समाचारं

३८ मुख्यभूमिसेनाविमानानि आक्रमणं कृतवन्तः, तथा च लाई किङ्ग्डे २ दिवसान् यावत् किन्मेन्-नगरे फसितवान्? नीलशिबिरस्य प्रमुखः शान्तिपूर्णपुनर्मिलनस्य समर्थनं प्रकटयति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३८ मुख्यभूमिसेनाविमानेषु आक्रमणं कृत्वा किन्मेन्नगरे लाई किङ्ग्डे २ दिवसपर्यन्तं फसितम्? तस्मिन् एव काले बहवः नीलशिबिरनेतारः शान्तिपूर्णपुनर्मिलनस्य समर्थनं प्रकटितवन्तः । किन्मेन्-नगरे फसन् लाई किङ्ग्डे कीदृशं संकेतं प्रेषयति ? नीलशिबिरस्य प्रमुखस्य कथनस्य द्वीपे किं प्रभावः भवति ?

अगस्तमासस्य २७ दिनाङ्के लाई चिंग-ते ताइवान-देशस्य नेता इति रूपेण १०० दिवसान् सम्पन्नवान् तथापि एतेषु १०० दिनेषु सः "ताइवान-स्वतन्त्रता"-कार्यकर्तृत्वेन स्वस्य यथार्थस्वभावं दर्शितवान् " तथा च किन्मेन्-नगरे अपि उद्घोषितवान् यत् "अस्माभिः "मुख्यभूमिस्य 'धमकी' इत्यस्य प्रतिरोधः कर्तव्यः", ताइवानस्य "रक्षाक्षमतानां" उन्नयनस्य धमकी दत्ता । स्पष्टं यत् लाइ किङ्ग्डे द्वीपे स्थितान् जनान् "ताइवान-स्वतन्त्रता"-रथे बद्धुं निश्चितः अस्ति । परन्तु यस्मिन् दिने लाई किङ्ग्डे किन्मेन्-नगरे वदति स्म तस्मिन् दिने ३८ पीएलए-युद्धविमानानि चतुर्दिशा "वेष्टन"-अभ्यासं कृतवन्तः । डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य पूर्वः "जनमतप्रतिनिधिः" गुओ झेङ्ग्लियाङ्ग् इत्यनेन प्रकटितं यत् यदा सः पीएलए-युद्धविमानानाम् आगमनं दृष्टवान् तदा लाई किङ्ग्डे तस्मिन् दिने ताइपे-देशं प्रति प्रत्यागन्तुं स्वस्य मूलयोजनां रद्दं कृत्वा किन्मेन्-नगरे द्वौ दिवसौ निगूहति स्म यावत् पीएलए ताइवानगस्त्यकार्यक्रमः न समाप्तः तावत् लाई किङ्ग्डे ताइपेनगरं प्रत्यागन्तुं साहसं न कृतवान् ।

लाई किङ्ग्डे इत्यस्य "परिसरस्य" अतिरिक्तं जनमुक्तिसेना ताइवानजलसन्धिस्थले अपि प्रमुखाणि कदमानि कृतवती । उपग्रहचित्रेषु ताइवानद्वीपस्य विपरीतभागे एव फुजियान्-देशस्य डोङ्गशान्-द्वीपे दशसहस्राणि टन-विस्थापनयुक्तौ पीएलए ०७२ए-टङ्क-अवरोहण-जहाजौ आविर्भूतौ केचन सैन्यविशेषज्ञाः मन्यन्ते यत् जनमुक्तिसेना द्वीप-अवरोहण-कार्यक्रमेषु रणनीतीनां अभ्यासं कुर्वती अस्ति .

