समाचारं

nanjing jiangning qilinpu community नूतनसदस्यानां स्वागतं करोति, तथा च नवीनसदस्यानां स्वागतार्थं नूतनं सार्वजनिकप्राथमिकविद्यालयं आधिकारिकतया प्रारभ्यते

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

याङ्गजी इवनिङ्ग् न्यूज इत्यनेन २९ अगस्तदिनाङ्के (रिपोर्टरः मेई जियानमिङ्ग्) वृत्तान्तः २८ अगस्तदिनाङ्के नानजिंग्-नगरस्य जियांग्निङ्ग-नगरस्य किलिन्पु-समुदाये निवसन्तः निवासिनः एकस्य रोमाञ्चकारी-क्षणस्य आरम्भं कृतवन्तः - एकं नवीनं सार्वजनिकप्राथमिकविद्यालयं हुइटोङ्ग-प्राथमिकविद्यालयं आधिकारिकतया स्थापितं
चित्रे हुइटोङ्ग-प्राथमिकविद्यालयस्य अनावरणस्य दृश्यं दृश्यते
अनावरणसमारोहे स्थानीयजिआङ्गनिङ्गजिल्लाशिक्षाब्यूरोस्य नेतारः, सड़कसमुदायप्रतिनिधिः, विद्यालयशिक्षकाः, छात्राः, अभिभावकप्रतिनिधिः च एकत्र एकत्रिताः भूत्वा अस्य रोमाञ्चकारीयाः क्षणस्य साक्षिणः अभवन्। जियांगनिङ्गजिल्लाशिक्षाब्यूरोस्य नेतारः भावुकभाषणं कृतवन्तः, हुइटोङ्गप्राथमिकविद्यालयस्य स्थापनायां हार्दिकं अभिनन्दनं कृतवन्तः तथा च विद्यालयस्य सामुदायिकशिक्षायाः एकः चमकदारः मोतीः भवितुम्, नैतिकस्य, बौद्धिकस्य व्यापकविकासेन सह समाजवादीनिर्मातृणां संवर्धनस्य च महतीं आशां कृतवान् , शारीरिकं, कलात्मकं च श्रमिकं च योगदानम्। विद्यालयस्य प्राचार्या अपि समारोहे उक्तवती यत् सा विद्यालयस्य विद्यालयसञ्चालनस्य लक्षणं, अध्यापककर्मचारिणः, भविष्यस्य विकासयोजनानि च विस्तरेण परिचयितवती, तथा च सा विद्यालयं छात्रैः प्रियं, सन्तुष्टं विद्यालयं निर्मातुं परिश्रमं करिष्यति इति अवदत् मातापितृभिः, उच्चदायित्वस्य मिशनस्य च भावेन समाजेन मान्यतां प्राप्तम्।
अस्य प्राथमिकविद्यालयस्य स्थापनायाः अपि स्थानीयवासिभिः हार्दिकं स्वागतं कृतम् अस्ति । अभिभावकाः अवदन् यत् नूतनविद्यालयेन न केवलं तेषां बालकानां आवागमनस्य दबावः न्यूनीकरोति, अपितु समीपे उच्चगुणवत्तायुक्तशिक्षणस्य अवसरः अपि प्राप्यते। रिपोर्ट्-अनुसारं हुइटोङ्ग-प्राथमिकविद्यालयः नानजिङ्ग्-मेट्रो-नगरस्य हुइटोङ्ग-भूखण्डे स्थितः अस्ति, यत्र भौगोलिकं श्रेष्ठं स्थानं सुविधाजनकं परिवहनं च अस्ति .इदं आधुनिकशिक्षणसुविधानां, उच्चगुणवत्तायुक्तानां शिक्षकाणां एकीकरणं कृत्वा विद्यालयः अस्ति, समृद्धं पाठ्यक्रमव्यवस्थां एकीकृत्य नूतनं सार्वजनिकप्राथमिकविद्यालयम् अस्ति। विद्यालयः "सुखदशिक्षा, प्रत्येकं जीवनं प्रकाशयति" इति शैक्षिकदर्शनस्य पालनम् करोति तथा च गतिशीलं, नवीनं, सामञ्जस्यपूर्णं च शिक्षणवातावरणं निर्मातुं प्रतिबद्धः अस्ति यत्र प्रत्येकं बालकः सुखेन शिक्षितुं स्वस्थतया च वर्धयितुं शक्नोति।
अवगम्यते यत् हुइटोङ्ग प्राथमिकविद्यालयस्य आधिकारिकसूचीकरणेन सह किलिन्पु समुदायस्य शैक्षिकसंसाधनानाम् अग्रे अनुकूलनं उन्नयनं च कृतम् अस्ति, यत् न केवलं उच्चगुणवत्तायुक्तशैक्षिकसंसाधनानाम् समुदायनिवासिनां आवश्यकतां पूरयति, अपितु प्रवर्धनार्थं नूतनान् विचारान् अपि प्रविशति समुदाये अपि च सम्पूर्णे क्षेत्रे शिक्षायाः विकासः।
प्रूफरीडर ली हैहुई
प्रतिवेदन/प्रतिक्रिया