेण यिली इत्यस्य अग्रे-दृष्टि-विन्यासः, अनुकूलित-संरचना, सम्पूर्णे उत्पाद-जीवन-चक्रे पोषण-स्वास्थ्य-कवरेजं प्राप्तम्, नवीनतायां, चैनल-डिजिटल-परिवर्तनं, सदस्य-सेवा-उन्नयनं च केन्द्रीकृतम्, तथा च तस्य दुग्ध-चूर्ण-व्यापारस्य प्रतिस्पर्धात्मक-लाभाः सन्ति क्रमेण उद्भूतः । रिपोर्टिंग् अवधिमध्ये दुग्धचूर्णस्य दुग्धजन्यपदार्थानां च व्यवसायेन १४.५०९ अरब युआन् परिचालनायः प्राप्तः, यत् वर्षे वर्षे ७.३१% वृद्धिः अभवत् दुग्धचूर्णव्यापारस्य समग्रविक्रयमात्रा चीनीयविपण्ये प्रथमस्थाने आसीत् ।

वयस्कदुग्धचूर्णव्यापारः समीचीनतया माङ्गल्यां केन्द्रितः अस्ति तथा च "पोषण + कार्यम्" इति पटलस्य विषये केन्द्रितः अस्ति, सः स्केलस्य विपण्यभागस्य च प्रथमस्थाने अस्ति, दूरं अग्रे अस्ति। कम्पनीयाः आहारस्य मसालासूत्रस्य दुग्धचूर्णस्य सिन्हुओ यूक्सियाङ्ग्-निद्रा-सहायक-प्रकारः, किङ्ग्मु-लाल-जिनसेङ्ग-चीनी-शैली-पोषण-श्रृङ्खला च सहितं विविधं उत्पादं प्रारब्धम्, येन स्वस्थ-उपभोगस्य नूतन-नील-समुद्रस्य विन्यस्तीकरणे अग्रणीः अभवन्

शिशुसूत्रस्य दुग्धचूर्णस्य वृद्धिः प्रवृत्तिं प्रतिकारं कृत्वा उद्योगस्य नेतृत्वं कृतवती । स्तनदुग्धसंशोधनस्य २२ वर्षाणां गहनप्रौद्योगिकीसञ्चयस्य आधारेण यिली जिनलिंग् इत्यनेन पेटन्टकृतसूत्राणि, उत्पादाः, सेवाः च इत्यादिभिः बहुभिः लाभैः उपभोक्तृणां विश्वासः प्रतिष्ठा च निरन्तरं प्राप्ता अस्ति रिपोर्टिंग अवधिमध्ये, कम्पनी jinlingguan zhenhu platinum extract तथा ​​youzi lamb shuxiang इत्यादीनां नवीनानाम् उत्पादानाम् आरम्भं कृतवती, यत् स्वस्य बाजारप्रतिस्पर्धां निरन्तरं सुदृढं कृतवती;

तदतिरिक्तं यिली कार्यात्मकपोषणस्य विज्ञाने गहनतया संलग्नः अस्ति तथा च प्रारम्भिकपरिचर्यायै प्रारम्भिकसुधारार्थं च टोफिल् इत्यस्य विशेषचिकित्सासूत्राहारं प्रारब्धवान्, येन चीनस्य विशेषचिकित्साशिशुसूत्रभोजनं नूतनं ऊर्ध्वतां प्राप्तवान्। लैक्टोज-निर्देशित-एन्जाइमेटिक-जलविपाक-प्रौद्योगिक्याः उपरि अवलम्ब्य, कम्पनी चीनस्य प्रथमं शून्य-लैक्टोज-अन्तर्जात-जीओएस-दुग्धचूर्णं प्रारब्धवती, यस्य कृते मार्केट्-तः सकारात्मक-प्रतिक्रियाः प्राप्ताः

नूतनवृद्धिं चालयितुं नवीनतायाः पालनम् कुर्वन्तु

नूतनानां उत्पादानाम्, नूतनानां व्यवसायानां, नूतनानां विपणानाम् च विषये ध्यानं दत्तव्यम्

