समाचारं

किङ्ग्डाओ-सरोगेसी-प्रसङ्गे सम्बद्धौ वैद्यौ रोगिणां चिकित्सां त्यक्तवन्तौ, श्वसनकर्ता च अवदत् यत् तेभ्यः भिन्न-भिन्न-प्रमाणेन धमकीः प्राप्ताः इति।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हेनान् टीवी सिटी चैनल् इत्यस्य अनुसारं स्वं "श्री काङ्ग्" इति कथयन् एकः व्यक्तिः अवदत् यत् सः दशवर्षेभ्यः सरोगेसी उद्योगे कार्यं कुर्वन् अस्ति, किङ्ग्डाओ-नगरे आधिकारिकतया पञ्जीकृतौ कम्पनीद्वयस्य स्वामित्वं च अस्ति अण्डदानात्, सरोगेसीतः, प्रसवार्थं अमेरिकादेशं गमनम्, नालस्य नाभिरक्तस्य च संग्रहणं च तेषां सम्पूर्णं प्रजनन-उद्योगशृङ्खलां साक्षात्कृतम् अस्ति बालस्य सरोगेसी-व्ययः ७५०,००० युआन् भवति, यदि भवान् लिंगस्य परीक्षणं कर्तुम् इच्छति तर्हि अन्यत् २,००,००० युआन् योजयितुं आवश्यकम् ।

एकः संवाददाता अघोषितं अन्वेषणं कृत्वा आविष्कृतवान् यत् प्रायः परित्यक्ते वाहनव्यापारनगरे सरोगेसी-कृते "उच्चस्तरीयप्रयोगशाला" निगूढः अस्ति अस्मिन् सरोगेसी एजेन्सी इत्यत्र बहवः कर्मचारीः नास्ति, तेषु केचन अन्तर्जालमञ्चे सरोगेसी इत्यस्य आवश्यकतां विद्यमानं ग्राहकं अन्वेष्टुं विशेषज्ञतां प्राप्नुवन्ति, तथा च सरोगेसी भवितुम् इच्छन्तः मातरः, अण्डबालिकाः च अन्वेष्टुं ये स्वस्य विक्रेतुं इच्छन्ति अण्डानि । "अण्डदानं" कुर्वन्, पूर्ववर्ती बालिका सप्तदश-अष्टवारं अण्डानि दानं कृतवती आसीत्, एकदा एजन्सी-कर्मचारिणः बालिकायाः ​​संज्ञाहरणं दत्तवन्तः , परन्तु बालिका विस्मृतवती तत् पूरयितुं, तस्याः स्वरः च शल्यक्रियायाः समये सम्पूर्णे गलियारे श्रूयते स्म एतस्याः कारणात् अण्डानि प्राप्तुं वैद्यः पुनः कदापि अण्डानि प्राप्तुं शल्यक्रियाः न करिष्यति

स्वयंसेवकानां मते मुख्यः शल्यचिकित्सकः किङ्ग्डाओ-महिला-बाल-अस्पतालस्य ली आसीत् तस्य "इस्तीफा" दत्तस्य अनन्तरं किआन् नामकः प्रसूतिविशेषज्ञः यः केवलं एकमासाधिकं यावत् अध्ययनं कृतवान् आसीत्, सः ली-पक्षतः अण्डस्य पुनः प्राप्तिः, प्रत्यारोपणं च कर्तुं आरब्धवान् तस्मादपि आश्चर्यजनकं यत् स्वच्छताकर्मचारिणः स्वच्छतायां निरताः वस्तुतः बी-अल्ट्रासाउण्ड्, इन्स्ट्रुमेंट् कीटाणुशोधनं च अंशकालिकरूपेण कुर्वन्ति।

भूमिगत-सरोगेसी-प्रयोगशालायाः "सञ्चालनं" कृतवन्तः वैद्याः किङ्ग्डाओ-महिला-बाल-अस्पतालस्य प्रजनन-चिकित्सा-केन्द्रस्य उपमुख्य-चिकित्सकः ली, किङ्ग्डाओ-लिआन्ची-प्रसूति-शिशु-अस्पतालस्य प्रसूति-विभागस्य उप-मुख्य-चिकित्सकः च किआन् च आसन्

