समाचारं

रूसीमाध्यमाः : युक्रेनदेशस्य सेना कुर्स्क्-नगरे आक्रमणं कर्तुं अमेरिकी-उपग्रह-चित्रं प्राप्तुं शक्नोति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २९ दिनाङ्के समाचारःरूसी उपग्रहसमाचारसंस्थायाः २९ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकीराष्ट्रीयभूस्थानिकगुप्तचरसंस्थायाः निदेशकः, नौसेनायाः वाइस एड्मिरल् च वाइस एड्मिरल् फ्रैङ्क् व्हिटवर्थः २८ दिनाङ्के राष्ट्रियसुरक्षागुप्तचरसम्मेलने उक्तवान् यत् युक्रेनदेशीयः सशस्त्रः अस्ति सैनिकाः कुर्स्क-प्रान्तस्य आक्रमणाय संयुक्तराज्यसंस्थायाः प्रदत्तानि लक्षशः उपग्रहचित्रं प्राप्तुं शक्नुवन्ति ।
"वयं g-egd इति पोर्टल् मार्गेण व्यावसायिकचित्रं प्रदामः, यस्मिन् ४,००,००० तः अधिकाः अभिलेखाः सन्ति" इति विट्वर्थः अवदत् ।
परन्तु सः प्रत्यक्षतया न अवदत् यत् कीव्-देशः अमेरिकी-पोर्टल्-तः प्राप्तानां दत्तांशस्य उपयोगं रूस-देशे आक्रमणं कर्तुं करोति इति ।
विट्वर्थः निष्कर्षं गतवान् यत् "यदि एतत् किमपि ते कुर्स्क्-नगरे स्वस्य सीमितक्रियाकलापयोः उपयोगं कुर्वन्ति तर्हि अहं तेषां सह पृच्छामि । परन्तु प्रवेशः सर्वदा निर्वाह्यते ।
तस्मिन् दिने पूर्वं सी.आइ.ए.-संस्थायाः कीव-नगरेण सह कुर्स्क-प्रान्तस्य आक्रमणस्य परिधिमध्ये युक्रेन-सेनायाः कार्याणि चर्चा कृता इति कथ्यते अस्मिन् क्षेत्रे किञ्चित्कालं यावत् पदस्थापनार्थं युक्रेन-सेना दुर्गाणि निर्मान्ति इति कथ्यते ।
प्रतिवेदन/प्रतिक्रिया