यिली नवीनतायाः माध्यमेन विकासं चालयितुं आग्रहं करोति तथा च नूतनवृद्धिस्थानस्य विस्तारं निरन्तरं करोति। रिपोर्टिंग् अवधिमध्ये कम्पनीयाः प्रतिनिधिनवउत्पादराजस्वं १५.२% आसीत्, येन व्यावसायिकविकासाय निरन्तरं नवीनं गतिः प्राप्यते

तस्मिन् एव काले कम्पनी स्वास्थ्यभोजनस्य विविधविन्यासस्य त्वरिततां करोति, सक्रियरूपेण नूतनव्यापाराणां संवर्धनं करोति, भविष्ये च नूतनवृद्धिस्थानं उद्घाटयति। एरशान् तथा चाङ्गबाई पर्वतयोः प्राकृतिकखनिजस्रोतजलसम्पदां लाभानाम् उपरि अवलम्ब्य कम्पनी यिके सक्रियवसन्तज्वालामुखीखनिजजलं, नवनिर्मितं चायं अन्ये जलपानपदार्थाः च प्रारब्धवती, येषां प्रक्षेपणानन्तरं तीव्रवृद्धिगतिः दर्शिता प्रतिवेदनकालस्य कालखण्डे यिक् हुओक्वान् इत्यस्य खुदराविक्रयः दुगुणः अभवत् । अस्मिन् एव काले कम्पनी सक्रियरूपेण भोजनव्यवस्था, बेकिंग, चाय, पाश्चात्यभोजनम् इत्यादिषु उपभोगप्रवृत्तिं गृहीतवती, पनीरस्य दुग्धवसायाश्च उत्पादमात्रिकायाः ​​निरन्तरं समृद्धिं कृतवती, बी-अन्तग्राहकसमूहानां विस्तारं निरन्तरं कृतवती, तथा च वर्षेषु द्वि-अङ्कीयवृद्धिं प्राप्तवान् पनीर b2b व्यवसाय।

तदतिरिक्तं यिली नवीनतां कृत्वा गैर-मद्यपानस्य कृते नूतनं पटलं उद्घाटितवान्, प्रथमं दुग्धबीयरं लैक्टिक अम्लजीवाणुपेयम् "चाङ्गी १००% दुग्धबीयर" इति प्रारब्धवान्, यत् उपभोक्तृविपण्ये शीघ्रमेव "वृत्तात् बहिः" सैमस्य अनन्य-उत्पादाः यथा मिल्कटॉक् लट्टे-कॉफी, वफ़्ल्-कोन्-आइसक्रीम च, येषां सैम-क्लब-मैक्डोनाल्ड्स् इत्यादिभिः ब्राण्ड्-सहितं सीमापार-सहकार्यं भवति, ते अपि उपभोक्तृभ्यः अनुग्रहं प्राप्तवन्तः, "नव-पट्टिकासु" सफलतां च प्राप्तवन्तः

घरेलुबाजारस्य गहनतया अन्वेषणं कुर्वन् यिली इत्यनेन अन्तर्राष्ट्रीयकरणरणनीत्यां अपि महती प्रगतिः कृता, यत्र विदेशेषु व्यावसायिकराजस्वं वर्षे वर्षे ४% वर्धितम् अस्ति अनमुक्सी, दही, जोयाज् इत्यादीनि मूल-उत्पादाः अमेरिकी-विपण्ये सफलतया अवतरन्ति स्म;

डिजिटल उद्योगस्य गहनं एकीकरणं त्वरितम्

सम्पूर्णस्य उद्योगशृङ्खलायाः गुणवत्तां कार्यक्षमतां च सुधारयितुम् सहायतां कुर्वन्तु