२७ अगस्तदिनाङ्के प्रायः १० वादने संवाददाता किङ्ग्डाओ-महिला-बाल-अस्पतालस्य प्रजनन-चिकित्सा-केन्द्रं कृत्वा पृष्टवान् यत् ली सामान्यतया चिकित्सालयं गच्छति वा इति अन्यपक्षस्य कर्मचारी अवदत् यत् यदि ऑनलाइन-व्यवस्था पञ्जीकरणं कर्तुं शक्नोति तर्हि तस्य अर्थः अस्ति सः अद्यापि चिकित्सालयं गच्छति इति। अवैधसरोगेसी-विषये तस्य निवेदितस्य विषये अन्यपक्षः अवदत् यत् सः अस्पष्टः अस्ति । तदनन्तरं संवाददाता ऑनलाइन पञ्जीकरणव्यवस्थायां दृष्टवान् यत् तत्र सम्बद्धः वैद्यः ली अद्यापि पञ्जीकरणं कर्तुं शक्नोति। तेषु २७ दिनाङ्के अपराह्णे २८ दिनाङ्कस्य प्रातःकाले च लेखाः पूर्णतया बुक् कृताः इति ज्ञातवन्तः, ते सर्वे निपुणलेखाः आसन् तस्य दिवसस्य अपराह्णे ली चिकित्सालयस्य पञ्जीकरणव्यवस्थायां नासीत् । तदतिरिक्तं पञ्जीकरणव्यवस्थायां ली इत्यस्य वैद्यस्य मुखपृष्ठस्य सूचना न प्रदर्श्यते ।

किङ्ग्डाओ लिआन्ची-अस्पतालस्य कर्मचारिणः अवदन् यत् अस्पतालस्य प्रसूतिविभागस्य उपमुख्यचिकित्सकः कियान् चिकित्सां स्थगितवान्, निलम्बनं च अस्थायी अस्ति, पुनर्प्राप्तेः समयः च अज्ञातः। अवैधरूपेण सहायकप्रजननस्य शङ्का अस्ति इति प्रतिवेदनस्य विषये परपक्षः अवदत् यत् सः प्रासंगिकं स्थितिं न जानाति।

स्रोतः : शाङ्गगुआन झेंगयी वेइबो

२९ अगस्त दिनाङ्के उपरि उल्लिखितायाः सरोगेसीकम्पन्योः सूचनां दत्तवान् शाङ्ग्वान् झेङ्गी नामकः व्यापारविरोधी स्वयंसेवकः वेइबो इत्यत्र पोस्ट् कृतवान् यत् प्रमाणं सुरागं च याचयितुम् अनेके जनाः तस्य सम्पर्कं न कृतवन्तः attention to personal safety. शाङ्ग्वान् झेङ्गी इत्यनेन उक्तं यत् सः सरोगेसी इत्यस्य पृष्ठतः अवैधविषयेषु चिन्तितः अस्ति, तस्मात् सः संकुचितः न भविष्यति, सः एतादृशानां अवैध-अपराधानां भृशं दमनार्थं प्रासंगिकविभागैः सह ध्यानं ददाति, कार्यं च करिष्यति।

पूर्वं २६ अगस्तदिनाङ्के किङ्ग्डाओनगरपालिकास्वास्थ्यआयोगेन एकं ब्रीफिंगं जारीकृतम् आसीत् यत् किङ्ग्डाओनगरस्य जैविककम्पनी सरोगेसीं कुर्वती इति ऑनलाइन-अफवानां प्रतिक्रियारूपेण तत्क्षणमेव जनसुरक्षा, बाजारपरिवेक्षणादिविभागैः सह संयुक्तजागृतिदलस्य निर्माणं करिष्यति यत्... प्रासंगिकस्थितेः अन्वेषणं सत्यापनं च कुर्वन्ति। एकदा सत्यापितं जातं चेत् तस्य गम्भीरतापूर्वकं नियमविनियमानाम् अनुसारं निबद्धं भविष्यति।