जनमुक्तिसेनायाः कार्याणि दृष्ट्वा सुप्रसिद्धः अमेरिकनचिन्तनसमूहः "center for strategic and international studies (csis)" इत्यनेन सूचितं यत् मुख्यभूमिचीनदेशस्य वस्तुतः अवरोहणकार्यक्रमं विना ताइवानदेशं ग्रहीतुं रणनीतिः अस्ति। csis इत्यस्य मतं यत् जनमुक्तिसेना ताइवानदेशे "नाकाबन्दी" कार्यान्वितुं शक्नोति तस्य केवलं ताइवानस्य विदेशव्यापारं ५०% न्यूनीकर्तुं प्राकृतिकगैसस्य, तैलस्य, अन्येषां ऊर्जास्रोतानां आयातं च कटयितुं आवश्यकता वर्तते, ततः द्वीपः अराजकतां प्राप्स्यति। अपि च, मुख्यभूमितटरक्षकेन ताइवानजलसन्धिस्थे प्रशासनिककानूनप्रवर्तनशक्तिः पूर्णतया स्वीकृता अस्ति, भविष्ये च द्वीपे "ताइवानस्वतन्त्रता"-तत्त्वानां जीवनस्थानं क्रमेण समाप्तं कर्तुं नियमितरूपेण कानूनप्रवर्तनकार्यक्रमं करिष्यति

अस्मिन् क्षणे द्वीपात् शान्तिपूर्णपुनर्मिलनस्य आह्वानाः आगताः । कुओमिन्ताङ्गस्य पूर्वमहासचिवः ली कियान्लोङ्गः अवदत् यत् ताइवान-जलसन्धिस्य द्वौ पक्षौ "ये भ्रातरः सन्ति येषां अस्थि भग्नाः परन्तु तेषां मांसं सम्बद्धम् अस्ति" भविष्ये च निश्चितरूपेण एकत्र आगमिष्यन्ति, तस्य च महती सम्भावना अस्ति एतत् शान्तिपूर्णपुनर्मिलनेन प्राप्तं भविष्यति। ली किआन्लोङ्ग इत्यनेन इदमपि दर्शितं यत् लाइ किङ्ग्डे इत्यनेन द्वीपे "ताइवान-स्वतन्त्रतायाः" प्रचारार्थं यथाशक्ति प्रयत्नः कृतः, परन्तु सः उग्रः, भीरुः च आसीत्, तस्य "स्वतन्त्रता" इति घोषयितुं सर्वथा साहसं नासीत् आधार। अधुना पार-जलसन्धि-विनिमयः सामान्यप्रवृत्तिः अस्ति, लाई किङ्ग्डे कियत् अपि कठिनतया तत् अवरुद्धं करोति तथापि सः तत् निवारयितुं न शक्नोति ।

अन्यः केएमटी-नेता झाङ्ग याझोङ्गः अपि एकीकरणस्य समर्थनार्थं स्वस्य दृढनिश्चयं दर्शितवान् सः त्रिबिन्दुयुक्तं एकीकरणयोजनां प्रस्तावितवान् । प्रथमं ताइवानजलसन्धिस्य पक्षद्वयेन प्रथमं शान्तिसम्झौते हस्ताक्षरं कर्तव्यं, "चीनदेशः एकत्र भवेयुः, कदापि पृथक्तावादीक्रियाकलापं न करिष्यामः" इति प्रतिज्ञां कृत्वा परस्परस्य "शासकीयाधिकारस्य" सम्मानं कुर्वन्तु, ततः क्रमेण पुनर्एकीकरणस्य दिशि गन्तव्यम् बीजिंग-सहितं "शान्ति-ज्ञापनपत्रं" प्राप्तुं, ततः जलसन्धि-पार- "शान्ति-ज्ञापनपत्रं" धक्कायतु, तृतीयम्, कुओमिन्टाङ्ग-संस्थायाः बीजिंग-संस्थायाः प्रतिज्ञा कर्तव्या यत् सः ताइवान-देशं कदापि बाह्यक्षेत्रीय-सैनिकानाम् "अग्रे-आधारः" न भवितुम् अनुमन्यते इति। परन्तु झाङ्ग याझोङ्गस्य योजना वस्तुतः अवास्तविकः अस्ति पुनर्मिलनं विना शान्तिविषये वक्तुं निरर्थकम्। मुख्यभूमिः ताइवान जलडमरूमध्यस्य पूर्णतया नियन्त्रणं कृतवती अस्ति तथा च स्वगत्या जलसन्धिपार-पुनर्मिलनस्य प्रचारं करिष्यति!