डिजिटलगुप्तचरस्य परिनियोजनं कृतवती प्रथमा दुग्धकम्पनी इति नाम्ना यिली सम्पूर्णे उद्योगशृङ्खले डिजिटलगुप्तचरप्रौद्योगिकीकवरेजं सम्पन्नं कर्तुं अग्रणी अस्ति रिपोर्टिंग् अवधिमध्ये कम्पनी डिजिटल-उद्योगानाम् गहन-एकीकरणं प्रवर्धयितुं डिजिटल-बुद्धिमत्-अनुप्रयोग-परिणामानां परिवर्तनस्य गतिं त्वरयितुं च केन्द्रीकृतवती उत्पादनवीनीकरणाय डिजिटलमञ्चस्य माध्यमेन कम्पनी उपभोक्तृणां आवश्यकताः समीचीनतया गृह्णाति, समीचीनानि उत्पादानि समीचीनमार्गेषु स्थापयति, उपभोक्तृभ्यः सटीकं "प्रत्यक्ष" व्याप्तिम् अपि प्राप्नोति तदतिरिक्तं डिजिटाइजेशनेन आपूर्तिनियोजनं आवंटनं च अधिकं कुशलं प्रतिक्रियाशीलं च भवति, येन टर्मिनल् भण्डारचैनलस्य सटीकप्रबन्धनं सक्षमं भवति ।

वर्षस्य प्रथमार्धे यिली इत्यनेन डिजिटलचैनलगुप्तचरक्षेत्रे नवीनाः सफलताः प्राप्ताः । कम्पनीयाः शिशुपोषणउत्पादविभागः प्रथमः नूतनस्य डिजिटलचैनलसहकार्यप्रतिरूपस्य प्रायोगिकः अस्ति, यत्र डिजिटलप्रौद्योगिक्याः उपयोगेन आदेशप्रणालीं सटीकरूपेण प्रबन्धयति, यत् न केवलं चैनलशृङ्खलां लघु करोति, गुणवत्तायां दक्षतायां च महत्त्वपूर्णतया सुधारं करोति, अपितु उत्पादानाम् ताजगीं अपि अधिकं वर्धयति on the shelves and effectively promotes performance.

डिजिटलबुद्धेः सशक्तसशक्तिकरणेन कम्पनीयाः द्रवदुग्धचूर्णं, शीतपेयव्यापारस्य खुदराविक्रयविपण्यभागः ऑनलाइन-अफलाइन-चैनेल्-योः प्रथमस्थाने अस्ति

वर्तमान समये, डिजिटलगुप्तचरक्षमता उद्यमानाम् कृते क्षमतायाः उपयोगं कर्तुं कार्यक्षमतां च सुधारयितुम् मूलप्रतिस्पर्धा अस्ति, तथा च यिली इत्यस्य अग्रे-दृष्टि-विन्यासः, अस्मिन् क्षेत्रे गहन-अनुप्रयोगः च कम्पनीयाः कार्यप्रदर्शने दीर्घकालीनरूपेण च निरन्तरवृद्ध्यर्थं नूतनः प्रतिस्पर्धात्मकः लाभः अभवत् नेतृत्वम् ।

तदतिरिक्तं २०२४ तमे वर्षे msci इत्यस्य नवीनतमे esg रेटिंग् इत्यस्मिन् कम्पनी सफलतापूर्वकं aa रेटिंग् प्राप्तवती, यत् उद्योगे सर्वोच्चस्तरम् अस्ति । कम्पनीयाः रेटिंग् चतुर्वर्षेभ्यः क्रमशः उच्छ्वासैः उन्नतं कृतम् अस्ति, कम्पनी च स्वस्य स्थायिविकासरणनीत्यां दृढतया निर्धारिता अस्ति

परिवर्तनेषु नूतनानि सफलतानि अन्वेष्य अराजकतायां नूतनानि जीवनशक्तिं सृजन्तु। पूर्वानुमानं भवति यत् दुग्ध-उद्योगे एकः अग्रणीः इति नाम्ना यिली भविष्ये अपि नवीनतायां डिजिटल-बुद्धि-विषये च ध्यानं ददाति, "वैश्विक-दुग्ध-उद्योगे प्रथमः, शीर्ष-पञ्चसु स्वस्थ-आहारानाम् एकः" इति लक्ष्यं लंगरं कृत्वा, चालयिष्यति | अग्रे निरन्तरं।