समाचारं

पुलिस रिपोर्ट "चीना कला अकादमी इत्यस्य प्राध्यापकेन स्नातकस्य महिलायाः छात्रायाः मद्यपानस्य अनन्तरं बलात्कारः कृतः" इति।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य २२ दिनाङ्के प्रायः ११:३० वादने एका महिला विश्वविद्यालयस्य शिक्षकेन बलात्कारः कृतः इति दावान् कृत्वा पुलिसं आहूतवती । जनसुरक्षाअङ्गैः कानूनानुसारं प्रकरणं अन्वेषणार्थं उद्घाट्य आपराधिकसंदिग्धं झाओ मौमौ यथाशीघ्रं गृहीतम्।

अगस्तमासस्य २३ दिनाङ्के झाओ मौमौ इत्यस्य कानूनानुसारं सार्वजनिकसुरक्षाअङ्गैः आपराधिकरूपेण निरोधः कृतः । सम्प्रति अस्य प्रकरणस्य अग्रे प्रक्रिया क्रियते।

हांग्जो नगर पालिका जन सुरक्षा ब्यूरो shangcheng जिला शाखा

२०२४ अगस्ट २९ तारिख

सम्बद्धाः प्रतिवेदनाः : १.

चीनकला-अकादमी-संस्थायाः प्राध्यापिका स्नातक-छात्रायाः महिलायाः मद्यपानानन्तरं बलात्कारं कृतवान्? विद्यालयः प्रतिक्रियाम् अददात् - तत्र सम्बद्धस्य शिक्षकस्य कानूनभङ्गस्य शङ्का आसीत्, तस्मात् पुलिसैः तस्य अन्वेषणार्थं प्रकरणं उद्घाटितम्

अगस्तमासस्य २६ दिनाङ्के झेजियांग-प्रान्तस्य हाङ्गझौ-नगरे नेटिजनाः वार्ताम् प्रकाशितवन्तः यत् चीन-कला-अकादमीयाः प्राध्यापकः झाओ मौमौ-महोदयः स्वस्य स्टूडियो-मध्ये मध्याह्नभोजने पेयं पिबन् मा मौमू-इत्यस्य निरीक्षणस्य स्नातक-छात्रस्य मा मौमू-इत्यस्य बलात्कारस्य आरोपेण अद्यैव निरुद्धः अस्ति

अगस्तमासस्य २९ दिनाङ्के सायं चीनकला-अकादमी-संस्थायाः प्रतिक्रिया अभवत् यत् अद्यैव अस्माकं विद्यालयस्य शिक्षकः झाओ मौमोउ इत्यस्य अपराधस्य शङ्का आसीत्, स्थानीयजनसुरक्षासंस्था च तस्य अन्वेषणं कुर्वती अस्ति विद्यालयः तस्य कठोररूपेण निवारणं करिष्यति, कदापि न सहते, परिणामाः च समये एव जनसामान्यं प्रति घोषिताः भविष्यन्ति।

पूर्वमाध्यमानां समाचारानुसारं नेटिजनैः प्रकाशितस्य वीचैट्-समूहस्य गपशपस्य बहुविध-स्क्रीनशॉट्-मध्ये ज्ञातं यत् अगस्त-मासस्य २४ दिनाङ्के चीन-कला-अकादमी-सुलेख-विभागस्य पीएचडी-परिवेक्षकः झाओ-मौमू-इत्ययं बलात्कारस्य शङ्केन जनसुरक्षा-अङ्गैः अपहृतवान् .

विषये परिचितजनानाम् अनुसारं अगस्तमासस्य २१ दिनाङ्के प्रायः १२:०० वादने मा हाङ्गझौ-नगरस्य शाङ्गचेङ्ग-मण्डले झाओ-इत्यस्य स्टूडियो-मध्ये मध्याह्नभोजनाय आमन्त्रितः अभवत् । अगस्तमासस्य २४ दिनाङ्के मा मौमौ इत्यनेन पुलिसं ज्ञापितं यत् सा झाओ मौमौ इत्यनेन बलात्कारः कृतः इति । तदनन्तरं झाओ मौमौ पुलिसैः अपहृतः । सम्प्रति झाओ बलात्कारस्य शङ्कायाः ​​कारणेन जनसुरक्षाअङ्गैः निरुद्धः अस्ति।

२९ अगस्तस्य अपराह्णे चीनकला-अकादमीयाः पार्टी-कार्यालयस्य एकः कर्मचारी बेन्लिउ-न्यूज-संस्थायाः संवाददातारं प्रति प्रतिक्रियां दत्त्वा अवदत् यत् ते स्पष्टं न कुर्वन्ति यत् झाओ जनसुरक्षा-अङ्गैः अपहृतः, तत् च झाओ विभागं सूचनां पृच्छितुं अनुशंसितम् आसीत्। चीनकला-अकादमीयाः सुलेख-विभागस्य सार्वजनिक-फोन-सङ्ख्यायाः उत्तरं कोऽपि न दत्तवान् ।

तस्मिन् एव दिने अपराह्णे हाङ्गझौनगरपालिकाजनसुरक्षाब्यूरो इत्यस्य शाङ्गचेङ्गशाखायाः कर्मचारिणः संवाददातृभ्यः प्रतिक्रियां दत्तवन्तः, प्रकरणस्य निबन्धनं क्रियते, विशिष्टपरिस्थितयः अपि न प्रकटिताः इति अवदन्।

सार्वजनिकसूचनाः दर्शयति यत् ५९ वर्षीयः झाओ मौमौ सम्प्रति चीनकला-अकादमीयाः सुलेख-विद्यालये प्राध्यापकः, डॉक्टरेट्-पर्यवेक्षकः, चीनी-सुलेखक-सङ्घस्य नियमित-लिपि-व्यावसायिक-समितेः सदस्यः च अस्ति