समाचारं

किं भवन्तः निवृत्तेः अनन्तरं प्रशिक्षकः भविष्यन्ति ? अद्य अपराह्णे मेलोन् प्रतिक्रियाम् अददात्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २९ दिनाङ्के पेरिस् ओलम्पिकक्रीडायाः मुख्यभूमि-ओलम्पिक-क्रीडकानां प्रतिनिधिमण्डलं हाङ्गकाङ्ग-नगरम् आगत्य हाङ्गकाङ्ग-नगरस्य त्रिदिवसीययात्राम् आरब्धवान् ।

अद्य अपराह्णे चीनयुवादैनिकस्य चीनयुवदैनिकस्य च संवाददातृणां प्रश्नानाम् उत्तरं दत्त्वा पान झान्ले आशां प्रकटितवान् यत् समकालीनयुवकानां आध्यात्मिकगुणः भविष्यति यत् "कष्टात् श्रान्ततायाः वा न भयम्, देशस्य कृते गौरवं प्राप्तुं च परिश्रमं करणीयः" इति ."

बहवः किशोराः तं आदर्शरूपेण मन्यन्ते इति तथ्यस्य विषये सः अवदत् यत्, "अहं प्रथमं सम्यक् प्रशिक्षणं कर्तुम् इच्छामि, अन्येषां कृते आदर्शः भवितुम् आरभ्यतुं पूर्वं अधिकं परिपक्वः भवितुम् इच्छामि" इति

चीनयुवादैनिकस्य चीनयुवादैनिकस्य च संवाददाता लिआङ्ग क्सुआन् इत्यस्य छायाचित्रम्

एकः संवाददाता मा लाङ्गं पृष्टवान् यत् - "अहं भवन्तं पृच्छितुम् इच्छामि यत् निवृत्तेः अनन्तरं भवतः योजनाः काः सन्ति। भवान् प्रशिक्षकः भविष्यति वा?"

मेलोन् अवदत् यत्, "ओलम्पिकस्य अनन्तरं बहवः जनाः मां पृष्टवन्तः यत् मम योजनाः अग्रे का सन्ति, परन्तु न्यूनातिन्यूनम् अधुना अहम् अद्यापि क्रीडकः अस्मि। अवश्यं यदि किमपि परिवर्तनं भवति तर्हि अहं सर्वेभ्यः अवश्यमेव ज्ञापयिष्यामि।

संवाददातृणां प्रश्नानाम् उत्तरं दत्त्वा झाङ्ग युफेई भोजनस्य विषये कथयति स्म, स्वस्य कैन्टोनीजभाषां च दर्शयति स्म ।

समाचारानुसारं अगस्तमासस्य २९ दिनाङ्कात् ३१ दिनाङ्कपर्यन्तं प्रतिनिधिमण्डलं हाङ्गकाङ्ग-एसएआर-सर्वकारेण आयोजिते स्वागत-स्वागत-भोजने च भागं गृह्णीयात्, अपि च हाङ्गकाङ्ग-क्रीडासंस्थायाः भ्रमणार्थं हाङ्गकाङ्ग-क्रीडकैः सह संवादं करिष्यति |. ३१ तमे दिनाङ्के अपराह्णे हाङ्गकाङ्ग-नगरात् प्रस्थाय मकाऊ-नगरस्य भ्रमणं करिष्यति ।

(स्रोतः चीनयुवा दैनिकः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया